संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ४७ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ४७ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ४७ Translation - भाषांतर अथ सप्तचत्वारिंशोऽध्यायः ।भगवानुवाच ।धनं प्राप्नोति पुण्येन मौनेनाज्ञां प्रयच्छति ।उपभोगं तु दानेन जीवितं ब्रह्मचर्यया १अहिंसया परं रूपं दीक्षया कुलजन्म च ।फलमूलाशनाद्राज्यं स्वर्गः पर्णाशनो भवेत् २पयोभक्ष दिवं यान्ति स्नानेन द्रविणाधिकाः ।शाकं साधयतो राज्यं नाकपृष्ठमनाशनात् ३स्थण्डिले च शयानस्य गृहाणि शयनानि च ।चीरवल्कलधारिणां वस्त्राण्याभरणानि च ४शयनासनयानानि ये गता हि तपोवनम् ।अग्निप्रवेशी नियतं ब्रह्मलोके महीयते ५रसानां प्रतिसंहारात्सौभाग्यमभिजायते ।आमिषप्रतिषेधात्तु भवत्यायुष्मती प्रजा ६उदवासं वसेद्यस्तु नागानामधिपो भवेत् ।सत्यवादी नरश्रेष्ठ देवतैः सह मोदते ७कीर्तिर्भवति दानेन आरोग्यं चाप्यहिंसया ।द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम् ।द्विजशुश्रूषया राज्यं दिव्यरूपमवाप्नुते ८अन्नपानप्रदानेन कामभोगैस्तु तृप्यते ।दीपालोकप्रदानेन चक्षुष्माञ्जायते नरः ९गन्धमाल्यप्रदानेन तुष्टिर्भवति पुष्कला ।केशश्मश्रून्धारयतो ह्यग्रा भवति सन्ततिः १०वाक्शौचं मनसः शौचं यच्च शौचं जलाश्रयम् ।त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः ११ताम्रायसानां भण्डानां दाता रत्नाधिपो भवेत् ।लभते तु परं स्थानं बलवान्पुष्यते सदा १२इति विष्णुधर्मेषु नियमफलानि । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP