संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १९०

मत्स्यपुराणम् - अध्यायः १९०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यवर्णनम् ।
मार्कण्डेय उवाच ।
नर्मदे चोत्तरे कूले तीर्थं योजनविस्तृतम् ।
मन्त्रेश्वरेति विख्यातं सर्वपापहरं परम् ॥१॥

तत्र स्नात्वा नरो राजन्! दैवतैः सह मोदते ।
पञ्चवर्षसहस्राणि क्रीडते कामरूप धृक्॥२॥

गर्जनञ्च ततो गच्छेद्यत्र मेघस्ततोत्थितः ।
इन्द्रजिन्नाम संप्राप्तस्तस्य तीर्थ प्रभावतः ॥३॥

मेघनादं ततो गच्छेद्यत्र मेघानुगर्जितम् ।
मेघनादो गणस्तत्र परमां गणताङ्गतः ॥४॥

ततो गच्छेत्तु राजेन्द्र! तीर्थमाम्रातकेश्वरम् ।
तत्र स्नात्वा नरो राजन्! गो सहस्रफलं लभेत् ॥५॥

नर्मदोत्तरतीरेतु तीर्थन्तु विश्रुतं भवेत् ।
तस्मिंस्तीर्थे नरः स्नात्वा तर्पयेत् पितृदेवताः ॥६॥

सर्वान् कामानवाप्नोति मनसा ये विचिन्तिताः ।
ततो गच्छेत्तु राजेन्द्र! ब्रह्मावर्तमिति स्मृतम् ॥७॥

तत्र सन्निहितो ब्रह्मा नित्यमेव युधिष्ठिर! ।
तत्र स्नात्वा तु राजेन्द्र! ब्रह्मलोके महीयते ॥८॥

ततोऽगारेश्वरं गच्छेन्नियतो नियताशनः ।
सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ॥९॥

ततो गच्छेच्च राजेन्द्र! कपिला तीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन्! कपिला दानमाप्नुयात् ॥१०॥

गच्छेत् करजतीर्थन्तु देवर्षिगणसेवितम् ।
तत्र स्नात्वा नरो राजन्! गोलोकं समवाप्नुयात् ॥११॥

ततो गच्छेत्तु राजेन्द्र! कुण्डलेश्वरमुत्तमम् ।
तत्र सन्निहितो रुद्रस्तिष्ठते ह्युमया सह॥१२॥

तत्र स्नात्वा तु राजेन्द्र! ह्यवध्यस्त्रिदशैरपि ।
पिप्पलेशन्ततो गच्छेत् सर्वपापप्रणाशनम् ॥१३॥

तत्र स्नात्वा तु राजेन्द्र! रुद्रलोके महीयते ।
ततो गच्छेत्तु राजेन्द्र! विमलेश्वरमुत्तमम् ॥१४॥

तत्र देवशिला रम्या चेश्वरेण विनिर्मिता ।
तत्र प्राणपरित्यागाद् रुद्रलोकमवाप्नुयात् ॥१५॥

ततः पुष्करिणीं गच्छेत् तत्र स्नानं समाचरेत् ।
स्नातमात्रो नरस्तत्र हीन्द्रस्यार्द्धासनं लभेत् ॥१६॥

नर्म्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिः सृता ।
तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥१७॥

सर्वदेवाधिदेवेन त्वीश्वरेण महात्मना ।
कथिता ऋषिसङ्घेभ्यो ह्यस्माकञ्च विशेषतः ॥१८॥

मुनिभिः संस्तुता ह्येषा नर्म्मदा प्रवरा नदी ।
रुद्रदेहाद्विनिष्क्रान्ता लोकानां हित काम्यया ॥१९॥

सर्वपापहरा नित्यं सर्वदेवनमस्कृता ।
संस्तुता देवगन्धर्वैरप्सरोभि स्तथैव च ॥२०॥

नमः पुण्यजले ह्याद्ये नमः सागरगामिनी! ।
नमस्ते पापशमनि! नमो देवि! वरानने ! ॥२१॥

नमोऽस्तु ते ऋषिगणसिद्धसेविते! नमोऽस्तु ते शङ्करदेहनिःसृते! ।
नमोऽस्तु ते धर्म्मभृतां वरप्रदे! नमोऽस्तु ते सर्वपवित्रपावने! ॥२२॥

यस्त्विदं पठते स्तोत्रं नित्यं श्रद्धासमन्वितः ।
ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत् ॥२३॥

वैश्यस्तु लभते लाभं शूद्रश्चैव शूभाङ्गतिम् ।
अर्थार्थी लभते ह्यर्थं स्मरणादेव नित्यशः ॥२४॥

नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणा ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP