संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १४१

मत्स्यपुराणम् - अध्यायः १४१

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अमावास्यामहत्त्वर्णनम् ।

कथं गच्छत्यमावास्यां मासि मासि दिवं नृप ।
ऐलः पुरूरवाः सूत! तर्पयेत कथं पितॄन् ।
एतदिच्छामहे श्रोतुं प्रभावन्तस्य धीमतः ॥१॥

तस्य चाहं प्रवक्ष्यामि प्रभावं विस्तरेण तु ।
ऐलस्य दिवि संयोगं सोमेन सह धीमता ॥२॥

सोमाच्चैवामृतप्राप्तिः पितॄणां तर्पणां तथा ।
सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ॥३॥

यदाचन्द्रश्च सूर्य्यश्च नक्षत्राणां समागतौ ।
अमावास्यां निवसत एकस्मिन्नथ मण्डले ॥४॥

तदा स गच्छति द्रष्टुं दिवाकरनिशाकरौ ।
अमावास्याममावास्यां मातामहपितामहौ ॥५॥

अभिवाद्य तु तौ तत्र कालापेक्षः स तिष्ठति ।
प्रचस्कन्द ततः सोममर्चयित्वा परिश्रमात् ॥६॥

ऐलः पुरूरवा विद्वान् मासि श्राद्धचिकीर्षया ।
ततः स दिवि सोमं वै ह्युपतस्थे पितॄनपि ॥७॥

द्विलवङ्कुहुमात्रञ्च तावुभौ तु निधाय सः ।
सिनीवाली प्रमाणाल्प कुहुमात्रव्रतोदये ॥८॥

कुहूमात्रं पित्रूद्देशं ज्ञात्वा कुहुमुपासते ।
तमुपास्य ततः सोमं कलापेक्षी प्रतीक्षते ॥९॥

स्वधा मृतन्तु सोमाद्वै वसंस्तेषाञ्च तृप्तये ।
दशभिः पञ्चभिश्चैव स्वधाऽमृतपरिस्रवैः ॥
कृष्णपक्षभुजां प्रीतिर्दुह्यते परमांशुभिः ॥१०॥

सद्योभिक्षरता तेन सौम्येन मधुना च सः ।
निवापेष्वथ दत्तेषु पित्र्येण विधिना तु वै ॥११॥

स्वधा मृतेन सौम्येन तर्पयामास वै पितॄन् ।
सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ॥१२॥

ऋतुरग्नि स्मृतो विप्रैर्ऋतुं सम्वत्सरं विदुः ।
जज्ञिरे ऋतवस्तस्माद्रृतुभ्यो ह्यार्त्तवाभवन् ॥१३॥

पितरोर्त्तवोर्द्धमासा विज्ञेया ऋतुसूनवः ।
पितामहास्तु ऋतवो ह्यमावास्याब्दसूनवः ॥
प्रपितामहाः स्मृता देवाः पञ्चाब्दं ब्रह्मणः सुताः ॥१४॥

सौम्याबर्हिषदः काव्या अग्निष्वात्ता इति त्रिधा ।
गृहस्था ये तु यज्वानो हविर्यज्ञार्त्तवाश्च ये ॥
स्मृता बर्हिषदस्ते वै पुराणे निश्चयं गताः ॥१५॥

गृहमेधिनश्च यज्वानो अग्निष्वात्तार्त्तवाः स्मृताः ।
अष्टका पतयः काव्याः पञ्चाब्दांस्तु निबोधत ॥१६॥
तेषु सम्वत्सरो ह्यग्निः सूर्य्यस्तु परिवत्सरः ।
सोमस्त्विड्‌ वत्सरश्चैव वायुश्चैवानुवत्सरः ॥१७॥

रुद्रस्तु वत्सरस्तेषां पञ्चाब्दाये युगाल्पकाः ।
कालेनाधिष्ठितस्तेषु चन्द्रमाः स्रवते सुधाम् ॥१८॥

एते स्मृता देवकृत्याः सोमपाश्चोष्मपाश्च ये ।
तांस्तेन तर्पयामास यावदासीत्पुरूरवाः ॥१९॥

यस्मात्प्रसूयते सोमो मासि मासि विशेषतः ।
ततः स्वधामृतं तद्वै पितॄणां सोमपायिनाम् ॥
एतत्तदमृतं सोममवाप मधु चैव हि ॥२०॥

ततः पीतसुधं सोमं सूर्योऽसावेकरश्मिना ।
आप्यायते सुषुम्णेन सोमन्तु सोमपायिनम् ॥२१॥

निः शेषावैकलाः पूर्वा युगपद्‌ व्यापयन्‌ पुरा ।
सुषुम्णाप्यायमानस्य भागं भागमहः क्रमात् ॥२२॥

कलाः क्षीयन्ति कृष्णास्ताः शुक्ला ह्याप्याययन्ति च ।
एवं सा सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः ॥२३॥

पौर्णमास्यां सद्रृश्येत शुक्लः सम्पूर्णमण्डलः ।
एवमाप्यायितः सोमः शुक्लपक्षेप्यहः क्रमात् ॥
देवैः पीतसुधं सोमं पुरा पश्चात् पिबेद्रविः ॥२४॥

पीतं पञ्चदशाहन्तु रश्मिनैकेन भास्करः ।
आप्याय यत् सुषुम्णेन भागं भागमहः क्रमात् ॥२५॥

सुषुम्णाप्यायमानस्य शुक्लावर्द्धन्ति वै कलाः ।
तस्माद्‌ध्रसन्ति वै कृष्णाः शुक्लाप्याययन्ति च ॥२६॥

एवमाप्यायते सोमः क्षीयते च पुनः पुनः ।
समृद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः ॥२७॥

इत्येष पितृमान् सोमः स्मृतस्तद्वत् सुधात्मकः ।
कान्तः पञ्चदशैः सार्द्धं सुधामृतपरिस्रवैः ॥२८॥

अतः परं प्रवक्ष्यामि पर्वाणां सन्धयश्च याः ।
यथा ग्रथ्नन्ति पर्वाणि आवृत्तादिक्षुवेणुवत् ॥२९॥

तथाब्दमासाः पक्षाश्च शुक्लाः कृष्णास्तु वै स्मृताः ॥
पौर्णमास्यास्तु यो भेदो ग्रन्थयः सन्धयस्तथा ॥३०॥

अर्द्धमासस्य पर्वाणि द्वितीयाप्रभृतीनि च ।
अग्न्याधानक्रिया यस्मान्नीयन्ते पर्वसन्धिषु ॥३१॥

तस्मात्तु पर्वणोह्यादौ प्रतिपद्यादि सन्धिषु ।
सायाह्ने अनुमत्याश्च द्वौलवौ काल उच्यते ॥
लवौ द्वावेव राकायाः कालो ज्ञेयोऽपराह्णिकः ॥३२॥

प्रकृतिः कृष्णपक्षस्य कालेऽतीतेऽपराह्णिके ।
सायाह्ने प्रतिपद्येष स कालः पौर्णमासिकः ॥३३॥

व्यतीपाते स्थिते सूर्ये लेखादूद्‌र्ध्वं युगान्तरम् ।
युगान्तरोदिते चैवचन्द्रे लेखोपरिस्थिते ॥३४॥

पूर्णमासव्यतीपातौ यदा पश्येत्परस्परम् ।
तौ तु वै प्रतिपद्यावत् तस्मिन्‌ काले व्यवस्थितौ ॥३५॥

तत्कालं सूर्यमुद्दिश्य द्रृष्ट्वा संख्यातुमर्हसि ।
स चैव सत्क्रियाकालः षष्ठाकालोऽभिधीयते ॥३६॥

पूर्णन्दुः पूर्णपक्षे तु रात्रिसन्धिषु पूर्णिमा ।
तस्मादाप्यायते नक्तं पौर्णमास्यां निशाकरः ॥३७॥

यदान्योन्यवतीं पाते पूर्णिमां प्रेक्षते दिवा ।
चन्द्रादित्योऽपराह्णे तु पूर्णत्वात् पूर्णिमा स्मृता ॥३८॥

यस्मात्तामनुमन्यन्ते पितरो दैवतैः सह ।
तस्मादनुमतिर्नाम पूर्णत्वात् पूर्णिमा स्मृता ॥३९॥

अत्यर्थं राजते यस्मात् पौर्णमास्यां निशाकरः ।
रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः ॥४०॥

अमावसेतामृक्षे तु यदा चन्द्रदिवाकरौ ।
एका पञ्चदशी रात्रिरमावास्या ततः स्मृता ॥४१॥

उद्दिश्य ताममावास्यां यदा दर्शं समागतौ ।
अन्योऽन्यं चन्द्रसूर्य्यौ तु दर्शनाद्दर्श उच्यते ॥४२॥

द्वौ द्वौः लवावमावास्यां स कालः पर्वसन्धिषु ।
द्व्यक्षरः कुहूमात्रश्च पर्वकालस्तु स स्मृतः ॥४३॥

द्रृष्टचन्द्रा त्वमावास्या मध्याह्नप्रभृतीह वै ।
दिवा तदूद्‌र्ध्वं रात्र्यान्तु सूर्ये प्राप्ते तु चन्द्रमाः ॥४४॥

सूर्येण सहसोद्गच्छेत्ततः प्रातस्तनात्तु वै ॥४५॥

समागम्य लवौ द्वौ तु मध्याह्नान्निपतन्रविः ।
प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्य्यमण्डलात् ॥४६॥

निर्मुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै ।
स तदान्वाहुतेः कालो दर्शस्य च वषट्‌क्रियाः ॥
एतद्रृतुमुखं ज्ञेयममावास्यान्तु पार्वणम् ॥४७॥

दिवा पर्व त्वमावास्यां क्षीणेन्दौ धवले तु वै ।
तस्माद्दिवा त्वमावास्यां गृह्यते यो दिवाकरः ॥४८॥

कुहेति कोकिलेनोक्तं यस्मात् कालात् समाप्यते ।
तत्कालं संज्ञिता ह्येषा अमावास्या कुहूः स्मृता ॥४९॥

सिनीवालीप्रमाणन्तु क्षीणशेषो निशाकरः ।
अमावास्या विशत्यर्कं सिनीवाली तदा स्मृता ॥५०॥

अनुमतिश्च राका च सिनीवाली कुहूस्तथा ।
एतासां द्विलवः कालः कुहूमात्रा कुहूः स्मृता ॥५१॥

इत्येष पर्वसन्धीनां कालो वै द्विलवः स्मृतः ।
पर्वाणान्तुल्यकालस्तु तुल्याहुति वषट्‌क्रियाः ॥५२॥

चद्रसूर्य्यव्यतीपाते समे वै पूर्णिमे उभे ।
प्रतिपत्प्रतिपन्नस्तु पर्वकालो द्विमात्रकः ॥५३॥

कालः कुहूसिनीवाल्योः समुद्धो द्विलवः स्मृतः ।
अर्कनिर्मण्डले सोमे पर्वकालः कलाः स्मृताः । १४१.५४॥

यस्मात् पूर्यते सोमः प़ञ्चदश्यान्तु पूर्णिमा ।
दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात् ॥५५॥

तस्मात् पञ्चदशे सोमे कला वै नास्ति षोडशी ।
तस्मात् सोमस्य विप्रोक्तः पञ्चदश्यां मया क्षयः ॥५६॥

इत्येते पितरो देवाः सोमपाः सोमवर्द्धनाः ।
आर्त्तवा ऋतवोऽथाब्दा देवास्तान् भावयन्ति हि ॥५७॥

अतः परं प्रवक्ष्यामि पितॄन् श्राद्धभुजस्तु ये ।
तेषां गतिञ्च सत्तत्त्वं प्राप्तिं श्राद्धस्य चैव हि ॥५८॥

न मृतानाङ्गतिः शक्या ज्ञातुं वा पुनरागतिः ।

तपसा हि प्रसिद्धेन किं पुनर्मांसचक्षुषा ॥५९॥

अत्र देवान् पितॄंश्चैते पितरो लौकिकाः स्मृताः ।
तेषान्ते धर्म्मसामर्थ्यात् स्मृताः सायुज्यगा द्विजैः ॥६०॥

यदि वाश्रमधर्मेण प्रज्ञानेषु व्यवस्थितान् ।
अन्ये चात्र प्रसीदन्ति श्राद्धयुक्तेषु कर्म्मसु ॥६१॥

ब्रह्मचर्येण तपसा यज्ञेन प्रजया भुवि ।
श्राद्धेन विद्यया चैव चान्नदानेन सप्तधा ॥६२॥

कर्म्मस्वेतेषु ये सक्तावर्त्तन्त्या देहपातनात् ।
देवैस्ते पितॄभिः सार्द्धमूष्मपैः सोमपैस्तथा ॥
स्वर्गता दिवि मोदन्ते पितृमन्त उपासते ॥६३॥

प्रजावतां प्रसिद्धैषा उक्ताश्राद्धकृताञ्च वै ।
तेषां निवापेदत्तं हि तत् कुलीनैस्तु बान्धवैः ॥६४॥

मासश्राद्धं हि भुञ्जानास्तेऽप्येते सोमलौकिकाः ।
एते मनुष्याः पितरो मासश्राद्धभुजस्तु वै ॥६५॥

तेभ्योऽपरे येत्वन्ये सङ्कीर्णाः कर्मयोनिषु ।
भ्रष्टाश्चाश्रमधर्मेषु स्वधा स्वाहा विवर्जिताः ॥६६॥

भिन्ने देहे द्वुरापन्नाः प्रेतभूता यमक्षये ।
स्वकर्माण्यनुशोचन्तो यातनास्थानमागताः ॥६७॥

दीर्घाश्चैवातिशुष्काश्च श्मश्रुलाश्च विवाससः ।
क्षुत्पिपासाभिभूतास्ते विद्रवन्ति त्वितस्ततः ॥६८॥

सरित्‌सरस्तडागानि पुष्करिष्णश्च सर्वशः ।
परान्नान्यभिकाङ्क्षन्तः काल्यमाना इतस्ततः ॥६९॥

स्थानेषु पात्यमाना ये यातनास्थेषु तेषु वै ।
शाल्मल्यां वै तरिण्याञ्च कुम्भीपाकेद्धवालुके ॥७०॥

असिपत्रवने चैव यात्यमानाः स्वकर्मभिः ।
तत्रस्थानान्तु तेषां वै दुःखितानामशायिनाम् ॥७१॥

तेषां लोकान्तरस्थानां बान्धवैर्नामगोत्रतः ।
भूमावसव्यं दर्भेषु दत्ताः पिण्डास्त्रयस्तु वै ॥७२॥

प्राप्तांस्तु तर्पयन्त्येव प्रेतस्थानेष्वधिष्ठितान् ।
अप्राप्ता यातनास्थानं प्रभ्रष्टा ये च पञ्चधा ॥७३॥

तेषां लोकान्तरस्थानां बान्धवैर्नामगोत्रतः ।
भूमावसव्यं दर्भेषु दत्ताः पिण्डास्त्रयस्तु वै ॥७४॥

प्राप्तांस्तु तर्पयन्त्येव प्रेतस्थानेष्वधिष्ठितान् ।
अप्राप्ता यातनास्थानं प्रभ्रष्टा ये च पञ्चधा ॥७५॥

पश्चाद्ये स्थावरान्ते वै भूतानीके स्वकर्मभिः ।
नानारूपासु जातीनां तिर्यग्योनिषुमूर्त्तिषु ॥७६॥

यदाहारा भवन्त्येते तासु तास्विह योनिषु ।
तस्मिंस्तस्मिंस्तदाहारे श्राद्धं दत्तन्तु प्रीणयेत् ॥७७॥

काले न्यायागतम्पात्रे विधिना प्रतिपादितम् ।
प्राप्नुवन्त्यन्नमादत्तं यत्र यत्रावतिष्ठति ॥७८॥

यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम् ।
तथा श्राद्धेषु द्रृष्टान्तो मन्त्रः प्रापयते तु तम् ॥७९॥

एवं ह्यविकलं श्राद्धं श्रद्धा दत्तं मनुरब्रवीत् ।
सनत्कुमारः प्रोवाच पश्यन् दिव्येन चक्षुषा ॥८०॥

गतागतज्ञः प्रेतानां प्राप्तिः श्राद्धस्य चैव हि ।
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥८१॥

इत्येते पितरो देवा देवाश्च पितरश्च वै ।
अन्योन्यपितरो ह्येते देवाश्च पितरो दिवि ॥८२॥

एते तु पितरो देवा मनुष्याः पितरश्च ये ।
पिता पितामहश्चैव तथैव प्रपितामहः ॥८३॥

इत्येष विषयः प्रोक्तः पितॄणां सोमपायिनाम् ।
एतत् पितृमहत्त्वं हि पुराणे निश्चयं गतम् ॥८४॥

इत्येष सोमसूर्य्याभ्यामैलस्य च समागमः ।
अवाप्तिं श्रद्धया चैवं पितॄणाञ्चैव तर्पणम् ॥८५॥

पर्वणाञ्चैव यः कालो यातना स्थानमेव च ।
समासात् कीर्तितस्तुभ्यं सम एष सनातनः ॥८६॥

वैरूप्यं येन तत्सर्वं कथितन्त्वेकदेशिकम् ।
अशक्यं परिसंख्यातुं श्रद्धेयं भूतिमिच्छता ॥८७॥

स्वायम्भुवस्य देवस्य एष सर्गो मयेरितः ।
विस्तरेणानुपूर्व्याच्च भूयः किं कथयामि वः ॥८८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP