संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ९८

मत्स्यपुराणम् - अध्यायः ९८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


संक्रान्त्युद्यापनफलवर्णनम् ।

नन्दिकेश्वर उवाच ।
अथान्यदपि वक्ष्यामि सङ्क्रान्त्युद्यापने फलम् ।
यदक्षयं परे लोके सर्वकामफलप्रदम् ॥१॥

अयने विषुवे वापि सङ्क्रान्तिव्रतमाचरेत् ।
पूर्वेद्युरेकभुक्तेन दन्तधावनपूर्वकम् ॥
संक्रान्तिवासरे प्रातस्तिलैः स्नानं विधीयते ॥२॥

रविसंक्रमणे भूमौ चन्दनेनाष्टपत्रकम् ।
पद्मं सकर्णिकं कुर्यात् तस्मिन्नावाहयेद्रविम् ॥३॥

कर्णिकायां न्यसेत्सूर्य्यमादित्यं पूर्वतस्ततः ।
नमः उष्णार्चिषे याम्ये नमो ऋङ्‌मण्डलाय च ॥४॥

नमः सवित्रे नैऋत्ये वारुणे तपनं पुनः ।
वायव्ये तु भगं न्यस्य पुनः पुनरथार्चयेत् ॥५॥

मार्त्तण्डमुत्तरे विष्णुमीशाने विन्यसेत्सदा ।
गन्धमाल्यफलैर्भक्ष्यैः स्थण्डिले पूजयेत् ततः ॥६॥

द्विजाय सोदकुम्भञ्च घृतपात्रं हिरण्मयम् ।
कमलञ्च यथाशक्त्या कारयित्वा निवेदयेत् ॥७॥

चन्दनोदकपुष्पैश्च देवायार्घ्यं न्यसेद् भुवि ।
विश्वाय विश्वरूपाय विश्वधाम्ने स्वयम्भुवे ।
नमोऽनन्त! नमो धात्रे ऋख्‌सामयजुषाम्पते! ॥८॥

अनेन विधिना सर्वं मासि मासि समाचरेत् ।
वत्सरान्तेऽथवा कुर्यात् सर्वं द्वादशधा नरः ॥९॥

सम्वत्सरान्ते घृतपायसेन सन्तर्प्य वह्निं द्विजपुङ्गवांश्च ।
कुम्भान् पुनर्द्वादशधेनुयुक्तान् सरत्नहैरण्मयपद्मयुक्तान् ॥१०॥

पयस्विनीः शीलवतीश्च दद्याद् हैमैः श्रृङ्गैरौप्यखुरैश्च युक्ताः ।
गावोऽष्ट वा सप्त सकांस्यदोहा माल्याम्बरा वा चतुरोऽप्यशक्तः ॥
दौर्गत्ययुक्तः कपिलाभथैकां निवेदयेद्‌ब्राह्मणपुङ्गवाय ॥११॥

हैमीञ्च दद्यात्पृथिवीं सशेषामाकार्यरूप्यामथ वा च ताम्रीम् ।
पैष्टीमशक्तः प्रतिमां विधाय सौवर्णसूर्येण समम्प्रदद्यात् ॥
न वित्तशाठ्यं पुरुषोऽत्र कुर्यात् कुर्वन्नधो याति न संशयोऽत्र ॥१२॥

यावन्महेन्द्रप्रमुखैर्नगेन्द्रैः पृथ्वी च सप्ताब्धियुतेह तिष्ठेत् ।
तावत्सगन्धर्वगणैरशेषैः संपूज्यते नारद! नाकपृष्ठे ॥१३॥

ततस्तु कर्मक्षयमाप्य सप्तद्वीपाधिपः स्यात् कुलशीलयुक्तः ।
सृष्टेर्मुखेऽव्यङ्गवपुः सभार्यः प्रभूतपुत्रान्वयवन्दिताङ्घ्रिः ॥१४॥

इति पठति श्रृणोति वाथ भक्त्या विधिमखिलं रविसंक्रमस्य पुण्यम् ।
मतिमपि च ददाति सोऽपि देवैरमरपतेर्भवने प्रपूज्यते च ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP