संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ७४

मत्स्यपुराणम् - अध्यायः ७४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


कल्याणसप्तमीव्रतकथनम् ।

ब्रह्मोवाच ।
भगवन्! भव! संसार सागरोत्तराकारक! ।
किञ्चिद्‌ व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम् ॥१॥

ईश्वर उवाच ।
सौरं धर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम् ।
विशोकसप्तमीं तद्वत् फलाढ्यां पापनाशिनीम् ॥२॥

शर्करासप्तमीं पुण्यां तथा कमलसप्तमीम् ।
मन्दारसप्तमीं तद्वच्छुभदां शुभसप्तमीम् ॥३॥

सर्वाननन्तफलाः प्रोक्ताः सर्वा देवर्षिपूजिताः ।
विधानमासां वक्ष्यामि यथावदनुपूर्वशः ॥४॥

यदा तु शुक्लसप्तम्यामादित्यस्य दिनं भवेत् ।
सातु कल्याणिनी नाम विजया च निगद्यते ॥५॥

प्रातर्गव्ये पयसा स्नानमस्यां समाचरेत् ।
ततः शुक्लाम्वरः पद्ममक्षताभिः प्रकल्पयेत् ॥६॥

प्राङ्‌मुखोऽष्टदलं मध्ये तद्वद् वृत्ताञ्च कर्णिकाम् ।
पुष्पाक्षताभिर्देवेशं विन्यसेत् सर्वतः क्रमात् ॥७॥

पूर्वेण तपनायेति मार्त्तण्डायेति चानले ।
याम्ये दिवाकरायेति विधात्र इति नैर्ऋते ॥८॥

पश्चिमे वरुणायेति भास्करायेति चानिले ।
सोम्ये वेकर्तनायेति रवये चाष्टमे दले ॥९॥

आदावन्ते च मध्ये च नमोऽस्तु परमात्मने ।
मन्त्रैरेभिः समभ्यर्च्य नमस्कारान्तदीपितैः ॥१०॥

शुक्लवस्त्रैः फलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः ।
स्थण्डिले पूजयेद् भक्त्या गुडेन लवणेन च ॥११॥

ततो व्याहृतिमन्त्रेण विसर्जेद्‌ द्विजपुङ्गवान् ।
शक्तितः पूजयेद् भक्त्या गुडक्षीरघृतादिभिः ॥
तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेत् ॥१२॥

एवं नियमकृत्‌ सुप्त्वा प्रातरुत्थाय मानवः ।
कृतस्नानजपो विप्रैः सहैव घृतपायसम् ॥१३॥

भुक्त्वा च वेदविदुषि बिडालव्रतवर्जिते ।
घृतपात्रं सकनकं सोदकुम्भं निवेदयेत् ॥१४॥

प्रीयतामत्र भगवान् परमात्मा दिवाकरः ।
अनेन विधिना सर्वं मासिमासि व्रतं चरेत् ॥१५॥

ततस्त्रयोदशे मासि गा वै दद्यात्त्रयोदश ।
वस्त्रालङ्गारसंयुक्ताः सुवर्णास्याः पयस्विनीः ॥१६॥

एकामपि प्रदद्याद्वा वित्तहीनो विमत्सरः ।
न वित्तशाठ्यं कुर्वीत यतो मोहात् पतत्यधः ॥१७॥

अनेन विधिनायस्तु कुर्यान् कल्याणसप्तमीम् ।
सर्वपापविनिर्मुक्तः सूर्य्यलोके महीयते ॥
आयुरारोग्यमैश्वर्यमनन्तमिह जायते ॥१८॥

सर्वपापहरा नित्यं सर्वदैवतपूजिता ।
सर्वदुष्टोपशमनी सदा कल्याणसप्तमी ॥१९॥

इमामनन्तफलदां यस्तु कल्याणसप्तमीम् ।
श्रृणोति पठते चेह सर्वपापैः प्रमुच्यते ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP