संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
त्रयोविंशत्यधिकशततमोऽध्यायः

भविष्यपर्व - त्रयोविंशत्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


श्रीकृष्णस्य विचक्रेण सह घोरं युद्धं, विचक्रस्य वधम् ।

वैशम्पायन उवाच
एतस्मिन्नन्तरे राजन् द्वन्द्वयुद्धमवर्तत ।
विचक्रं योधयामास शार्ङ्गधन्वा गदाधरः ॥१॥
बलभद्रोऽथ हंसेन डिम्भकेन च सात्यकिः ।
वसुदेवोग्रसेनाभ्यां हिडिम्बः पुरुषादकः ॥२॥
शेषाश्च शेषै राजेन्द्र चकुर्युद्धमदीनगाः ।
वासुदेवस्त्रिसप्तत्या दैत्यं वक्षस्यताडयत् ॥३॥
शरैर्निशितधारात्रैर्विस्मयं दर्शयन् रणे ।
दानवो देवदेवेशं दृढेन निशितेन च ॥४॥
शरेणाकर्णमाकृष्य धनुःप्रवरमीश्वरम् ।
जघान स्तनमध्ये च पश्यतस्तु शचीपतेः ॥५ ।
तेन विद्धोऽथ भगवान् वक्षोदेशे जनार्दनः ।
अवमच्छोणितं विष्णुरादिकाले यथा प्रजाः ॥६॥
ततः क्रुद्धो हृषीकेशः क्षुरप्रेणाहनद् ध्वजम् ।
अश्वांश्च चतुरो हत्वा सारथिं च शरैस्त्रिभिः ॥७॥
ततो दध्मौ महाशङ्खं यथा तारामये रणे ।
रथादुत्प्लुत्य सहसा दानवः क्रोधमूर्च्छितः ॥८॥
गदां गृह्य महाघोरां दुःसहां वीर्यशालिनीम् ।
तया जघान दैत्येन्द्रः किरीटे केशवस्य ह ॥९॥
ललाटे च पुनर्विष्णुं सिंहनादं व्यनीनदत् ।
ततः शिलां च महतीं प्रगृह्य दनुजः किल ॥१०॥
भ्रामयित्वा दशगुणं प्राहरत् केशवोरसि ।
तामापतन्तीं सम्प्रेक्ष्य हस्तेनादाय केशवः ॥११॥
जघान च तया दैत्यं स पपातार्दितः क्षितौ ।
गतासुरिव संजज्ञे श्वसन्निव पपात ह ॥१२॥
प्राप्य संज्ञां ततो दैत्यः क्रोधाद् द्विगुणमाबभौ ।
आदाय परिघं घोरमिदमाह जनार्दनम् ॥१३॥
अनेन तव गोविन्द दर्पजातं निहन्म्यहम् ।
विक्रमज्ञस्तदा चासि मम देवासुरे रणे ॥१४॥
तावेव विपुलौ बाहू स एवास्मि जनार्दन ।
तथापि युध्यसे वीर ज्ञात्वा त्वं मामकं बलम् ॥१५॥
वारयैनं महाबाहो परिघं बाहुनिःसृतम् ।
इत्युक्त्वा देवदेवेशं शङ्खचक्रगदाधरम् ।
चिक्षेप दैत्यो लोकेशं सर्वलोकस्य पश्यतः ॥१६॥
तं गृह्य बाहुना कृष्णो हतोऽसीति वदन् हरिः ।
खण्डशः कारयामास खङ्गेन निशितेन ह ॥१७॥
उत्पाट्य वृक्षं दैत्येशः शतशाखं महाशिखम् ।
तेन सम्पोथयामास विष्टरश्रवसं विभुम् ॥१८॥
छित्त्वा तं चापि खड्गेन तिलशश्च चकार ह ।
विक्रीड्य सुचिरं विष्णुस्तेन दैत्येन माधवः ॥१९॥
हन्तुमैच्छत् तदा दैत्यमादाय निशितं शरम् ।
आग्नेयास्त्रेण संयोज्य जघानैनं महान् हरिः ॥२०॥
संदह्य स शरो दैत्यं सर्वलोकस्य पश्यतः ।
यथापूर्वं जगामाशु करं भगवतः पुनः ॥२१॥
हतशिष्टास्ततो दैत्याः पलायन्तो दिशो दश ।
अद्यापि न निवर्तन्ते गच्छन्तो वै महोदधिम् ॥२२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने कृष्णस्योत्कर्षे त्रयोविंशत्यधिकशततमोऽध्यायः ॥१२३॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP