संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २१०

मत्स्यपुराणम् - अध्यायः २१०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


सावित्र्युपाख्यानम् ।
मत्स्य उवाच ।
तस्य पाटयतः काष्ठं जज्ञे शिरसि वेदना ।
स वेदनार्तः सङ्गम्य भार्या वचनमब्रवीत् ॥१॥

आयासेन ममानेन जाता शिरसि वेदना ।
तमश्च प्रविशामीव न च जानामि किञ्चन ॥२॥

त्वदुत्सङ्गे शिरः कृत्वा स्वप्तुमिच्छामि सांप्रतम् ।
राजपुत्रीमेवमुक्त्वा तदा सुष्वाप पार्थिवः ॥३॥

तदुत्सङ्गे शिरः कृत्वा निद्रयाविललोचनः ।
पतिव्रता महाभागा ततः सा राजकन्यका ॥४॥

ददर्श धर्मराजं तु स्वयं तं देशमागतम् ।
नीलोत्पलदलश्यामं पीताम्बरधरं प्रभुम् ॥५॥

विद्युल्लतानिबद्धाङ्गं सतोयमिव तोयदम् ।
किरीटेनार्कवर्णेन कुण्डलैश्च विरजितम् ॥६॥

हारभारर्पितोरस्कं तथाङ्गद विभूषितम् ।
तथानुगम्यमानं च कालेन सह मृत्युना ॥७॥

स तु संप्राप्य तं देशं देहात्सत्यवतस्तदा ।
अंगुष्ठमात्रं पुरुषं पाशबद्धं वशंगतम् ॥८॥

आकृष्य दक्षिणामाशां प्रययौ सत्वरं तदा ।
सावित्र्यपि वरारोहा दृष्ट्वा तं गतजीवितम् ॥९॥

अनुवव्राज गच्छन्तन्धर्मराजमतन्द्रिता ।
कृताञ्जलिरुवाचाथ हृदयेन प्रवेपता ॥१०॥

इमं लोकं मातृभक्त्या पितृभक्त्यातु मध्यमम् ।
गुरुं शुश्रूषया चैव ब्रह्मलोकं समश्नुते ॥११॥

सर्वे तस्यादृता धर्मा यस्यै ते त्रय आदृताः ।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः॥१२॥

यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् ।
तेषां च नित्यं शुश्रूषां कुर्यात् प्रिय हिते रतः ॥१३॥

तेषामनुपरोधेन पारतन्त्र्यं यदाऽऽचरेत् ।
तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः ।
त्रिष्वप्येतेषु कृत्यं हि पुरुषस्य समस्यते ॥१४॥

यम उवाच ।
कृतेन कामेन निवर्त्तयाशु धर्मा न तेभ्योऽपि हि उच्यते च ।
ममोपरोधस्तव चक्लमः स्यात्तथाऽधुना तेन तव ब्रवीमि ॥१५॥

गुरुपूजरतिर्भक्ता त्वञ्च साध्वी पतिव्रता ।
विनिवर्तस्व धर्मज्ञे! ग्लानिर्भवति तेऽधुना ॥१६॥

सावित्र्युवाच ।
पतिर्हि दैवतं स्त्रीणां पतिरेव परायणम् ।
अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः ॥१७॥

मितन्ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य च दातारं भर्त्तारं का न पूजयेत् ॥१८॥

नीयते यत्र भर्त्ता मे स्वयं वा यत्र गच्छति ।
मयापि तत्र गन्तव्यं यथाशक्ति सुरोत्तम! ॥१९॥

पतिमादाय गच्छन्तमनुगन्तुमहं यदा ।
त्वां देव! न हि शक्ष्यामि तदा त्यक्ष्यामि जीवितम् ॥२०॥

मनस्विनी तु या काचित् वैधव्याक्षरदूषिता ।
मुहूर्त्तमपि जीवेत मण्डनार्हा ह्यमण्डिता ॥२१॥

यम उवाच
पतिव्रते! महाभागे! परितुष्टोऽस्मि ते शुभे! ।
विना सत्यव्रतः प्राणैर्वरं वरय माचिरम् ॥२२॥

सावित्र्युवाच ।
विनष्टचक्षुषो राज्यं चक्षुषा सह कारय ।
च्युतराष्ट्रस्य धर्मज्ञ! श्वशुरस्य महात्मनः ॥२३॥

यम उवाच ।
दूरे पथे गच्छ निवर्त भद्रे! भविष्यतीदं सकलं त्वयोक्तम् ।
ममोपरोधस्तव च क्लमः स्यात्तथाधुना तेन तव ब्रवीमि ॥२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP