संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ८८

मत्स्यपुराणम् - अध्यायः ८८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


कार्पासपर्वतदानवर्णनम् ॥

कार्पासपर्वतस्तद्वद्विंशद्भारैरिहोत्तमः ।
दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः ॥
भारेणाल्पधनो दद्याद्‌वित्तशाठ्यविवर्जितः ॥१॥

धान्यपर्वतवत् सर्वमासाद्य मुनिपुङ्गव ।
प्रभातायान्तु शर्वर्यां दद्यादिदमुदीरयेत् ॥२॥

त्वमेवावरणं यस्माल्लोकानामिह सर्वदा ।
कार्पासाद्रे! नमस्तुभ्यमघौघध्वंसनो भव ॥३॥

इति कार्पासशैलेन्द्रं यो दद्याच्छर्व सन्निधौ ।
रुद्रलोके वसेत् कल्पं ततो राजा भवेदिह ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP