संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ३५

मत्स्यपुराणम् - अध्यायः ३५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


ययात्युपाख्यानम्  ।

शौनक उवाच  ।
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम्  ।
राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥१॥

उषित्वा वनवासं स ब्राह्मणैः सह संश्रितः  ।
फलमूलाशनोदान्तो यथा स्वर्गमितो गतः ॥२॥

स गतः स्वर्गवासन्तु न्यवसन् मुदितः सुखी  ।
कालस्य नातिमहतः पुनः शक्रेण पातितः ॥३॥

विवशः प्रच्युतः स्वर्गादप्राप्तो मेदिनी तलम्  ।
स्थितश्चासीदन्तरीक्षे स तदेति श्रुतं मया ॥४॥

तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः  ।
राज्ञा वसुमता सार्द्धमष्टकेन च वीर्य्यवान् ॥
प्रतर्दनेन शिबिना समेत्य किल संसदि ॥५॥

शतानीक उवाच  ।
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः  ।
कथमिन्द्रेण भगवन्! पातितो मेदिनीतले ॥६॥

सर्वमेदशेषेण श्रोतुमिच्छामि तत्वतः  ।
कथ्यमानं त्वया विप्र! देवर्षिगणसन्निधौ ॥७॥

देवराजसमोह्यासीद्ययातिः पृथिवीपतिः  ।
वर्द्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥८॥

तस्य विस्तीर्ण यशसः सत्यकीर्तेर्महात्मनः  ।
श्रोतुमिच्छामि देवेश! दिवि चेह च सर्वशः ॥९॥

शौनक उवाच  ।
हन्त ते कथयिष्यामि ययातेरुत्तमां कथाम्  ।
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥१०॥

ययाति र्नाहुषो राजा पूर्वं पुत्रं कनीयसम्  ।
राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ॥११॥

अन्तेषु स विनिक्षिप्य पुत्रान् यदु पुरोगमान्  ।
फलमूलाशनो राजा वनेऽसौ न्यवसच्चिरम् ॥१२॥

स जितात्मा जितक्रोध स्तर्पयन् पितृदेवताः  ।
अग्नींश्च विधिवज्जुह्वन् वानप्रस्थ विधानतः ॥१३॥

अतिथीन् पूजयन्नित्यं वन्येन हविषा विभुः  ।
शिलोञ्छवृत्तिमास्थाय शेषान्न कृतभोजनः ॥१४॥

पूर्णं सहस्रं वर्षाणामेवं वृत्तिरभून्नृपः  ।
अम्बुभक्षः स चाब्दास्त्रीनासीन्नियतवाङ्मनाः ॥१५॥

ततस्तु वायुभक्षोऽभूत्सम्वत्सरमतन्द्रितः  ।
पञ्चाग्निमध्ये च तपस्तेपे सम्वत्सरं पुनः ॥१६॥

एक पादस्थितश्चासीत् षण्मासाननिलाशनः  ।
पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्यरोदसी ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP