संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ६२

विष्णुधर्माः - अध्याय ६२

विष्णुधर्माः


अथ द्विषष्टितमोऽध्यायः ।
भगवानुवाच ।
अमांसभक्षणे राजन्यो धर्मः कुरुपुङ्गव ।
तन्मे शृणु यथातथ्यं यश्चास्य विधिरुत्तमः १

मासि मास्यश्वमेधेन यो यजेत शतं समाः ।
न च खादति यो मांसं सममेतद्युधिष्ठिर २

सदा यजति सत्त्रेण सदा दानं प्रयच्छति ।
सदा तपस्वी भवति मधुमांसविवर्जनात् ३

सर्ववेदा न तत्कुर्युः सर्वदानानि चैव हि ।
यो मांसरसमास्वाद्य सर्वमांसानि वर्जयेत् ४

दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम् ।
चतुर्व्रतमिदं श्रेष्ठं प्राणिनां मृत्युभीरुणाम् ५

तदा भवति लोकेऽस्मिन्प्राणिनां जीवितैषिणाम् ।
विश्वास्यश्चोपगम्यश्च न हि हिंसारुदिर्यदा ६

दुष्टरांस्तरते म ।आं मांसस्य परिवर्जनात् ।
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः ७

अहिंसा परमो धर्मः सत्यमेव च पाण्डव ।
अहिंसा चैव सत्यं च धर्मो हि परमः स्मृतः ८

न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते ।
जीवादुत्पद्यते मांसं तस्माद्गर्हन्ति तद्बुधाः ।
यदि वै खादको न स्यान्न तदा घातको भवेत् ९

लोभाद्वा बुद्धिमोहाद्वा यो मांसान्यत्ति मानवः ।
निर्घृणः स हि मन्तव्यः सद्धर्मपरिवर्जितः १०

स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
उद्विग्नवासे वसति यत्रतत्राभिजायते ११

धनेन क्रायको हन्ति उपभोगेन खादकः ।
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः १२

भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते ।
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते ।
वरमेकस्य सत्त्वस्य दद्यादक्षयदक्षिणाम् ।
न तु विप्रसहस्रस्य गोसहस्रं सकाञ्चनम् ।
यो दद्यात्काञ्चनं मेरुं कृत्स्नां वापि वसुन्धराम् ।
अभक्षणं च मांसस्य न तु तुल्यं युधिष्ठिर ।
इदमन्यत्प्रवक्ष्यामि पुराणमृषिनिर्मितम् १३

श्रूयते च पुराकल्पे ह्यृषीणां व्रीहयः पशुः ।
यजन्ते येन वै यज्ञानृषयः पुण्यकर्मिणः १४

ऋषिभिः संशयं पृष्टो वसू राजा ततः पुरा ।
अभक्ष्यं भक्ष्यमिति वै मांसमाह नराधिप १५

आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः ।
एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् १६

कौमुदं तु विशेषेण शुक्लपक्षे नराधिप ।
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते १७

चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् ।
चत्वारि भद्राण्याप्नोति कीर्तिरायुर्यशो बलम् १८

अप्येकमिह यो मासं सर्वमांसानि वर्जयेत् ।
अतीत्य सर्वदुःखानि सुखं जीवेन्निरामयः १९

यो हि वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् ।
अप्येकं वर्जयेन्मासं मांसमेतत्समं मतम् २०

यो वर्जयति मांसानि मासं पक्षमथापि वा ।
स वै हिंसानिवृत्तस्तु ब्रह्मलोके महीयते २१

सर्वकालं तु मांसानि वर्जितानि महर्षिभिः ।
मन्वा क्षुपेण श्वेतेन तथैवेक्ष्वाकुनापि च २२

भृगुणा नलरामाभ्यां दिलीपरघुपौरवैः ।
आयुषा चैव गार्ग्येण जनकैश्चक्रवर्तिभिः २३

धुन्धुमाराम्बरीषाभ्यां नहुषेण च धीमता ।
गाधिना पुरुकुत्सेन कुरुणा पुरुणा तथा २४

मुचुकुन्देन मान्धात्रा सगरेण महात्मना ।
शिबिना चाश्वपतिना वीरसेनादिभिस्तथा २५

सञ्जयेनाथ भीष्मेण पुष्करेणाथ पाण्डुना ।
सुवर्णष्ठीविना चैव दुष्वन्तनृगरोहितैः २६

एतैश्चान्यैश्च बहुभिः सर्वैर्मांसं न भक्षितम् ।
शरत्कौमुदिकं मासं ततः स्वर्गं गता नृपाः ।
सर्वकामसमृद्धास्ते वसन्ति दिवि संस्थिताः २७

ब्रह्मलोके च पूज्यन्ते ज्वलमानाः श्रियावृताः ।
उपास्यमाना गान्धर्वैः स्त्रीसहस्रसमन्विताः २८

तदेवमुत्तमं धर्ममहिंसालक्षणं शुभन् ।
ये रक्षन्ति महात्मानो नाकपृष्ठे वसन्ति ते २९

मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः ।
जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ३०

आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् ।
व्याधितो मुच्यते रोगाद्दुःखान्मुच्येत दुःखितः ३१

यश्चैनं पठते नित्यं प्रयत्नाद्भरतर्षभ ।
घोरं सन्तरते दुर्गं स्वर्गवासं च विन्दति ।
तिर्यग्योनिं न गच्छेच्च रूपवांश्चैव जायते ३२

एतत्ते कथितं राजन्मांसस्य परिवर्जनम् ।
प्रवृत्तौ च निवृत्तौ च प्रमाणमृषिसत्तमैः ३३

इति विष्णुधर्मेष्वमांसभक्षणम् ।

N/A

References : N/A
Last Updated : February 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP