संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १७५

मत्स्यपुराणम् - अध्यायः १७५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


देवासुरसंग्रामवर्णनम् ।
मत्स्य उवाच ।
ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तदा ।
सुराणामसुराणाञ्च परस्पर जयैषिणाम् ॥१॥

दानवा दैवतैः सार्द्धं नाना प्रहरणोद्यताः ।
समीयुर्युध्यमाना वै पर्वता इव पर्वतैः ॥२॥

तत् सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ ।
धर्माधर्मसमायुक्तं दर्पेण विनयेन च ॥३॥

ततो रथैर्विप्रयुक्तैर्वारणैश्च प्रचोदितैः ।
उत्पतद्भिश्च गगनमसिहस्तैः समन्ततः ॥४॥

क्षिप्यमाणैश्च मुसलैः सम्पतद्भिश्च सायकैः ।
चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः ॥५॥

तद्युद्धमभवद् घोरं देवदानव सङ्कुलम् ।
जगतस्त्रास जननं युगसंवर्तकोपमम् ॥६॥

हस्तमुक्तैश्च परिघैर्विप्रयुक्तैश्च पर्वतैः ।
दानवाः समरे जघ्नुर्देवानिन्द्र पुरोगमान् ॥७॥

ते बध्यमाना बलिभिर्दानवैर्जयकाशिभिः ।
विषण्णवदना देवा जग्मुरार्तिं परामृधे ॥८॥

तेऽस्त्र शूल प्रमथिताः परिघैर्भिन्नमस्तकाः ।
भिन्नोरस्का दितिसुतैर्वेमूरक्तं व्रणैर्बहु ॥९॥

वेष्टिताः शरजालैश्च निर्यत्नाश्चासुरैः कृताः ।
प्रविष्टा दानवीं मायान्न शेकुस्ते विचेष्टितुम् ॥१०॥

अस्तं गतमिवाभाति निष्प्राण सदृशाकृति ।
बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम् ॥११॥

दैत्यचापच्युतान् घोरां श्छित्वा वज्रेण तांश्छरान् ।
शक्रो दैत्यबलं घोरं विवेश बहुलोचनः ॥१२॥

स दैत्यप्रमुखान् हत्वा तद्दानव बलं महत् ।
तामसेनास्त्रजालेन तमो भूतमथाकरोत् ॥१३॥

तेऽन्योन्यं नावबुध्यन्त देवानां वाहनानि च ।
घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा ॥१४॥

मायापाशैर्विमुक्तास्तु यत्नवन्तः सुरोत्तमाः ।
वपूंषि दैत्यसिंहानाम् तमोभूतान्यपातयन् ॥१५॥

अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसा ।
पेतुस्ते दानवगणाश्छिन्नपक्षा इवाद्रयः ॥१६॥

तद्घनीभूतदैत्येन्द्रमन्धकार इवार्णवे ।
दानवन्देवकदनन्तमोभूतमिवाभवत् ॥१७॥

तदासृजन्महामायां मयस्तां तामसीन्दहन् ।
युगान्तोद्योतजननीं सृष्टामौर्वेण वह्निना ॥१८॥

सा ददाह ततः सर्वान् मायामयविकल्पिता ।
दैत्याश्चादित्यवपुषः सद्य उत्तस्थुराहवे ॥१९॥

मायामौर्वीं समासाद्य दह्यमाना दिवौकसः ।
भेजिरे चेन्द्रविषयं शीतांशुं सलिलप्रदम् ॥२०॥

ते दह्यमाना ह्यौर्वेण वह्निना नष्टचेतसः ।
शशंसुर्वज्रिणं देवाः सन्तप्ताः शरणैषिणः ॥२१॥

सन्तप्ते मायया सैन्ये हन्यमाने च दानवैः ।
चोदितो देवराजेन वरुणो वाक्यमब्रवीत् ॥२२॥

और्वो ब्रह्मर्षिजः शक्र! तपस्तेपे सुदारुणम् ।
और्वः स पूर्वतेजस्वी सदृशो ब्रह्मणो गुणैः ॥२३॥

तं तपन्तमिवादित्यं तपसा जगदव्ययम् ।
उपतस्थुर्मुनिगणा दिव्या देवर्षिभिः सहः ॥२४॥

हिरण्यकशिपुञ्चैव दानवो दानवेश्वरः ।
ऋषिं विज्ञापयामासुः पुरा परम तेजसम् ॥२५॥

ऊचुर्ब्रह्मर्षयस्तं तु वचनं धर्मसंहितम् ।
ऋषिवंशेषु भगवं श्छिन्नमूलमिदं पदम् ॥२६॥

एकस्त्वमनपत्यश्च गोत्रायान्यो न वर्तते ।
कौमारं व्रतमास्थाय क्लेशमेवानुवर्त्तसे ॥१७५.२७॥

बहूनि विप्र! गोत्राणि मुनीनां भावितात्मनाम् ।
एकदेहानि तिष्ठन्ति विविक्तानि विना प्रजाः ॥२८॥

एवमुच्छिन्नमूलैश्च पुत्रैर्नो नास्ति कारणम्
भवांस्तु तपसा श्रेष्ठो प्रजापतिसमद्युतिः ॥२९॥

तत्र वर्तस्व वंशाय वर्द्धयात्मानमात्मना ।
त्वया धर्मोऽर्जितस्तेन द्वितीयाङ्कुरु वै तनुम् ॥३०॥

स एवमुक्तो मुनिभिर्ह्यौर्वो मर्मसु ताडितः ।
जगर्हे तान् ऋषिगणान् वचनं चेदमब्रवीत् ॥३१॥

यथायं विहितो धर्मो मुनीनां शाश्वतस्तु सः ।
आर्षं वै सेवतः कर्म वन्यमूल फलाशिनः ॥३२॥

ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मदर्शिनः ।
ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत् ॥३३॥

जनानां वृत्तयस्तिस्रो यद् गृहाश्रम वासिनाम् ।
अस्माकन्तु वरं वृत्तिर्वनाश्रम निवासिनाम् ॥३४॥

अब्भक्षा वायुभक्षाश्च दन्तोलूखलिनस्तथा ।
अश्मकुट्टा दश तथा पञ्चातपसहाश्च ये ॥३५॥

एते तपसि तिष्ठन्ति व्रतैरपि सुदुष्करैः ।
ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ति पराङ्गतिम् ॥३६॥

ब्रह्मचर्याद् ब्राह्मणस्य ब्राह्मणत्वं विधीयते ।
एवमाहुः परे लोके ब्रह्मचर्य विदो जनाः ॥३७॥

ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः ।
ये स्थिता ब्रह्मचर्येषु ब्राह्मणा दिवि संस्थिता ॥३८॥

नास्ति योगं विना सिद्धिर्न वा सिद्धिं विना यशः ।
नास्ति लोके यशो मूलं ब्रह्मचर्यात् परन्तपः ॥३९॥

यो निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चकम् ।
ब्रह्मचर्यं समाधत्ते किमतः परमं तपः ॥४०॥

अयोगे केशधरणमसङ्कल्प व्रतक्रिया ।
अब्रह्मचर्ये चर्या च त्रयं स्याद् दम्भसंज्ञकम् ॥४१॥

क्व दाराः क्व च संयोगः क्व च भाव विपर्ययः ।
नन्वियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥४२॥

यद्यस्ति तपसो वीर्यं युष्माकं विदितात्मनाम् ।
सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा ॥४३॥

मनसा निर्मिता योनिराधातव्या तपस्विभिः ।
न दारयोगे बीजं वा व्रतमुक्तं तपस्विनाम् ॥४४॥

यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः ।
व्याहृतं सद्भिरत्यर्थमसद्भिरिव मे मतम् ॥४५॥

वपुर्दीप्तान्तरात्मानमेतत् कृत्वा मनोमयम् ।
दारयोगं विना स्रक्ष्ये पुत्रमात्म तनूरुहम् ॥४६॥

एवमात्मानमात्मा मे द्वितीयं जनयिष्यति ।
वन्येनानेन विधिना दिधिक्षन्तमिव प्रजाः ॥४७॥

और्वस्तु तपसाविष्टो निवेश्योरुं हुताशने ।
ममन्थैकेन दर्भेण सुतस्य प्रभवारणिम् ॥४८॥

तस्योरुं सहसा भित्वा ज्वालामाली ह्यनिन्धनः ।
जगतो दहनाकाङ्क्षी पुत्रोऽग्निः समपद्यत ॥४९॥

ऊर्वस्योरुं विनिर्भिद्य और्वो नामान्तकोऽनलः ।
दिघक्षन्निव लोकांस्त्रीञ्जज्ञे परमकोपनः ॥५०॥

उत्पन्नमात्रश्चोवाच पितरं श्लक्ष्णया गिरा ।
क्षुधामे बाधते तात! जगद् भक्ष्ये त्यजस्व माम् ॥५१॥

त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश ।
निर्दयन् सर्वभूतानि ववृधे सोऽन्तकोऽनलः ॥५२॥

एतस्मिन्नन्तरे ब्रह्मा मुनिपूर्वं सभाजयन् ।
उवाच वार्यतां पुत्रो जगतश्च दयाङ्कुरु ॥५३॥

अस्यापत्यस्य ते विप्र! करिष्ये स्थानमुत्तमम् ।
तथ्यमेतद्वचः पुत्र! श्रुणु त्वं वदताम्वरः ॥५४॥

ऊर्व उवाच ।
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मेऽद्य भगवांच्छिशोः ।
मतिमेतां ददातीह परमानुग्रहाय वै ॥५५॥

प्रभातकाले संप्राप्ते काङ्क्षितव्ये समागमे ।
भगवन्! तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम् ॥५६॥

कुत्र चास्य निवासः स्याद् भोजनं वा किमात्मकम् ।
विधास्यतीह भगवान् वीर्य तुल्यं महौजसः ॥५७॥

ब्रह्मोवाच ।
वडवामुखेऽस्य वसतिः समुद्रे वै भविष्यति ।
मम योनिर्जलं विप्र!तस्य पीतवतः सुखम् ॥५८॥

यत्राहमास नियतं पिबन् वारिमयं हविः ।
तद्धविस्तव पुत्रस्य विसृजाम्यालयञ्च तत् ॥५९॥

ततो युगान्ते भूतानामेष चाहञ्च पुत्रक! ।
सहितौ विचरिष्यावो निष्पुत्राणामृणापहः ॥१७५.६०॥

एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः ।
दहनः सर्वभूतानां सदेवासुर रक्षसाम् ॥६१॥

एवमस्त्वितितं सोऽग्निः संवृतज्वाल मण्डलः ।
प्रविवेशार्णवमुखं प्रक्षिप्य पितरि प्रभाम् ॥६२॥

प्रतियातस्ततो ब्रह्मा ये च सर्वे महर्षयः ।
ऊर्वस्याग्ने प्रभां ज्ञात्वा स्वां स्वाङ्गतिमुपाश्रिताः ॥६३॥

हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम् ।
ऊच्चैः प्रणतसर्वाङ्गो वाक्यमेतदुवाच ह ॥६४॥

भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम् ।
तपसा ते मुनिश्रेष्ठ! परितुष्टः पितामहः ॥६५॥

अहन्तु तव पुत्रस्य तव चैव महाव्रत! ।
भृत्य इत्यवगन्तव्यः साध्यो यदिह कर्मणा ॥६६॥

तन्मां पश्य समापन्नं तवैवाराधने रतम् ।
यदि सीदे मुनिश्रेष्ठ! तवैव स्यात् पराजयः ॥६७॥

ऊर्व उवाच ।
धन्योऽस्म्यनुगृहीतोऽस्मि यस्यतेऽहं गुरुःस्थितः ।
नास्ति मे तपसानेन भयमद्येह सुव्रत! ॥६८॥

तामेव मायां गृह्णीष्व मम पुत्रेण निर्मिताम् ।
निरिन्धनामग्निमयीन्दुर्धर्षां पावकैरपि ॥६९॥

एषा ते स्वस्य वंशस्य वशगारि विनिग्रहे ।
संरक्षत्यात्मपक्षञ्च विपक्षञ्च प्रधर्षति ॥७०॥

एवमस्त्विति तां प्रणम्य मुनिपुङ्गवम् ।
जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः ॥७१॥

एषा दुर्विषहा माया देवैरपि दुरासदा ।
और्वेण निर्मिता पूर्वं पावकेनोर्व सूनुना ॥७२॥

तस्मिंस्तु व्युत्थिते दैत्ये निर्वीर्यैषा न संशयः ।
शापोह्यस्याः पुरा दत्तो सृष्टा येनैव तेजसा ॥७३॥

यद्येषा प्रतिहन्तव्या कर्त्तव्यो भगवान् सुखी ।  
दीयतां मे सखा शक्र! तोय योनिर्निशाकरः ॥७४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP