संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
एकनवतितमोऽध्यायः

भविष्यपर्व - एकनवतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


पौण्ड्रकेन राजानां सभायां स्वकं शङ्ख, चक्रादि युक्तं वासुदेवं घोषयित्वा श्रीकृष्णस्य पराजयितुं काङ्क्षाकरणम्

वैशम्पायन उवाच
एतस्मिन्नेव काले तु पौण्ड्रो नृपवरोत्तमः ।
बलवान् सत्त्वसम्पन्नो योद्धा विपुलविक्रमः ॥१॥
वृष्णिशत्रुस्तदा राजा कृष्णद्वेषी बलात् तदा ।
नृपान् सर्वान् समाहूय प्रोवाच नृपसंसदि ॥२॥
जिता च पृथिवी सर्वा जिताश्च नृपसत्तमाः ।
वृष्णयस्ते बलोन्मत्ताः कृष्णमाश्रित्य गर्विताः ॥३॥
दास्यन्ति मे करं सर्वे न हि ते कृष्णसंश्रयात् ।
स तु कृष्णश्चक्रबलान्मामवज्ञाय तिष्ठति ॥४॥
अहं चक्रीति गर्वोऽभूत्तस्य गोपस्य सर्वदा ।
शङ्खी चक्री गदी शार्ङ्गी शरी तूणी सहायवान् ॥५॥
एवमादिर्महागर्वस्तस्य सम्प्रति वर्तते ।
लोके च मम यन्नाम वासुदेवेति विश्रुतम् ॥६॥
अगृह्णान्मम तन्नाम गोपो मदबलान्वितः ।
तस्य चक्रस्य यच्चक्रं ममापि निशितं महत् ॥७॥
गर्वहन्तृ सदा तस्य नाम्ना चापि सुदर्शनम् ।
सहस्रारं महाघोरं तस्य चक्रस्य नाशनम् ॥८॥
अनेकमहतं चक्रं गोपजस्य नृपोत्तमाः ।
ममाप्येतद् धनुर्दिव्यं शार्ङ्गं नाम महारवम् ॥९॥
गदा कौमोदकी नाम ममेयं बृहती दृढा ।
कालायससहस्रस्य भारेण सुकृता मया ॥१०॥
खड्गो नन्दकनामासौ ममायं विपुलो दृढः ।
अन्तकस्यान्तको घोरस्तस्य खड्गस्य नाशकः ॥११॥
तत्राहं च गदी खड्गी शङ्खी चक्री तनुत्रवान् ।
युधि जेता च कृष्णस्य नात्र कार्या विचारणा ॥१२॥
मां च ब्रूत नृपाश्चैव गदिनं चक्रिणं तथा ।
शङ्खिनं शार्ङ्गिणं वीरं ब्रूत नित्यं नृपोत्तमाः ॥१३॥
वासुदेवेति मां ब्रूत न तु गोपं यदूत्तमम् ।
एकोऽहं वासुदेवो हि हत्वा तं गोपदारकम् ॥१४॥
सख्युर्मम बलाद्धन्ता नरकस्य महात्मनः ।
मां तथा यदि न ब्रूत दण्ड्या भारशतैः शतम् ॥१५॥
सुवर्णस्य च निष्कस्य धान्यस्य बहुशस्तदा ।
तथा ब्रुवति राजेन्द्रे मनसा दुस्सहं यथा ॥१६॥
केचिल्लज्जासमायुक्ता आसंस्ते बलवत्तराः ।
रसज्ञा बलवीर्यस्य राजानस्ते सदा नृप ॥१७॥
अपरे तु नृपा राजन्नेवमेवेति चुक्रुशुः ।
अन्ये बलमदोत्सिक्ता जेष्यामः केशवं रणे ॥१८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकोक्तौ एकनवतितमोऽध्यायः ॥९१॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP