संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
द्वादशोऽध्यायः

भविष्यपर्व - द्वादशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


नारायणस्य नाभिकमलस्य दलेषु समस्तानां लोकानां कल्पनम्

वैशम्पायन उवाच
अथ योगविदां श्रेष्ठं सर्वभूतमनोमयम्॥
स्रष्टारं सर्वभूतानां ब्रह्माणं सर्वतोमुखम् ॥१॥
तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते ।
सर्वतेजोगुणमये पार्थिवैलक्षणैर्युते ॥२॥
तच्च पद्मं पुराणज्ञाः पृथिवीरुहमुत्तमम्॥
नारायणाङ्गसम्भूतं प्रवदन्ति महर्षयः ॥३॥
या तु पद्मासना देवी पृथिवीं ताँ प्रचक्षते ।
ये गर्भसाराङ्कुरतस्तान् दिव्यान् पर्वतान् विदुः ॥४॥
हिमवन्तं च मेरुं च नीलं निषधमेव च ।
कैलासं मुञ्जवन्तं च तथाद्रिं गन्धमादनम् ॥५॥
पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च ॥।
उदयं कन्दरं चैव विन्ध्यमस्तं च पर्वतम् ॥६॥
एते देवगणानां च सिद्धानां च महात्मनाम् ।
आश्रमाः पुण्यशीलानां सर्वकामयुताद्रयः ॥७॥
एतेषामन्तरो देशो जम्बूद्वीप इति स्मृतः ।
जम्बूद्वीपस्य संख्यानं याज्ञिया यत्र चक्रिरे ॥८॥
गर्भाद् यत् स्रवते तोयं देवामृतरसोपमम् ।
दिव्यतीर्थशतापाङ्ग्यस्ता दिव्याः सरितः स्मृताः॥९॥
यान्येतानि तु पद्मस्य केसराणि समन्ततः ।
असंख्याताः पृथिव्यां तु विश्वे ते धातुपर्वताः ॥१०॥
यानि पद्मस्य पत्राणि भूरीण्यूर्ध्वं नराधिप ।
ते दुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः ॥११॥
यान्यधः पद्मपत्राणि वासार्थे तानि भागशः ।
दैत्यानामुरगाणां च पातालं तन्महात्मनाम् ॥१२॥
तेषामधोगतं यत्तदुदकेत्यभिसंज्ञितम् ।
महापातककर्माणो मज्जन्ते यत्र मानवाः ॥१३॥
पद्मस्यान्ते कुशं यत्तदेकार्णवजलं महत् ।
प्रोक्तास्ते दिक्षु संघाताश्चत्वारो जलसागराः ॥१४॥
ऋषेर्नारायणस्यायं महापुष्करसम्भवः॥
प्रादुर्भावोऽप्ययं तस्मान्नाम्ना पुष्करसम्भवः ॥१५॥
एतस्मात् कारणात् तज्ज्ञैः पुराणैः परमर्षिभिः ।
यज्ञियैर्वेददृष्टार्थैर्यज्ञे पद्मचिती कृतः ॥१६॥
एवं भगवता पद्मे विश्वस्य परमो विधिः ।
पर्वतानां नदीनां च देशानां च विनिर्मितः ॥१७॥
विभुस्तथैवाप्रतिमप्रभावः प्रभाकरो वै भगवान् महात्मा ।
स्वयं स्वयंभूः शयनेऽसृजत् तदा जगन्मयं पद्मनिधिं महार्णवे ॥१८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे सर्वभूतोत्पत्तौ द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP