संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १०४

मत्स्यपुराणम् - अध्यायः १०४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


युधिष्ठिर उवाच ।
भगवन्! श्रोतुमिच्छामि पुरा कल्पे यथास्थितम् ।
ब्रह्मणा देवमुख्येन यथावत् कथितं मुने ॥१॥

कथं प्रयागे गमनं नराणां तत्र कीद्रृशम् ।
मृतानां का गतिस्तत्र स्नातानां तत्र किम्फलम् ॥
ये वसन्ति प्रयागे तु ब्रूहि तेषां च किम्फलम् ॥२॥

मार्कण्डेय उवाच ।
कथयिष्यामि ते वत्स! यच्छ्रेष्ठं तत्र यत् फलम् ।
पुरा हि सर्वविप्राणां कथ्यमानं मया श्रुतम् ॥३॥

आप्रयागप्रतिष्ठानादापुराद्वासुकेर्ह्रदात् ।
कम्बलाश्वतरौ नागौ नागश्च बहुमूलकः ॥
एतत्प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् ॥४॥

तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः ।
ततो ब्रह्मादयो देवा रक्षां कुर्वन्ति सङ्गताः ॥५॥

अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः ।
न शक्याः कथितुं राजन्! बहुवर्षशतैरपि ।
संक्षेपेण प्रवक्ष्यामि प्रयागस्य तु कीर्तनम् ॥६॥

षष्टिर्धनुः सहस्राणि यानि रक्षन्ति जाह्नवीम् ।
यमुनां रक्षति सदा सविता सप्तवाहनः ॥७॥

प्रयागं तु विशेषेण सदा रक्षति वासवः ।
मण्डलं रक्षति हरिर्दैवतैः सह संगतः ॥८॥

तं वटं रक्षति सदा शूलपाणिर्महेश्वरः ।
स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ॥९॥

अधर्मेणावृतो लोकेनैव गच्छति तत्पदम् ।
स्वल्पमल्पतरं पापं यदा ते स्यान्नराधिप ।
प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम् ॥१०॥

दर्शनात्तस्य तीर्थस्य नाम संङ्कीर्त्तनादपि ।
मृत्तिका लम्भनाद्वापि नरः पापात्प्रमुच्यते ॥११॥

पञ्चकुण्डानि राजेन्द्र! तेषां मध्ये तु जाह्नवी ।
प्रयागस्य प्रवेशेतु पापं नश्यति तत्क्षणात् ॥१२॥

योजनानां सहस्रेषु गंगायाः स्मरणान्नरः ।
अपि दुष्कृतकर्मा तु लभते परमां गतिम् ॥१३॥

कीर्त्तनान्मुच्यते पापाद् द्रृष्ट्वा भद्राणि पश्यति ।
अवगाह्य च पीत्वा तु पुनात्यासप्तमङ्कुलम् ॥१४॥

सत्यवादी जितक्रोधी अहिंसायां व्यवस्थितः ।
धर्मानुसारीतत्वज्ञो गोब्राह्मणहिते रतः ॥१५॥

गंगायमुनयोर्मध्ये स्नातो मुच्येत किल्बिषात् ।
मनसा चिन्तयन् कामानवाप्नोति सुपुष्कलान् ॥१६॥

ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितम् ।
ब्रह्मचारी वसेन्मासं पितॄन् देवांश्च तर्पयेत् ॥
ईप्सितान् लभते कामान् यत्र यत्राभिजायते ॥१७॥

तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।
समागता महाभागा यमुना तत्रनिम्रगा ।
तत्र सन्निहितो नित्यं साक्षाद्देवो महेश्वरः ॥१८॥

दुष्प्राप्यं मानुषैः पुण्यं प्रयागन्तु युधिष्ठिर ।
देवदानवगन्धर्वा ऋषयः सिद्धचारणाः ॥
तदुपस्पृश्य राजेन्द्र! स्वर्गलोकमुपासते ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP