संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ९

मत्स्यपुराणम् - अध्यायः ९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


मत्स्य उवाच ।
एवं श्रुत्वा पुनः प्राह पुनरेव जनार्दनम् ।
पूर्वेषां चरितं ब्रूहि मनूनां मधुसूदन॥
मन्वन्तराणि सर्वाणि मनूनां चरितञ्च यत् ।
प्रमाणञ्चैवकालस्य तच्छृणुष्व समाहितः ॥१॥

एकचित्तः प्रशान्तात्मा श्रृणु मार्तण्डनन्दन ।
यामा नाम पुरा देवा आसन् स्वायम्भुवान्तरे ॥२॥

सप्तैवऋषयः पूर्वे ये मरीच्यादयः स्मृताः ।
आग्नीध्रश्चाग्निबाहुश्च सहः सवन एव च ॥३॥

ज्योतिष्मान्‌ द्युतिमान्‌ हव्यो मेधा मेधातिथिर्वसुः ।
स्वायम्भुवस्यास्य मनोर्दशैते वंशवर्द्धनाः ॥४॥

प्रतिसर्गमिमे कृत्वा जग्मुर्यत्परमम्पदम् ।
एतत्‌ स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम् ॥५॥

स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः ।
नभो नभस्य प्रसृति भानवः कीर्तिवर्द्धनाः ॥६॥

दत्तोनिश्च्यवनस्तम्वः प्राणः कश्यप एव च ।
और्वो बृहस्पतिश्चैव सप्तैते ऋषयः स्मृताः ॥७॥

देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे ।
हवीन्द्रः सुकृतो मूर्तिरापोज्योतिरयस्मयः ॥८॥

वसिष्ठस्य सुताः सप्त ये प्रजापतयः स्मृताः ।
द्वितीयमेतत्कथितं मन्वन्तरमतः परम् ॥९॥

औत्तमीयं प्रवक्ष्यामि तथामन्वन्तरं शुभम् ।
मनुर्नामौत्तमिर्यत्र दशपुत्रानजीजनत् ॥१०॥

ईषऊर्जश्च तर्जश्च शुचिः शुक्रस्तथैव च ।
मधुश्च माधवश्चैव नभस्योऽथ नभास्तथा ॥११॥

सहः कनीयानेतेषामुदारः कीर्त्तिवर्द्धनः ।
भावनास्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः ॥१२॥

कौकुरुण्डिश्च दाल्‌भ्यश्च शङ्खः प्रवहणः शिवः ।
सितश्चसस्मितश्चैव सप्तैते योगवर्द्वनाः ॥१३॥

मन्वन्तरं चतुर्थं तु तामसं नाम विश्रुतम् ।
कविः पृथुस्तथैवाग्निरकपिः कपिरेव च ॥१४॥

तथैव जल्पधीमानौ मुनयः सप्तनामतः ।
साध्या देवगणा यत्र कथितास्तामसेऽन्तरे ॥१५॥

अकल्मषस्तथा धन्वी तपोमूलस्तपोधनः ।
तपो रति तपस्यश्च तपो द्युति परन्तपौ ॥१६॥

तपो भागी तपो योगी धर्माचाररताः सदा ।
तामसस्य सुताः सर्वे दशवंश विवर्द्धनाः ॥१७॥

पञ्चमस्य मनोस्तद्वद्रैवतस्यान्तरं श्रृणु ।
ऐन्द्रबाहुः सुबाहुश्च पर्जन्यः सोमपो मुनिः ॥१८॥

हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः ।
देवाश्चाभूतरजसस्तथा प्रकृतयः शुभाः ॥१९॥

अरुणस्तत्वदर्शी च धृतिमान्‌ हव्यवान्‌ कविः ।
युक्तो निरुत्सुकः सत्वो निर्मोहोऽथप्रकाशकः ॥२०॥

धर्मवीर्यबलोपेता दशैते रैवतात्मजाः ।
भृगुः सुधामा विरजाः सहिष्णुर्नाद एव च ॥२१॥

विवस्वानतिनामा च षष्ठे सप्तर्षयोऽपरे ।
चाक्षुषस्यान्तरे देवा लेखा नाम परिश्रुताः ॥२२॥

ऋभवोऽथ ऋभाद्याश्च वारिमूलादिवाकसः ।
चाक्षुषस्यान्तरे प्रोक्ता देवानां पञ्चयोनयः ॥२३॥

रुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश ।
प्रोक्ताः स्वायम्भुवे वंशे ये मया पूर्वमेव तु ॥२४॥

अन्तरं चाक्षुषं चैतन्मया ते परिकीर्त्तितम् ।
सप्तमं तत्‌ प्रवक्ष्यामि यद्वैवस्वतमुच्यते ॥२५॥

अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा ।
भरद्वाजस्तथायोगी विश्वामित्रः प्रतापवान् ॥२६॥

जमदग्निश्च सप्तैते साम्प्रतं ये महर्षयः ।
कृत्वा धर्म्मव्यवस्थानं प्रयान्ति परमम्पदम् ॥२७॥

साध्याविश्वेच रुद्राश्च मरुतो वसवोऽश्विनौ ।
आदित्याश्च सुरास्तद्वत्‌ सप्तदेवगणाः स्मृताः ॥२८॥

इक्ष्वाकुप्रमुखाश्चास्य दशपुत्राः स्मृता भुवि ।
मन्वन्तरेषु सर्वेषु सप्त सप्त महर्षयः ॥२९॥

कृत्वा धर्म्मव्यवस्थानं प्रयान्तिपरमम्पदम् ।
सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथान्तरम् ॥३०॥

अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा ।
शतानन्दः काश्यपश्च रामश्च ऋषयः स्मृताः ॥३१॥

धृतिर्वरीयान् यवसः सुवर्णो वृष्टिरेव च ।
चरिष्णुरीड्यः सुमतिर्वसुः शुक्रश्च वीर्यवान् ॥३२॥

भविष्यादशसावर्णेर्मनोः पुत्राः प्रकीर्त्तिताः ।
रौच्यादयस्तथान्येऽपि मनवः सम्प्रकीर्तिताः ॥३३॥

रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति ।
मनुर्भूतिसुतस्तद्वद् भौत्यो नाम भविष्यति ॥३४॥

ततस्तु मेरुसावर्णिर्ब्रह्मसूनुर्मनुः स्मृतः ।
ऋतश्च ऋतधामाच विष्वक्‌सेनो मनुस्तथा ॥३५॥
अतीतानागताश्चैते मनवः परिकीर्तिताः ।
षडूनं युगसाहस्रमेभिर्व्याप्तं नराधिप ॥३६॥

स्वेस्वेऽन्तरे सर्वमिदमुत्पाद्य सचराचरम् ।
कल्पक्षये विनिर्वृत्ते मुच्यन्ते ब्रह्मणा सह ॥३७॥

एते युगसहस्रान्ते विनश्यन्ति पुनः पुनः ।
ब्रह्माद्या विष्णुसायुज्यं याता यास्यन्ति वै द्विजाः ॥३८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP