संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ५६

विष्णुधर्माः - अध्याय ५६

विष्णुधर्माः


अथ षट्पञ्चाशोऽध्यायः ।
भगवानुवाच ।
सर्वेषामेव वर्णानां प्रवक्ष्यामि युधिष्ठिर ।
उपोषितैश्च कौन्तेय यत्प्रयोज्यं यथाविधि १

फलं यदुपवासस्य तन्निबोध च पाण्डव ।
अवाप्नोति यथा कामानुपवासपरायणः २

मयैते नृपते काम्या विहिता हितमिच्छता ।
उपवासा मनुष्याणां मय्येवार्पितचेतसाम् ३

पञ्चमीं चैव षष्ठीं च पौर्णमासीं च पाण्डव ।
उपोष्य रूपवान्धन्यः सुभगश्चैव जायते ४

अष्टमीं चैव कौन्तेय शुक्लपक्षे चतुर्दशीम् ।
उपोष्य व्याधिरहितो वीर्यवांश्चैव जायते ५

मार्गशीर्षं तु यो मासं नित्यमेकाशनो भवेत् ।
कृषिभागी भवेद्राजन्बहुपुत्रश्च जायते ६

पौषमासे तु राजेन्द्रभक्तेनैकेन यः क्षपेत् ।
सुभगो दर्शनीयश्च ज्ञानभागी च जायते ७

पितॄनुद्दिश्य माघं तु यः क्षपेदेकभोजनम् ।
मासेन पुरुषव्याघ्र सोऽनन्त्यं फलमश्नुते ८

भगदैवतमासं तु यः क्षपेदेकभोजनम् ।
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ९

चैत्रं तु पुरुषव्याघ्र यः क्षपेदेकभोजनम् ।
मासेन पुरुषव्याघ्र मौनन्तु फलमश्नुते ।
भगदैवतमासं तु यः क्षपेदेकभोजनः ।
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ।
चैत्रं तु पुरुषव्याघ्र यः क्षपेदेकभोजनः ।
सुवर्णमणिमुक्ताढ्ये कुले महति जाअते १०

निस्तरेदेकभक्तेन वैशाखं यो नराधिप ।
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ११

ज्येष्ठमासमपानीयमेकभक्तेन यः क्षपेत् ।
ऐश्वर्यं पुरुषव्याघ्र स्त्रीभागी चोपजायते १२

आषाढं भरतश्रेष्ठ एकभक्तेन यः क्षपेत् ।
शूरश्च बहुधान्यश्च बहुपुत्रश्च जायते १३

श्रावणं तु नरव्याघ्र भक्तेनैकेन यः क्षपेत् ।
यत्र यत्रोपपद्येत तत्र स्याज्ज्ञातिवर्धनः १४

मासं भाद्रपदं राजन्नेकभक्तेन यः क्षपेत् ।
धनाढ्यो वीर्यवांश्चैव ऐश्वर्यं प्रतिपद्यते १५

यः क्षपेदेकभक्तेन मासमाश्वयुजं नरः ।
धनवान्वाहनाढ्यश्च बहुपुत्रश्च जायते १६

कार्त्तिकं तु नरो मासं नित्यमेकाशनो भवेत् ।
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते १७

एते मासा नरश्रेष्ठ एकभक्तेन कीर्तिताः ।
तिथीनां नियमांश्चैव ताञ्शृणुष्व नराधिप १८

पक्षे पक्षे चतुर्थं तु भक्तं यः क्षपयेन्नरः ।
विपुलं धनमाप्नोति भगवानग्निरब्रवीत् १९

मासे मासे चतुर्थं तु भक्तमेकं तु यः क्षपेत् ।
कृषिभागी यशोभागी तेजस्वी चापि जायते २०

पक्षे पक्षे त्रिरात्रं तु यः क्षपेन्नरपुङ्गव ।
गणे घोषे पुरे ग्रामे माहात्म्यं प्रतिपद्यते २१

मासे मासे त्रिरात्रं तु भक्तेनैकेन यः क्षपेत् ।
गणाधिपत्यं लभते निःसपत्नमकण्टकम् २२

यस्तु सायं तथा कल्यं भुङ्क्ते नैवान्तरा पिबेत् ।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् २३

षड्भिरेव तु वर्षैस्तु सिध्यते नात्र संशयः ।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः २४

अष्टमेन तु भक्तेन राजन्संवत्सरं नयेत् ।
गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः २५

हंससारसयुक्तेन विमानेन स गच्छति ।
पूर्णं वर्षसहस्रं तु स्वर्गलोके महीयते २६

आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः ।
पदे पदे यज्ञफलं तस्य मन्नामकीर्तनात् २७

दिव्यऋक्षप्रयुक्तेन विमानेन स गच्छति ।
शतमप्सरसां चैव रमयन्तीह तं नरम् २८

सहस्रशतसंयुक्ते विमाने सूर्यवर्चसे ।
आरूढस्त्रीशताकीर्णे विहरन्सुखमेधते २९

न क्रुद्धो व्याधितो नार्तः प्रसन्नमनसेन्द्रियः ।
गच्छेदनशनं यस्तु तस्यापि शृणु यत्फलम् ३०

शतं वर्षसहस्राणां स्वर्गलोके महीयते ।
स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः ।
स्त्रीसहस्रसमाकीर्णे सुप्रभे सुखमेधते ३१

यावन्ति रोमकूपानि तस्य गात्रेषु भारत ।
तावद्वर्षसहस्राणि दिव्यानि दिवि मोदते ३२

नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः ।
न धर्मात्परमो लाभस्तपो नानशनात्परम् ३३

ब्राह्मणेभ्यः परं नास्ति दिवि चेह च पावनम् ।
उपवासैस्तथा तुल्यं तपो ह्यन्यन्न विद्यते ३४

उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे ।
मुनयश्च परां सिद्धिमुपवासैरवाप्नुवन् ३५

दिव्यं वर्षसहस्रं तु विश्वामित्रेण धीमता ।
क्षान्तमेकेन भक्तेन येन विप्रत्वमागतः ३६

च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः ।
सर्वे ह्येते दिवं प्राप्ताः क्षमावन्तो बहुश्रुताः ।
विधिनानेन राजेन्द्रयो मया परिकीर्तितः ३७

पठेत यो वै शृणुयाच्च भक्त्या न विद्यते तस्य नरस्य पापम् ।
उपद्रवैर्मुच्यते सर्वाङ्गिकैर्न चापि पापैरभिभूयते नरः ३८

इति विष्णुधर्मेषूपवासप्रशंसा ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP