संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
एकोननवतितमोऽध्यायः

भविष्यपर्व - एकोननवतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


भगवता शङ्करेण ऋषिभ्यः श्रीकृष्णतत्त्वस्य उपदेशम्

वैशम्पायन उवाच
इत्युक्त्वा देवदेवेशं मुनीनाह पुनः शिवः ।
एवं जानीत हे विप्रा ये भक्ता द्रष्टुमागताः ॥१॥
एतदेव परं वस्तु नैतस्मात् परमस्ति वः ।
एतदेव विजानीध्वमेतद् वः परमं तपः ॥२॥
एतदेव सदा विप्रा ध्येयं सततमानसैः ।
एतद् वः परमं श्रेय एतद् वः परमं धनम् ॥३॥
एतद् वो जन्मनः कृत्यमेतद् वस्तपसः फलम् ।
एष वः पुण्यनिलय एष धर्मः सनातनः ॥४॥
एष वो मोक्षदाता च एष मार्ग उदाहृतः ।
एष पुण्यप्रदः साक्षादेतत् च कर्मणः फलम् ॥५॥
एतदेव प्रशंसन्ति विद्वांसो ब्रह्मवादिनः ।
एष त्रयीगतिर्विप्राः प्रार्थ्यो ब्रह्मविदां सदा ॥६॥
एतदेव प्रशंसन्ति सांख्ययोगसमाश्रिताः ।
एष ब्रह्मविदां मार्गः कथितो वेदवादिभिः ॥७॥
एवमेव विजानीत नात्र कार्या विचारणा ।
हरिरेकः सदा ध्येयो भवद्भिः सत्त्वमास्थितैः ॥८॥
नान्यो जगति देवोऽस्ति विष्णोर्नारायणात्परः ।
ओमित्येवं सदा विप्राः पठत ध्यात केशवम् ॥९ ॥
ततो निःश्रेयसप्राप्तिर्भविष्यति न संशयः ।
एवं ध्यातो हरिः साक्षात्प्रसन्नो वो भविष्यति ॥१०॥
भवनाशमयं देवः करिष्यति दृढं हरिः ।
सदा ध्यात हरिं विप्रा यदीच्छ प्राप्तुमच्युतम् ॥११॥
एष संसारविभवं विनाशयति वो गुरुः ।
स्मरध्वं सततं विष्णुं पठध्वं त्रिशरीरिणम् ॥१२॥
मनःसंयमनं विप्राः कुरुध्वं यत्नतः सदा ।
शुद्धेऽन्तःकरणे विष्णुः प्रसीदति तपोधनाः ॥१३॥
ध्यात्वा मां सर्वयत्नेन ततो जानीत केशवम् ।
उपास्योऽहं सदा विप्रा उपास्येऽस्मिन् हरी स्मृतः ॥१४॥
उपायोऽयं मया प्रोक्तो नात्र संदेह इत्यपि ।
अयं मायी सदा विप्रा यतध्वमघनाशने ॥१५॥
यथा वो बुद्धिरखिला शुद्धा भवति यत्नतः ।
तथा कुरुत विप्रेन्द्रा यथा देवः प्रसीदति ॥१६॥
वैशम्पायन उवाच
एवमुक्तास्ततः सर्वे मुनयः पुण्यशीलिनः ।
यथावदुपगृह्णाना निरसन् संशयं नृप ॥१७॥
एवमेवेति तं विप्राः प्राहुः प्राञ्जलयो हरम् ।
छिन्नो नः संशयः सर्वो गृहीतोऽर्थः स तादृशः ॥१८॥
एतदर्थं समायाता वयमद्य तवालयम् ।
संगमाद् युवयोः सर्वो नष्टो मोहो महानिह ॥१९॥
यथा वदसि देवेश तथा नः श्रेयसे परम् ।
यथाऽऽह भगवान् रुद्रो यतामः सततं हरौ ।
इति ते मुनयः प्रीताः प्रणेमुः केशवं हरिम् ॥२०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि ऋष्युपदेशे एकोननवतितमोऽध्यायः ॥८९॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP