संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २९

मत्स्यपुराणम् - अध्यायः २९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


शुक्रस्य क्रोधोत्पत्तिकथनम्  ।

शौनक उवाच  ।
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह  ।
वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥१॥

नाधर्मश्चरितो राजन्! सद्यः फलति गौरिव  ।
शनैरावर्त्यमानस्तु मूलान्यपि निकृन्तति ॥२॥

यदि नात्मनि पुत्रेषु न चेत्‌ पश्यति नप्तृषु  ।
पापमाचरितं कर्म त्रिवर्गमतिवर्तते ॥3॥

फलत्येवं ध्रुवं पापं गुरुभुक्तमिवोदरे  ।
यदा घातयसे विप्रं कच मां गिरसन्दता ॥४॥

अपापशीलं धर्मज्ञं शुश्रूषुं मद्‌गृहे रतम्  ।
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम ॥५॥

वृषपर्वन्निबोधत्वं त्यक्ष्यामि त्वां सबान्धवम्  ।
स्थातुं त्वद्विषये राजन्! न शक्नोमि त्वया सह ॥६॥

अद्यैवमभिजानामि दैत्यं मिथ्या प्रलापिनम्  ।
यतस्त्वमात्मनोदीर्णां दुहितां किमुपेक्षसे ॥७॥

वृषपर्वोवच  ।
नावद्यं न मृषावादं त्वयि जानामि भार्गव!
त्वयि सत्यञ्च धर्म्मञ्च तत्प्रसीदतु मां भवान् ॥८॥

अद्यास्मानपहायत्वमितो वास्यसि भार्गव!  ।
समुद्रं संम्प्रवेश्यामि नान्यदस्ति परायणम् ॥९॥

शुक्र उवाच  ।
समुद्रं प्रविशध्वं वा दिशो वा व्रजतासुराः  ।
दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥१०॥

प्रसाद्यतां देवयानीं जीवितं यत्र मे स्थितम्  ।
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥११॥

वृषपर्वोवाच  ।
यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव!  ।
भुवि हस्तिरथाश्वं वा तस्य त्वं मम चेश्वरः ॥१२॥

शुक्र उवाच  ।
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर!  ।
तस्येश्वरोऽस्मि यद्येतद्देवयानि! प्रसाद्यताम् ॥१3॥

शौनक उवाच  ।
ततस्तु त्वरितः शुक्रस्तेन राज्ञा समं ययौ  ।
उवाच चैनां सुभगे! प्रतिपन्नं वचस्तव ॥१४॥

देवयान्युवाच  ।
यदित्वमीश्वरस्तात! राज्ञो वित्तस्य भार्गव  ।
नाभिजानामि तत्तेऽहं राजा वदतु मां स्वयम् ॥१५॥

यं काममभिजानामि देवयानि! शुचिस्मिते  ।
तत्तेऽहं संप्रदास्यामि यद्यपि स्यात् सुदुर्लभम् ॥१६॥

देवयान्युवाच  ।
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये  ।
अनुयास्यति मां तत्र यत्र दास्यति मे पिता ॥१७॥

वृषपर्वोवाच  ।
उत्तिष्ठ धात्रि! गच्छ त्वं शर्मिष्ठां शीघ्रमानय  ।
यं च कामयते कामं देवयानी करोतु तम् ॥१८॥

शौनक उवाच  ।
ततो धात्री तत्र गत्वा शर्मिष्ठामिदमब्रवीत्  ।
उत्तिष्ठ भद्रे! शर्मिष्ठे! ज्ञातीनां सुखमावह ॥१९॥

त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः  ।
यं सा कामयते कामं सकार्योऽत्र त्वयानघे ॥
दासीत्वमभिजातासि देवयान्याः सुशोभने! ॥२०॥

शर्मिष्ठोवाच  ।
यं च कामयते कामं करवाण्यहमद्य तम्  ।
मागान्मन्युवशं शुक्रो देवयानी च मत्कृते ॥२१॥

शौनक उवाच  ।
ततः कन्यासहस्रेण वृता शिविकया तदा  ।
पितुर्निदेशात्त्वरिता निश्चक्राम पुरोत्तमात् ॥२२॥

शर्मिष्ठोवाच  ।
अहं कन्यासहस्रेण दासी ते परिचारिका  ।
ध्रुवं त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥२3॥

देवयान्युवाच  ।
स्तुवतो दुहिता चाहं याचतः प्रतिगृह्णतः  ।
स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥२४॥

शर्मिष्ठोवाच  ।
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत्  ।
अनुयास्याम्यहं तत्र यत्र दास्यति ते पिता ॥२५॥

शौनक उवाच  ।
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः  ।
देवयानी नृपश्रेष्ठ! पितरं वाक्यमब्रवीत् ॥२६॥

प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम  ।
अमोघं तव विज्ञानमस्ति विद्याबलञ्च ते ॥२७॥

एवमुक्तो द्विजश्रेष्ठो दुहित्रा सुमहायशाः  ।
प्रविवेशपुरं हृष्टः पूजितः सर्वदानवैः ॥२८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP