संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ४४

विष्णुधर्माः - अध्याय ४४

विष्णुधर्माः


अथ चतुश्चत्वारिंशोऽध्यायः ।
शौनक उवाच ।
पञ्चमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः ।
तदा नारायणं देवं प्रश्नमेतमपृच्छत १

युधिष्ठिर उवाच ।
भगवन्वैष्णवा धर्माः किम्फलाः किम्परायणाः ।
किं कृत्यमधिकृत्यैते भवतोत्पादिताः पुरा २

यदि ते पाण्डुषु स्नेहो विद्यते मधुसूदन ।
श्रोतव्याश्चेन्मया धर्मास्ततस्तान्कथयाखिलान् ३

पवित्राश्चैव ये धर्माः सर्वपापप्रणाशनाः ।
तव वक्त्रच्युता देव सर्वधर्मेष्वनुत्तमाः ४

याञ्श्रुत्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः ।
सुरापो वा कृतघ्नश्च मुच्यते सर्वकिल्बिषैः ५

एतन्मे कथितं सर्वं सभामध्येऽरिसूदन ।
वसिष्ठाद्यैर्महाभागैर्मुनिभिर्भावितात्मभिः ६

ततोऽहं तव देवेश पादमूलमुपागतः ।
धर्मान्कथय तान्देव यद्यहं भवतः प्रियः ७

श्रुता मे मानवा धर्मा वासिष्ठाश्च महामते ।
पराशरकृताश्चैव तथात्रेयस्य धीमतः ८

श्रुता गार्ग्यस्य शङ्खस्य लिखितस्य यमस्य च ।
जापालेश्च महाबाहो मुनेर्द्वैपायनस्य च ९

उमामहेश्वराश्चैव जातिधर्माश्च पावनाः ।
गुणेश्च गुणबाहोश्च काश्यपेयास्तथैव च १०

बह्वायनकृताश्चैव शाकुनेयास्तथैव च ।
अगस्त्यगीता मौद्गल्याः शाण्डिल्याः सौरभास्तथा ११

भृगोरङ्गिरसश्चैव कश्यपोद्दालकास्तथा ।
सौमन्तूग्रायणाग्राश्च पैलस्य च महात्मनः १२

वैशम्पायनगीताश्च पिशङ्गमकृताश्च ये ।
ऐन्द्राश्च वारुणाश्चैव कौबेरा वात्स्यपौणकाः १३

आपस्तम्बाः श्रुता धर्मास्तथा गोपालकस्य च ।
भृग्वङ्गिरःकृताश्चैव सौर्या हारीतकास्तथा ।
याज्ञवल्क्यकृताश्चैव तथा सप्तर्षयश्च ये १४

एताश्चान्याश्च विविधाः श्रुता मे धर्मसंहिताः ।
भगवञ्श्रोतुमिच्छामि तव वक्त्राद्विनिःसृतान् १५

शौनक उवाच ।
एवमुक्तः स पार्थेन प्रत्युवाच जनार्दनः ।
बहुमानाच्च प्रीत्या च धर्मपुत्रं युधिष्ठिरम् १६

भगवानुवाच ।
इष्टस्त्वं हि महाबाहो सदा मम युधिष्ठिर ।
परमार्थं तव ब्रूयां किं पुनर्धर्मसंहिताम् १७

परमज्ञानिभिः सिद्धैर्युञ्जद्भिरपि नित्यशः ।
प्रशान्तस्येव दीपस्य गतिर्मम दुरत्यया १८

सर्ववेदमयं ब्रह्म पवित्रमृषिभिः स्तुतम् ।
कथयिष्यामि ते राजन्धर्मं धर्मभृतां वर १९

एवमुक्ते तु कृष्णेन ऋषयोऽमिततेजसः ।
समाजग्मुः सभामध्ये श्रोतुकामा हरेर्गिरम् २०

देवगन्धर्वऋषयो गुह्यकाश्च महायशाः ।
वालखिल्या महात्मानो मुनयः सम्मितव्रताः ।
पावनान्सर्वधर्मेभ्यो रहस्यान्द्विजसत्तम ।
वैष्णवानखिलान्धर्मान्यः पठेत्पापनाशनान् ।
भवेयुरक्षयास्तस्य लोकाः सत्पुण्यभागिनः २१

कृष्णदृष्टिहतं चास्य किल्बिषं सम्प्रणश्यति ।
वैष्णवस्य च यज्ञस्य फलं प्राप्नोति मानवः २२

इति विष्णुधर्मेषु युधिष्ठिरप्रश्नः ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP