संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
त्रिषष्टितमोऽध्यायः

भविष्यपर्व - त्रिषष्टितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


राजानं बलिं प्रति प्रह्लादस्य वचनं, बलिना देवसैन्योपरि आक्रमणम्

वैशम्पायन उवाच
बृहस्पतेस्तु वचनं श्रुत्वा सत्यं समीरितम् ।
भूयः प्रजज्वाल रणे हविषेव महामखे ॥१॥
हतास्तु माया दैत्यानां प्रदीप्तेनाग्निना रणे ।
हतमाया हतबला बलिं ते समुपस्थिताः ॥२॥
पराजितेषु दैत्येषु वह्निनाद्भुतकर्मणा ।
प्रह्रादस्तूत्तरं वाक्यमाह दैत्यपतिं बलिम् ॥३॥
भवानग्निश्च वायुश्च भास्करः सलिलं शशी ।
नक्षत्राणि दिशो व्योम भूश्च दानवसत्तम ॥४॥
भविष्यं चैव भूतं च भवच्चासुरसत्तम ।
दत्तं चैतद् भागवता वरदेन स्वयंभुवा ॥५॥
इन्द्रत्वं चामरत्वं च युद्धे चाप्यपराजयः ।
ईशित्वं च वशित्वं च बलं चैवामितं शुभम् ॥६॥
सर्वभूतेश्वरत्वं च दैत्यराज सदा तव ।
महायोगीश्वरत्वं च शूरत्वं च महामृधे ॥७॥
अणिमा लघिमा चैव ये चान्ये सात्त्विका गुणाः ।
तत्पराजित्य दैत्येन्द्र देवान् सर्वांश्च सानुगान् ॥८॥
यथोक्तं ब्रह्मणा राजंस्तत्तथा न तदन्यथा ।
तस्य तद् वचनं श्रुत्वा प्रह्रादस्य महात्मनः ।
बलिः परमसंहृष्टः प्रायाच्छक्ररथं प्रति ॥९॥
ततः प्रयान्तं त्रिदशेन्द्रसंनिधौ महासुरेन्द्रं बलिमुत्तमश्रियम् ।
तमञ्जसा जग्मुरभिप्रदक्षिणं द्विजाश्च पुण्याः पशवश्च सत्तमाः ॥१०॥
महाजटाभारधरास्तपस्विनस्तदा तमाहुर्विधिमन्त्रमङ्गलैः ।
अभिष्टुवन्तः कवयः स्वलंकृतं बलिं प्रयान्तं रणमूर्धनि स्थिताः ॥११॥
प्रतप्तजाम्बूनदचित्रभूषणैर्दिव्यैश्च रत्नैर्विविधैरलंकृतः ।
विराजमानः परमेण वर्चसा रणे विभात्यग्निशिखेव दानवः ॥१२॥
स वै तदा शत्रुबलार्दितं बलं बलिर्ददर्शोत्तमसत्त्ववीर्यवान् ।
जलागमे श्रीमदिवाभ्रमण्डलं विशीर्यमाणं नभसीव वायुना ॥१३॥
ततो ददर्शाथ बलानि सर्वतो रणे प्रगुप्तानि हुताशनेन वै ।
समुच्छ्रितान्युग्रतराणि तत्र वै समुद्रवेगानिव पर्वसंधिषु ॥१४॥
सशूलशक्त्यृष्टिगदासिसायकान् क्षिपन् रिपूणां समरे महात्मनाम् ।
ननाद सिंहर्षभमत्तनागवज्जलागमे तोयदवच्च वीर्यवान् ॥१५॥
दिव्यास्त्रधूमः सुभुजोग्रवायुर्महाबलः पौरुषविक्रमेन्धनः ।
प्रजा दिधक्षन्निव कालवह्निः सुघोररूपो विबभौ रणे बलिः ॥१६॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे त्रिषष्टितमोऽध्यायः ॥६३॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP