संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ५१ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ५१ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ५१ Translation - भाषांतर अथैकपञ्चाशोऽध्यायः ।भगवानुवाच ।सायं प्रातश्च यः सन्ध्यामुपास्तेऽस्कन्नमानसः ।जपन्हि पावनीं देवीं गायत्रीं वेदमातरम् १स तया पावितो देव्या ब्राह्मणः पूतकिल्बिषः ।न सीदेत्प्रतिगृह्णानः पृथिवीं तु ससागराम् २ये चान्ये दारुणाः केचिद्ग्रहाः सूर्यादयो दिवि ।ते चास्य सौम्या जायन्ते शिवाः शिवतमाः सदा ३यत्रतत्रगतं चैनं दारुणाः पिशिताशनाः ।घोररूपा महाकाया न कर्षन्ति द्विजोत्तमम् ४यावन्तश्च पृथिव्यां हि चीर्णवेदव्रता द्विजाः ।अचीर्णव्रतवेदा वा विकर्मपथमाश्रिताः ५तेषां तु पावनार्थं हि नित्यमेव युधिष्ठिर ।द्वे सन्ध्ये ह्युपतिष्ठेत तदस्कन्नं महाव्रतम् ६नास्ति किञ्चिन्नरव्याघ्र दुष्कृतं ब्राह्मणस्य तु ।यत्र स्थितः सदाध्यात्मे द्वे सन्ध्ये ह्युपतिष्ठति ७पूर्णाहुतिं वा प्राप्नोति जुहुते च त्रयोऽघ्नयः ।दहन्ति दुष्कृतं तस्य अग्नयो नात्र संशयः ८एवं सर्वस्य विप्रस्य किल्बिषं निर्दहाम्यहम् ।उभे सन्ध्ये ह्युपासिनस्तस्मात्सर्वशुचिर्द्विजः ९दैवे पित्र्! ये च यत्नेन नियोक्तव्योऽजुगुप्सितः ।जुगुप्सितस्तु तच्छ्राद्धं दहत्यग्निरिवेन्धनम् १०इति विष्णुधर्मेषु विप्रमाहात्म्यम् । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP