संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ३६

मत्स्यपुराणम् - अध्यायः ३६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


ययातिशक्रसम्वादवर्णनम्  ।

शौनक उवाच  ।
स्वर्गतस्तु स राजेन्द्रो न्यवसद्देवसद्मनि  ।
पूजितस्त्रिदशैः साध्यैः मरुद्भिर्वसुभिस्तथा ॥१॥

देवलोकात् ब्रह्मलोकं सञ्चरन् पुण्यकृद्वशी  ।
अवसत् पृथिवीपालो दीर्घकालमितश्रुतिः ॥२॥

स कदाचिन्नृपश्रेष्ठः ययातिः शक्रमागतः  ।
कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥३॥

शक्र उवाच  ।
यदा स पूरुस्तव पुत्रेषु राजन्!
जरां गृहीत्वा प्रचचार लोके  ।
तदा राज्यं सम्प्रदायैव त्वमस्मै
त्वया किमुक्तः कथयेह सत्यम् ॥४॥

ययातिरुवाच  ।
प्रकृत्यनुमते पूरुं राज्ये कृत्वेदमब्रुवम्  ।
गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तवा  ।
मध्ये पृथिव्या स्त्वं राजा भ्रातरोन्तेऽधिपास्तव ॥५॥

अक्रोधनः क्रोधनेभ्यो विशिष्ट स्तथा तितिक्षुरतितिक्षोर्विशिष्टः  ।
अमानुषेभ्यो मानुषश्च प्रधानो विद्वांस्तथैवाविदुषः प्रधानः ॥६॥

आक्रोश्यमानो नाक्रोशेन्मन्युमेव तितिक्षति  ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥७॥

नारुन्तुदस्यान्न नृशंसवादी न हीनतः परमभ्याददीत  ।
ययाऽस्य वाचा पर उद्विजेत न तां वदे द्रुशतीं पापलौल्याम् ॥८॥

अरुन्तुदं परुषं तीव्रवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान्  ।
विन्द्यादलक्ष्मीकतमं जनानां मुखे निवद्धन्निर्ऋतिं वहन्तम् ॥९॥

सद्भिः पुरस्तादभिपूजितः स्यात् सद्भिस्तथा पृष्ठतो रक्षितः स्यात्  ।
सदा सतामतिवादां स्तितिक्षेत् सतां वृतं पालयन् साधुवृत्तः ॥१०॥

वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति वा त्र्यहानि  ।
परस्य नो मर्मसु ते पतन्ति तान् पण्डितो नावसृजेत् परेषु ॥११॥

नास्तीद्रृशं सम्वननं त्रिषु लोकेषु किञ्चन  ।
यथा मैत्री च लोकेषु दानञ्च मधुरा च वाक् ॥१२॥

तस्मात् सान्त्वं सदा वाच्यं परुषं नैव कुत्रचित्  ।
पूज्यान् संपूजयेद्दद्यान्नभिशापं कदाचन ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP