संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ४४ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ४४ विष्णुधर्माः Tags : sanskritupanishadvedउपनिषदवेदसंस्कृत विष्णुधर्माः - अध्याय ४४ Translation - भाषांतर अथ चतुश्चत्वारिंशोऽध्यायः ।शौनक उवाच ।पञ्चमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः ।तदा नारायणं देवं प्रश्नमेतमपृच्छत १युधिष्ठिर उवाच ।भगवन्वैष्णवा धर्माः किम्फलाः किम्परायणाः ।किं कृत्यमधिकृत्यैते भवतोत्पादिताः पुरा २यदि ते पाण्डुषु स्नेहो विद्यते मधुसूदन ।श्रोतव्याश्चेन्मया धर्मास्ततस्तान्कथयाखिलान् ३पवित्राश्चैव ये धर्माः सर्वपापप्रणाशनाः ।तव वक्त्रच्युता देव सर्वधर्मेष्वनुत्तमाः ४याञ्श्रुत्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः ।सुरापो वा कृतघ्नश्च मुच्यते सर्वकिल्बिषैः ५एतन्मे कथितं सर्वं सभामध्येऽरिसूदन ।वसिष्ठाद्यैर्महाभागैर्मुनिभिर्भावितात्मभिः ६ततोऽहं तव देवेश पादमूलमुपागतः ।धर्मान्कथय तान्देव यद्यहं भवतः प्रियः ७श्रुता मे मानवा धर्मा वासिष्ठाश्च महामते ।पराशरकृताश्चैव तथात्रेयस्य धीमतः ८श्रुता गार्ग्यस्य शङ्खस्य लिखितस्य यमस्य च ।जापालेश्च महाबाहो मुनेर्द्वैपायनस्य च ९उमामहेश्वराश्चैव जातिधर्माश्च पावनाः ।गुणेश्च गुणबाहोश्च काश्यपेयास्तथैव च १०बह्वायनकृताश्चैव शाकुनेयास्तथैव च ।अगस्त्यगीता मौद्गल्याः शाण्डिल्याः सौरभास्तथा ११भृगोरङ्गिरसश्चैव कश्यपोद्दालकास्तथा ।सौमन्तूग्रायणाग्राश्च पैलस्य च महात्मनः १२वैशम्पायनगीताश्च पिशङ्गमकृताश्च ये ।ऐन्द्राश्च वारुणाश्चैव कौबेरा वात्स्यपौणकाः १३आपस्तम्बाः श्रुता धर्मास्तथा गोपालकस्य च ।भृग्वङ्गिरःकृताश्चैव सौर्या हारीतकास्तथा ।याज्ञवल्क्यकृताश्चैव तथा सप्तर्षयश्च ये १४एताश्चान्याश्च विविधाः श्रुता मे धर्मसंहिताः ।भगवञ्श्रोतुमिच्छामि तव वक्त्राद्विनिःसृतान् १५शौनक उवाच ।एवमुक्तः स पार्थेन प्रत्युवाच जनार्दनः ।बहुमानाच्च प्रीत्या च धर्मपुत्रं युधिष्ठिरम् १६भगवानुवाच ।इष्टस्त्वं हि महाबाहो सदा मम युधिष्ठिर ।परमार्थं तव ब्रूयां किं पुनर्धर्मसंहिताम् १७परमज्ञानिभिः सिद्धैर्युञ्जद्भिरपि नित्यशः ।प्रशान्तस्येव दीपस्य गतिर्मम दुरत्यया १८सर्ववेदमयं ब्रह्म पवित्रमृषिभिः स्तुतम् ।कथयिष्यामि ते राजन्धर्मं धर्मभृतां वर १९एवमुक्ते तु कृष्णेन ऋषयोऽमिततेजसः ।समाजग्मुः सभामध्ये श्रोतुकामा हरेर्गिरम् २०देवगन्धर्वऋषयो गुह्यकाश्च महायशाः ।वालखिल्या महात्मानो मुनयः सम्मितव्रताः ।पावनान्सर्वधर्मेभ्यो रहस्यान्द्विजसत्तम ।वैष्णवानखिलान्धर्मान्यः पठेत्पापनाशनान् ।भवेयुरक्षयास्तस्य लोकाः सत्पुण्यभागिनः २१कृष्णदृष्टिहतं चास्य किल्बिषं सम्प्रणश्यति ।वैष्णवस्य च यज्ञस्य फलं प्राप्नोति मानवः २२इति विष्णुधर्मेषु युधिष्ठिरप्रश्नः । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP