संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ५९

विष्णुधर्माः - अध्याय ५९

विष्णुधर्माः


अथैकोनषष्टितमोऽध्यायः ।
भगवानुवाच ।
लोकांस्तु सृजता पूर्वं गावः सृष्टाः स्वयम्भुवा ।
प्रीत्यर्थं सर्वभूतानां तस्मात्ता मातरः स्मृताः १

तास्तु दत्त्वा सौरभेयीः स्वर्गलोके महीयते ।
तस्मात्ता वर्णयिष्यामि दानं चासां यथाविधि २

यादृशी विधिना येन दातव्या यादृशाय च ।
द्विजाय पोषणार्थं तु होमधेनुकृते न वै ३

प्रथमा गौरकपिला ।
द्वितीया गौरपिङ्गला ।
तृतीया रक्तकपिला ।
चतुर्थी नीलपिङ्गला ।
पञ्चमी शुक्लपिङ्गाक्षी ।
षष्ठी तु शुक्लपिङ्गला ।
सप्तमी चित्रपिङ्गाक्षी ।
अष्टमी बभ्रुरोहिणी ।
नवमी श्वेतपिङ्गाक्षी ।
दशमी श्वेतपिङ्गला ।
तादृशा येऽप्यनड्वाहः कपिलास्ते प्रकीर्तिताः ।
ब्राह्मणो वाहयेत्तांस्तु नान्यो वर्णः कदाचन ।
धेनुं दत्त्वा सुव्रतां सोपधानां कल्याणवत्सां च पयस्विनीं च ।
यावन्ति रोमाणि भवन्ति धेन्वा दुह्येत कामान्नृप वर्षाणि तावत् ४

प्रयच्छते यः कपिलां सवत्सां ।
कांस्योपदोहां कनकाग्रशृङ्गीम् ।
तैस्तैर्गुणैः कामदुघा हि भूत्वा ।
नरं प्रदातारमुपैति सा गौः ५

गोसहस्रं तु यो दद्यात्सर्वकामैरलङ्कृतम् ।
परां वृद्धिं श्रियं प्राप्य स्वर्गलोके महीयते ६

दश चोभयतः प्रेत्य मातामहपितामहैः ।
गच्छेत्सुकृतिनां लोकान्गावो दत्त्वा यथाविधि ७

दायादलब्धैरर्थैर्यो गवाः क्रीत्वा प्रयच्छति ।
तस्यापि चाक्षया लोका भवन्तीह परत्र च ८

यो द्यूतेन धनं जित्वा क्रीत्वा गावः प्रयच्छति ।
स गच्छेद्विरजांल्लोकान्गोप्रदानफलार्जितान् ९

प्रतिगृह्य तु यो दद्याद्गावः शुद्धेन चेतसा ।
स गत्वा दुर्गमं स्थानममरैः सह मोदते १०

यश्चात्मविक्रयं कृत्वा गावो दद्याद्यथाविधि ।
स गत्वा विरजांल्लोकान्सुखं वसति देववत् ११

सङ्ग्रामे यस्तनुं त्यक्त्वा गावः क्रीत्वा प्रयच्छति ।
देहविक्रयमूल्यस्ताः शाश्वताः कामदोहनाः १२

रूपान्विताः शीलवयोपपन्नाः सर्वाः प्रशस्ता हि सुगन्धवत्यः ।
यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा १३

अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणांस्त्यक्त्वा सोदकाः सोद्वहाश्च ।
कृच्छ्रोत्सृष्टाः पोषणायाभ्युपेता द्वारैरेतैर्गोविशेषा वरिष्ठाः १४

तिस्रो रात्र्! यश्चाप्युपोष्येह दाता तृप्ता गा वै तर्पितेभ्यः ।
प्रयच्छेत् ।
वत्सैः पीताः सोपधानास्त्र्! यहं च दत्त्वा गा वै गोरसैर्वर्तितव्यम् १५

लोके ज्येष्ठा लोकवृत्तान्तवृत्ता ।
वेदैर्गीताः सोमनिष्यन्दभूताः ।
सौम्याः पुण्याः कामदाः प्राणदाश्च ।
गावो दत्त्वा सर्वदा सन्ति सन्तः १६

न चैवासां दानमात्रं प्रशस्तं ।
पात्रं कालो गोविशेषो विधिश्च ।
दृष्ट्वा गावः पावकादित्यभूताः ।
स्वाध्यायाढ्ये पात्रवर्ये विशिष्टे १७

वैतानस्थं सत्यवाक्यं कृतज्ञं ।
गोषु क्षान्तं गोशरण्यं सुवृत्तं ।
शस्तं पात्रं गोप्रदानस्य भूमेस् ।
तथा सुवर्णस्य च सर्वकालम् १८

भिक्षादानं चाधिकं सम्प्रशस्तं पाथोदानं चान्नदानं तथा च ।
भिक्षते बहुभृत्याय श्रोत्रियायाहिताग्नये ।
दातव्या गौः प्रयत्नेन एकाप्यतिफला हि सा १९

तां चेद्विक्रीणते राजन्वचसा कलुषीकृताम् ।
नासौ प्रशस्यते विप्रो ब्राह्मणो नैव स स्मृतः २०

तस्याधर्मप्रवृत्तस्य लुब्धस्यानृतवादिनः ।
हव्यकव्यव्यपेतस्य न देया गौः कथञ्चन २१

जीर्णां चैवोपभुक्तां च जरत्कूपमिवाफलाम् ।
तमः प्रविशते दाता द्विजं क्लेशेन योजयन् २२

दुष्टाः कृशाश्चैव पालयतीश्च ।
नैतादृशा दानयोग्या भवन्ति ।
क्लेशैर्विप्रं योऽफलैः संयुनक्ति ।
गच्छेत्स तिर्यग्विफलांश्च लोकान् २३

अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम् ।
युगन्धरं बलवन्तं युवानं प्राप्नोति लोकान्दशधेनुदस्य २४

प्रयच्छते यः पुरुषो द्विजाय स्वाध्यायचारित्रगुणान्विताय ।
बलेन युक्तं वृषभं तु नीलं षडाङ्गवं प्रीतिकरं सुरूपम् २५

युवानं बलिनं श्यामं शतेन सह यूथपम् ।
गवेन्द्रंब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम् २६

वृषभं ये प्रयच्छन्ति श्रोत्रियायाहिताग्नये ।
ते गत्वा तद्गवां लोकं देवलोकान्महत्तरम् ।
तत्र स्थित्वा तु सुचिरं सर्वकामैः सुतर्पिताः ।
ऐश्वर्ये तेऽभिजायन्ते जायमानाः पुनः पुनः २७

सदक्षिणां काञ्चनरूप्यशृङ्गीं कांस्योपदोहां कनकोत्तरीयाम् ।
धेनुं तिलानां कनकोत्तरीयां लोका वसूनामचला भवन्ति २८

तिलालाभे तु यो दद्याद्घृतधेनुं यतव्रतः ।
स दुर्गात्तारितो धेन्वा ब्रह्मलोके महीयते २९

घृतालाभे तु यो दद्याज्जलधेनुं यतव्रतः ।
स सर्वं तरते दुर्गं जलं दिव्यं समश्नुते ३०

ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम् ।
एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ३१

उपगम्य तु यो दद्याद्गावः शुद्धेन चेतसा ।
यावन्ति तासां रोमाणि तावत्स्वर्गे महीयते ३२

शृणु त्वं मे गवां लोका यादृशा यत्र वा स्थिताः ।
मनोज्ञा रमणीयाश्च सर्वकामदुघाः सदा ३३

पुण्याः पापहराश्चैव गवां लोका न संशयः ।
अत्यन्तसुखिनस्तत्र सर्वपापविवर्जिताः ३४

प्रमोदन्ते महास्थाने नरा विगतकल्मषाः ।
ते व्रजन्ते विमानेषु ग्रहा दिवि गता इव ३५

एवं यैर्दत्तसत्काराः सुरभ्यश्चार्चिताः सदा ।
काअरूपा महात्मानः पूता विगतकिल्बिषाः ३६

तुल्यप्रभावा देवैस्ते मोदन्तेऽप्सरसां गणैः ।
गन्धर्वैरुपगीयन्ते गोशरण्या न संशयः ३७

ब्रह्मण्याः साधुवृत्ताश्च दयावन्तोऽनुकम्पिनः ।
घृणिनः शुभकर्माणो मोदन्ते तेऽमरैः सह ३८

यथैव सलिले मत्स्यः सलिलेन सहोह्यते ।
गोभिः पापकृतं कर्म दृढमेव मयोह्यते ३९

मातरः सर्वभूतानां प्रजासंरक्षणे स्मृताः ।
ब्रह्मणा लोकसारेण गावः पापभयापहाः ४०

तासु दत्तासु राजेन्द्रकिं न दत्तं भवेदिह ।
कृशाय तु विशेषेण वृत्तिग्लानाय सीदते ४१

इति विष्णुधर्मेषु गोप्रदानम् ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP