संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय २७

विष्णुधर्माः - अध्याय २७

विष्णुधर्माः


अथ सप्तविंशोऽध्यायः ।
पुलस्त्य उवाच ।
अत्रापि श्रूयते सिद्धा काचित्स्वर्गे महाव्रता ।
नारी तपोधना भूत्वा प्रख्याता शाम्भरायणी ।
समस्तसन्देहहरा सदा स्वर्गौकसां हि सा १

कस्यचित्त्वथ कालस्य देवराजः शतक्रतुः ।
पूर्वेन्द्रचरितं ब्रह्मन्पप्रच्छेदं बृहस्पतिम् २

पूर्वेन्द्रापरतः पूर्वे ये बभूवुः सुरेश्वराः ।
तेषां चरितमिच्छामि श्रोतुमाङ्गिरसां वर ३

पुलस्त्य उवाच ।
एवमुक्तस्तदा तेन देवेन्द्रेणामलद्युतिः ।
प्राह धर्मभृतां श्रेष्ठः परमर्षिर्बृहस्पतिः ४

नाहं चिरन्तनान्वेद्मि देवराज सुरेश्वरान् ।
आत्मनः समकालीनं मामवैहि सुरेश्वर ५

ततः पप्रच्छ देवेन्द्रः! कोऽस्माभिर्मुनिपुङ्गव ।
प्रष्टव्योऽत्र महाभाग कृतादिवसतिर्दिवि ६

पुलस्त्य उवाच ।
बृहस्पतिश्चिरं ध्यात्वा पुनराह शचीपतिम् ।
तपस्विनीं महाभागां स्मृत्वासौ शाम्भरायणीम् ७

न देवा न च गन्धर्वा न चान्ये चिरसंस्थिताः ।
चिरन्तनानां चरितेष्वभिज्ञा त्रिदशेश्वर ८

एकैव चिरकालज्ञा धर्मज्ञा शक्र केवलम् ।
जानात्यखिलदेवेन्द्रचरितं शाम्भरायणी ९

इत्युक्तस्तेन देवेन्द्रः! कौतूहलसमन्वितः ।
ययौ यत्र महाभागा तापसी शाम्भरायणी १०

सा तौ दृष्ट्वा समायातौ देवराजबृहस्पती ।
सम्यगर्घ्येन सम्पूज्य प्रणिपत्य शुभव्रता ११

शाम्भरायण्युवाच ।
नमोऽस्तु देवराजाय तथैवाङ्गिरसे नमः ।
यद्वां कार्यं महाभागौ सकलं तदिहोच्यताम् १२

बृहस्पतिरुवाच ।
आवामभ्यागतौ प्रष्टुं त्वामत्रातिविवेकिनीम् ।
यच्च कार्यं महाभागे तत्पृष्टा कथयेह नौ १३

यदि स्मरसि कल्याणि पूर्वेन्द्रचरितानि नौ ।
तदाख्याहि महाभागे देवेन्द्रस्य कुतूहलात् १४

शाम्भरायण्युवाच ।
यदि शक्यं मया कर्तुं तत्करिष्ये विमृष्यतु ।
यो वै पूर्वः सुरेन्द्रस्य ततश्च प्रथमो हि यः ।
तस्मात्पूर्वतरो यश्च तस्यापि प्रथमाश्च ये १५

तेषां पूर्वतरा ये च वेद्मि तानखिलानहम् ।
तेषां च चरितं कृत्स्नं जानाम्याङ्गिरसां वर १६

मन्वन्तराण्यनेकानि सृष्टिं च त्रिदिवौकसाम् ।
सप्तर्षीन्सुबहून्देव मनूनां च सुतान्नृप ।
तत्पृच्छ त्वं वदाम्येषा पूर्वेन्द्रचरितं मुने १७

पुलस्त्य उवाच ।
एवमुक्ते ततस्ताभ्यां पृष्टा सा शाम्भरायणी ।
यथावदाचष्ट तयोः पूर्वेन्द्रचरितं द्विज १८

स्वायम्भुवे यस्तु मनौ मनौ स्वारोचिषे तु यः ।
उत्तमे तामसे चैव रैवते चाक्षुषे तथा १९

यो यो बभूव देवेन्द्रस्तस्य तस्य तपस्विनी ।
तयोर्जगाद चरितं यथावच्छाम्भरायणी २०

ततः कौतूहलपरो देवराट्तां तपस्विनीम् ।
उवाच जानासि कथं त्वमेतच्छाम्भरायणि २१

शाम्भरायण्युवाच ।
सर्व एव हि देवेन्द्राः! स्वर्गस्था ये मनीषिणः ।
बभूवुरेतच्चरितमेतेषां वेद्मि तेन वै २२

इन्द्रउवाच ।
किं कृतं वद धर्मज्ञे त्वया येनेयमक्षया ।
स्वर्लोके वसतिः प्राप्ता यथा नान्येन केनचित् २३

अहो सर्वव्रतानां तदुपोषितं महद्व्रतम् ।
प्रधानतरमत्यर्थं स्वर्गसंवासदं मतम् २४

पुलस्त्य उवाच ।
चरितं च मया तेषां श्रुतं दृष्टं तथैव च ।
एवमुक्ता ततस्तेन देवेन्द्रेण यशस्विनी ।
प्रत्युवाच महाभागा यथावच्छाम्भरायणी २५

शाम्भरायण्युवाच ।
मासर्क्षेष्वच्युतो देवः प्रतिमासं सुरेश्वर ।
यथोक्तव्रतया सम्यक् सप्त वर्षाणि पूजितः २६

तस्येयं कर्मणो व्युष्टिरच्युताराधनस्य मे ।
देवलोकादभिमता देवराज यदच्युतिः २७

स्वर्गं द्रव्यमयैश्वर्यं सन्ततिं वापि योऽच्युताम् ।
नरो वाञ्छति तेनेत्थं तोषणीयोऽच्युतः प्रभुः २८

एतत्ते पूर्वदेवेन्द्रचरितं सकलं मया ।
स्वर्गवासाक्षयत्वं च मासर्क्षाच्युतपूजनात् २९

यथावत्कथितं देव पृच्छतस्त्रिदशेश्वर ।
धर्मार्थकाममोक्षांस्तु वाञ्छतां विबुधाधिप ।
विष्णोराराधनान्नान्यत्परमं सिद्धिकारणम् ३०

पुलस्त्य उवाच ।
तस्यास्तद्वचनं श्रुत्वा देवराजबृहस्पती ।
तां तथेत्यूचतुः साध्वीं चेरतुश्चापि तद्व्रतम् ३१

तस्माद्दाल्भ्य प्रयत्नेन प्रतिमासं समाहितः ।
मासर्क्षाच्युतपूजायां भवेथास्तन्मनाः सदा ३२

इति विष्णुधर्मेषु मासर्क्षपूजाप्रशंसा ।

N/A

References : N/A
Last Updated : February 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP