संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ७१

मत्स्यपुराणम् - अध्यायः ७१

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अशून्यशयनव्रतकथनम्  ।

ब्रह्मोवाच ।
भगवन् पुरुषस्येह स्त्रियाश्च विराहादिकम् ।
शोकव्याधिभयं दुःखं न भवेद्येन तद्वद ॥१॥

श्रीभगवानुवाच ।
श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः ।
क्षीरार्णवे सपत्नीकः सदा वसति केशवः ॥२॥

तस्यां संपूज्य गोविन्दं सर्वान् कामान् समश्नुते ।
गोभूहिरण्यदानादि सप्तकल्पशतानुगम् ॥३॥

अशून्यशयनं नाम द्वितीया सम्प्रकीर्त्तिता ।
तस्यां सम्पूजयेद्विष्णुमेभिर्मन्त्रैर्विधानतः ॥४॥

श्रीवत्सधारिन्! श्रीकान्त! श्रीधामन्!श्रीपतेऽव्यय! ।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्म्मार्थकामदम् ॥५॥

अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम! ।
पितरो मा प्रणश्यन्तु मास्तु दाम्पत्यभेदनम् ॥६॥

लक्ष्म्या वियुज्य ते देव! न कदाचिद्यथा भवान् ।
तथा कलत्र सम्बन्धो देव! मा मे वियुज्यताम् ॥७॥

लक्ष्म्या न शून्यो वरद! श्य्यां त्वं शयनं गतः ।
शय्याममाप्यशून्यास्तु तथैव मधुसूदन! ॥८॥

गीतवादित्रनिर्घोषं देवदेवस्य कीर्त्तयेत् ।
घण्टाभवेदशक्तस्य सर्ववाद्यमयी यतः ॥९॥

एवं सम्पूज्य गोविन्दमश्नीयात्तैलवर्जितम् ।
नक्तमक्षारलवणं यावत्तत्स्याच्चतुष्टयम् ॥१०॥

ततः प्रभावे सञ्जाते लक्ष्मीपतिसमन्विताम् ।
दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम् ॥११॥

पादुकोपानहच्छत्रचामरासनसंयुताम् ।
अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृताम् ॥१२॥

सोपधानकविश्रामां फलैर्नानाविधैर्युताम् ।
तथाभरणधान्यैश्च यथाशक्त्या समन्विताम् ॥१३॥

अव्यङ्गाङ्गाय विप्राय वैष्णवाय कुटुम्बिने ।
दातव्या वेदविदुषे भावेनापतिताय च ॥१४॥

तत्रोपविश्यदाम्पत्यमलङ्कृत्य विधानतः ।
पत्न्यास्तु भाजनं दद्यात् भक्ष्यभोज्यसमन्वितम् ॥१५॥

ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्विताम् ।
प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत् ॥१६॥

एवं यस्तु पुमान् कुर्य्यादशून्यशयनं हरेः ।
वित्तशाठ्येन रहितो नारायणपरायणः ॥१७॥

नारीवा विधवा ब्रह्मन्! यावच्चन्द्रार्कतारकम् ।
न विरूपौ न शोकार्त्ती दम्पती भवतः क्वचित् ॥१८॥

न पुत्रपशुरत्नानि क्षयं यान्ति पितामह! ।
सप्तकल्पसहस्राणि सप्तकल्पशतानि च ॥
कुर्वन्नशून्यशयनं विष्णुलोके महीयते ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP