संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः १९० मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः १९० मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः १९० Translation - भाषांतर नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यवर्णनम् ।मार्कण्डेय उवाच ।नर्मदे चोत्तरे कूले तीर्थं योजनविस्तृतम् ।मन्त्रेश्वरेति विख्यातं सर्वपापहरं परम् ॥१॥तत्र स्नात्वा नरो राजन्! दैवतैः सह मोदते ।पञ्चवर्षसहस्राणि क्रीडते कामरूप धृक्॥२॥गर्जनञ्च ततो गच्छेद्यत्र मेघस्ततोत्थितः ।इन्द्रजिन्नाम संप्राप्तस्तस्य तीर्थ प्रभावतः ॥३॥मेघनादं ततो गच्छेद्यत्र मेघानुगर्जितम् ।मेघनादो गणस्तत्र परमां गणताङ्गतः ॥४॥ततो गच्छेत्तु राजेन्द्र! तीर्थमाम्रातकेश्वरम् ।तत्र स्नात्वा नरो राजन्! गो सहस्रफलं लभेत् ॥५॥नर्मदोत्तरतीरेतु तीर्थन्तु विश्रुतं भवेत् ।तस्मिंस्तीर्थे नरः स्नात्वा तर्पयेत् पितृदेवताः ॥६॥सर्वान् कामानवाप्नोति मनसा ये विचिन्तिताः ।ततो गच्छेत्तु राजेन्द्र! ब्रह्मावर्तमिति स्मृतम् ॥७॥तत्र सन्निहितो ब्रह्मा नित्यमेव युधिष्ठिर! ।तत्र स्नात्वा तु राजेन्द्र! ब्रह्मलोके महीयते ॥८॥ततोऽगारेश्वरं गच्छेन्नियतो नियताशनः ।सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ॥९॥ततो गच्छेच्च राजेन्द्र! कपिला तीर्थमुत्तमम् ।तत्र स्नात्वा नरो राजन्! कपिला दानमाप्नुयात् ॥१०॥गच्छेत् करजतीर्थन्तु देवर्षिगणसेवितम् ।तत्र स्नात्वा नरो राजन्! गोलोकं समवाप्नुयात् ॥११॥ततो गच्छेत्तु राजेन्द्र! कुण्डलेश्वरमुत्तमम् ।तत्र सन्निहितो रुद्रस्तिष्ठते ह्युमया सह॥१२॥तत्र स्नात्वा तु राजेन्द्र! ह्यवध्यस्त्रिदशैरपि ।पिप्पलेशन्ततो गच्छेत् सर्वपापप्रणाशनम् ॥१३॥तत्र स्नात्वा तु राजेन्द्र! रुद्रलोके महीयते ।ततो गच्छेत्तु राजेन्द्र! विमलेश्वरमुत्तमम् ॥१४॥तत्र देवशिला रम्या चेश्वरेण विनिर्मिता ।तत्र प्राणपरित्यागाद् रुद्रलोकमवाप्नुयात् ॥१५॥ततः पुष्करिणीं गच्छेत् तत्र स्नानं समाचरेत् ।स्नातमात्रो नरस्तत्र हीन्द्रस्यार्द्धासनं लभेत् ॥१६॥नर्म्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिः सृता ।तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥१७॥सर्वदेवाधिदेवेन त्वीश्वरेण महात्मना ।कथिता ऋषिसङ्घेभ्यो ह्यस्माकञ्च विशेषतः ॥१८॥मुनिभिः संस्तुता ह्येषा नर्म्मदा प्रवरा नदी ।रुद्रदेहाद्विनिष्क्रान्ता लोकानां हित काम्यया ॥१९॥सर्वपापहरा नित्यं सर्वदेवनमस्कृता ।संस्तुता देवगन्धर्वैरप्सरोभि स्तथैव च ॥२०॥नमः पुण्यजले ह्याद्ये नमः सागरगामिनी! ।नमस्ते पापशमनि! नमो देवि! वरानने ! ॥२१॥नमोऽस्तु ते ऋषिगणसिद्धसेविते! नमोऽस्तु ते शङ्करदेहनिःसृते! ।नमोऽस्तु ते धर्म्मभृतां वरप्रदे! नमोऽस्तु ते सर्वपवित्रपावने! ॥२२॥यस्त्विदं पठते स्तोत्रं नित्यं श्रद्धासमन्वितः ।ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत् ॥२३॥वैश्यस्तु लभते लाभं शूद्रश्चैव शूभाङ्गतिम् ।अर्थार्थी लभते ह्यर्थं स्मरणादेव नित्यशः ॥२४॥नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणा ॥२५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP