संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
नवमोऽध्यायः

भविष्यपर्व - नवमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


प्रलयस्योत्तरे एकार्णवस्य जले भगवतः नारायणस्य शयनम्

वैशम्पायन उवाच
भूत्वा नारायणो योगी सप्तमूर्तिर्विभावसुः ।
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ॥१॥
पीत्वार्णवांश्च सर्वान् स नदीः कूपांश्च सर्वशः ।
पर्वतानां च सलिलं सर्वं पीत्वा च रश्मिभिः ॥२॥
भित्त्वा सहस्रशश्चैव महीं नीत्वा रसातलम् ।
रसातलगतं कृत्स्नं पिबते रसमुत्तमम् ॥३॥
अप्सु सृजन्क्लेदमन्यद् ददाति प्राणिनां ध्रुवम् ।
तत् सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः ॥४॥
वायुश्च बलवान्भूत्वा स विधूयाखिलं जगत् ।
प्राणोदये सुराणां च वायुना कुरुते हरिः ॥५॥
ततो देवगणानां च सर्वेषामेव देहिनाम् ।
ये चेन्द्रियगणाः सर्वे ये चान्ये च यतोद्भवाः ।
पूयं घ्राणं शरीरं च पृथिवीमाश्रिता गुणाः ॥६॥
जिह्वा रसश्च क्लेदश्च संश्रिताः सलिलं गुणाः ।
रूपं चक्षुर्विपाकश्च ज्योतिरेवाश्रिता गुणाः ॥७॥
स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुणाः ।
परमेष्ठिनं वरेण्यं च हृषीकेशं समाश्रिताः ॥८॥
ततो भगवता तत्र रश्मिभिः परिवारिताः ।
वायुना कृष्यमाणाश्च रूपान्योन्यसमाश्रयात् ॥९॥
तेषां संघर्षजोद्भूतः पावकः शतधा ज्वलन् ।
अदहन्निखिलांल्लोकानुग्रः संवर्तकोऽनलः ॥१०॥
संपर्वतांस्तरून् गुल्माँल्लतावल्लीस्तृणानि च ।
विमानानि च दिव्यानि पुराणि विविधानि च ॥११॥
आश्रमांश्च तथा पुण्यान्दिव्यान्यातनानि च ।
यानि चाश्रयणीयानि तानि सर्वाणि सोऽदहत् ॥१२॥
भस्मीभूतांस्ततः सर्वाँल्लोकाँल्लोकगुरुर्हरिः ।
भूयो निर्वापयामास जलयुक्तेन कर्मणा ॥१३॥
सहस्रदृङ्महातेजा भूत्वा कृष्णो महाघनः ।
दिव्यतोयेन हविषा तर्पयामास मेदिनीम् ॥१४॥
ततः क्षीरनिकाशेन स्वादुना परमाम्भसा ।
शिवेन पुण्येन महीं निर्वाणमगमत् परम् ॥१५॥
ते नगा जलसंछन्नाः पयसः सर्वतोधराः ।
एकार्णवजला भूत्वा सर्वसत्त्वविवर्जिताः ॥१६॥
महाभूतान्यपि च तं प्रविष्टान्यमितौजसम् ।
नष्टार्कपवनाकाशे सूक्ष्मे जनविवर्जिते ॥१७॥
संशोषयित्वा पीत्वा च वसत्येकः सनातनः ।
पौराणं रूपमास्थाय किमप्यमितबुद्धिमान् ॥१८॥
एकार्णवजले ह्यासीद् योगी योगमुपागतः ।
अयुतानां सहस्राणि गतान्येकार्णवेऽम्भसि ।
न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति ॥१९॥
जनमेजय उवाच
एकार्णवविधिः कोऽयं यश्चैव परिकीर्तितः ।
क एष पुरुषो नाम किं योगः कश्च योगवान् ॥२०॥
वैशम्पायन उवाच
एतावन्तमसौ कालमेकार्णवविधिं प्रति ।
करिष्यतीमं भगवानिति कश्चिन्न बुध्यते ॥२१॥
न वै माता न च द्रष्टा न ज्ञाता नैव पार्श्वगः ।
न स्मावगच्छते कश्चिदृते तं देवमीश्वरम् ॥२२॥
नभः क्षितिं पवनमथ प्रकाशयन्
प्रजापतिं भुवनचरं सुरेश्वरम् ।
पितामहं श्रुतिनिलयं महामुनिं
शशास भूः शयनमरोचयत् प्रभुः ॥२३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP