संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ३४

मत्स्यपुराणम् - अध्यायः ३४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


ययात्युपाख्यानम्  ।

शौनक उवाच  ।
एवमुक्तः सराजर्षिः काव्यं स्मृत्वा महाव्रतम्  ।
संक्रामयामास जरां तदा पुत्रे महात्मनि ॥१॥

पौरवेणाथ वयसा ययातिर्नहुषात्मजः  ।
प्रीतियुक्तो नर श्रेष्टश्चचार विषयान् प्रियान् ॥२॥

यथा कामं यथोत्साहं यथा कालं यथासुखम्  ।
धर्माविरुद्धान् राजेन्द्रो यथार्हति स एव हि ॥३॥

देवानतर्पयद् यज्ञैः श्राद्धैरपि पितामहान्  ।
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥४॥

अतिथीनन्नपानैश्च विशश्च प्रतिपालनैः  ।
आनृशंस्येन शूद्रांश्च दस्यून्निग्रहणेन च ॥५॥

धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन्  ।
ययातिः पालयामास साक्षादिन्द्र इवापरः ॥६॥

स राजा सिंहविक्रान्तो युवा विषयगोचरः  ।
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥७॥

स सम्प्राप्य शुभान् कामान् तृप्तः खिन्नश्च पार्थिवः  ।
कालं वर्षसहस्रान्तं सस्मारमनुजाधिपः ॥८॥

परिचिन्त्य स कालज्ञः कलाः काष्ठाश्च वीर्यवान्  ।
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥९॥

न जातुकामः कामानामुपभोगेन शाम्यति  ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥१०॥

यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः  ।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥११॥

यथासुखं यथोत्साहं यथाकाममरिन्दम!  ।
सेविता विषयाः पुत्र! यौवनेन मया तव ॥१२॥

पूरो! प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम्  ।
राज्यञ्चैवगृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥१३॥

प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा  ।
यौवनं प्रतिपेदे स पूरुः स्वं पुनरात्मनः ॥१४॥

अभिषेक्तुकामञ्च नृपं पूरुं पुत्रं कनीयसम्  ।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥१५॥

कथं शुक्रस्य दौहित्रं देवयान्याः सुतं प्रभो!  ।
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥१६॥

ज्येष्ठो यदुस्तवसुतस्तुर्वसुस्तदनन्तरम्  ।
शर्मिष्ठायाः सुतो द्रुह्यस्तथानुः पूरुरेव च ॥१७॥

कथं ज्येष्ठमतिक्रम्य कनीयान् राज्यमर्हति  ।
एतत्सम्बोधयामस्त्वां स्वधर्ममनुपालय ॥१८॥

ययातिरुवाच  ।
ब्राह्मणप्रमुखा वर्णाः सर्वे श्रृण्वन्तु मे वचः  ।
ज्येष्ठं प्रति यतो राज्यं न देयं मे कथञ्चन ॥१९॥

मम ज्येष्ठेन यदुना नियोगो नानुपालितः  ।
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥२०॥

मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः  ।
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥२१॥

यदुनाहमवाज्ञातस्तथा तुर्वसु नापि वा  ।
द्रुह्येण चानुना चैव मय्यवज्ञा कृता भृशम् ॥२२॥

पूरुणा मे कृतं वाक्यं मानितञ्च विशेषतः  ।
कनीयान्मम दायादो जरा येन धृता मम ॥२३॥

मम कामः स च कृतः पूरुणा पुत्ररूपिणा  ।
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ॥२४॥

पुत्रो यस्त्वानुवर्तेत सराजा पृथिवीपतिः  ।
भवन्तः प्रतिजानन्तु पूरुं राज्येऽभिषिच्यताम् ॥२५॥

यः पुत्रोगुणसम्पन्नो मातापित्रोर्हितः सदा  ।
सर्वं सोऽर्हति कल्याणं कनीयानपि स प्रभुः ॥२६॥

अर्हं पूरोरिदं राज्यं यः प्रियः प्रियकृत्तव  ।
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥२७॥

शौनक उवाच  ।
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा  ।
अभिषिच्य ततः पूरुं राज्ये स्वसुतमात्मजम् ॥२८॥

दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः  ।
पुरात् स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥२९॥

यदोस्तु यादवा जाता तुर्वसोर्यवनाः सुताः  ।
द्रुह्यस्य तु सुताभोजा अनोस्तु म्लेच्छजातयः ॥३०॥

पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव!  ।
इदं वर्षसहस्रात्तु राज्यं कुरु कुलागतम् ॥३१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP