संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः १९८ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः १९८ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः १९८ Translation - भाषांतर कुशिकवंशज-ऋषीणां नामगोत्रवंशप्रवरवर्णनम् ।मत्स्य उवाच ।अत्रेरेवापरं वंशन्तव वक्ष्यामि पार्थिव! ।अत्रे सोमः सुतः श्रीमांस्तस्य वंशोद्भवो नृप ॥१विश्वामित्रस्तु तपसा ब्राह्मण्यं समवाप्तवान् ।तस्य वंशमहं वक्ष्ये तन्मे निगदतः श्रृणु ॥२विश्वामित्रो देवरातस्तथा वैकृतिगालवः ।वतण्डश्च सलङ्कश्च ह्यभयश्चायतायनः ॥३श्यामायना याज्ञवल्क्या जाबालाः सैन्धवायनाः ।वाभ्रव्याश्च करीषाश्च संश्रुत्या अथ संश्रुताः ॥४उलूपा औपगहया पयोदजनपादपाः ।खरवाचो हलयमाः साधिता वास्तु कौशिकाः ॥५त्र्यार्षेयाः प्रवरास्तेषां सर्वेषां परिकीर्त्तिताः ।विश्वामित्रो देवरात उद्दालश्च महायशाः ॥६परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।देवश्रवाः सुजातेयाः सौसुकाः कारुकायनाः ॥७तथा वै देहराता ये कुशिकाश्च नराधिप! ।त्र्यार्षेयोऽभिमतस्तेषां सर्वेषां प्रवरः शुभः ॥८देवश्रवा देवरातो विश्वामित्रस्तथैव च ।परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥९धनञ्जयः कपर्देयः परिकूटश्च पार्थिव! ।पाणिनिश्चैव त्र्यार्षेयाः सर्व एते प्रकीर्तिताः ॥१०विश्वामित्रस्तथाद्यश्च माधुच्छन्दस एव च ।त्र्यार्षेयाः प्रवरा ह्येते ऋषयः परिकीर्त्तिताः ॥११विश्वामित्रो मधुच्छन्दास्तथा चैवाघमर्षणः ।परस्परमवैवाह्या ऋषयः परिकीर्त्तिताः ॥१२कमलायजिनश्चैव अश्मरथ्यस्तथैव च ।चञ्चुलिश्चापि त्र्यार्षेयः सर्वेषां प्रवरो मतः॥१३विश्वामित्रश्चाश्वरथो वञ्जुलिश्च महातपाः ।परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥१४विश्वामित्रो लोहितश्च अष्टकः पूरणस्तथा ।विश्वामित्रः पूरणश्च तयोर्द्वौ प्रवरौ स्मृतौ ॥१५परस्परमवैवाह्याः पूरणाश्च परस्परम् ।लोहिता अष्टकाश्चैषां त्र्यार्षेयाः परिकीर्तिताः ॥१६विश्वामित्रो लोहितश्च अष्टकश्च महातपाः ।अष्टका लोहितैर्नित्यमवैवाह्याः परस्परम् ॥१७उदरेणुः क्रथकश्च ऋषिश्चोदावहिस्तथा ।शाट्यायनिः करीराशी शालङ्कायनिलावकी ॥१८मौञ्जायनिश्च भगवान् त्र्यार्षेयाः परिकीर्तिताः ।खिलिखिलीस्तथा विद्यो विश्वामित्रस्तथैव च ॥१९एते तवोक्ताः कुशिका नरेन्द्र! महानुभावाः सततं द्विजेन्द्राः ।येषान्तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ॥२० N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP