संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय २२

विष्णुधर्माः - अध्याय २२

विष्णुधर्माः


अथ द्वाविंशोऽध्यायः ।
देवदेव उवाच ।
गार्हस्थ्येऽवस्थिता नारी भक्त्या सम्पूजयेत्पतिम् ।
स एव देवता तस्याः पूज्यः पूज्यतरश्च सः १

तस्मिंस्तुष्टे परो धर्मस्तस्यैव परिचर्यया ।
तोषमायाति सर्वात्मा परमात्मा जनार्दनः २

नैव तस्याः पृथग्यज्ञो न श्राद्धं नाप्युपोषितम् ।
भर्तृशुश्रूषणेनैव प्राप्नोति स्त्री यथेप्सितम् ३

तेनैव साप्यनुज्ञाता तस्य शुश्रूषणादनु ।
तोषयेज्जगतामीशमनन्तमपराजितम् ४

व्रतैर्नानाविधैर्देवि ऐहिकामुष्मिकाप्तये ।
विष्णुव्रतादिभिर्दिव्यैस्तथा दानैर्मनोऽनुगैः ५

घृतक्षीराभिषेकैश्च ब्राह्मणानां च तर्पणैः ।
मनोज्ञैर्विविधैर्धूपैः पुष्पवस्त्रानुलेपनैः ६

गीतवाद्यैस्तथा हृद्यैरुपवासैश्च भामिनि ।
एवमाराध्य गोविन्दमनुज्ञाता यथाविधि ।
पतिना सकलान्कामानवाप्नोति न संशयः ७

पतिना त्वननुज्ञाता किञ्चित्पुण्यं करोति या ।
विफलं तदशेषं वै तस्याः शैलवरात्मजे ८

न च प्रसादं कुरुते भगवान्मधुसूदनः ।
नानुज्ञाता तु या नारी पतिनार्चति केशवम् ९

या तु भर्तृपरा नारी नारायणमतन्द्रिता ।
भक्त्या सम्पूजयेद्देवं तोषमायाति केशवः १०

देव्युवाच ।
या तु भर्त्रा परित्यक्ता तथा या मृतभर्तृका ।
पाषण्डानुगतो वापि यस्या भर्ता महेश्वर ११

प्रायो ददाति नानुज्ञां विष्णोराराधने तदा ।
कथमाराधनं कार्यं विष्णोस्तद्वद शङ्कर १२

देवदेव उवाच ।
या तु भर्त्रा परित्यक्ता सा सम्पूज्य निजं पतिम् ।
मनसा तन्मनस्का च तस्यैव हितकारिणी १३

न निन्दाकरणी तस्य श्रेयोऽभिध्यायिनी तथा ।
तस्यैव सर्वकालेषु सर्वकल्याणमिच्छति १४

आराधयेज्जगन्नाथं सर्वधातारमच्युतम् ।
कृतोपवासा पुष्पादि निवेद्य सकलं ततः १५

भर्तुर्मनोरथावाप्तिं प्रार्थयेत्प्रथमं वरम् ।
स्वयं यथाभिलषितं प्रार्थयेत्तं वरं ततः १६

एवं भर्तृपरित्यक्ता योषिदाराधनं हरेः ।
कुर्वाणा सकलान्कामानवाप्नोति न संशयः १७

भर्ता करोति यच्चस्याः किञ्चित्पुण्यमहर्निशम् ।
तस्य पुण्यस्य सम्पूर्णमर्धं प्राप्नोति सा शुभे १८

यत्तु सा कुरुते पुण्यं विना दोषेण योज्झिता ।
तत्तस्याः सकलं देवि तस्यार्धं न लभेत्पतिः १९

भर्तर्येवं प्रवसिते त्यक्ता च पतिना शुभे ।
कुर्वीताराधनं नारी उपवासादिना हरेः २०

एतत्तवोक्तं यत्पृष्टं त्वयाहं गिरिनन्दिनि ।
विधवानामतो धर्मं श्रूयतां विष्णुतुष्टिदम् २१

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रतोदिता ।
स्नाता प्रतिदिनं दद्यात्स्वभर्तृसलिलाञ्जलिम् २२

कुर्याद्यानुदिनं भक्त्या देवानामपि पूजनम् ।
अतिथेस्तर्पणं तद्वदग्निहोत्रममन्त्रकम् २३

पूर्तधर्माश्रितं चान्यत्कुर्यान्नित्यमतन्द्रिता ।
नित्यकर्म ऋते चास्या नेष्टं कर्म विधीयते २४

विष्णोराराधनं चैव कुर्यान्नित्यमुपोषिता ।
दानादि विप्रमुख्येभ्यो दद्यात्पुण्यविवृद्धये ।
उपवासांश्च विविधान्कुर्याच्छास्त्रोदितान्शुभे २५

लोकान्तरस्थं भर्तारमात्मानं च वरानने ।
तारयत्युभयं नारी येत्थं धर्मपरायणा २६

पुत्रैश्वर्यस्थिता नारी उपवासादिना हरिम् ।
या तोषयति सिद्धिं सा पुत्रेभ्योऽपि प्रयच्छति २७

शुभांल्लोकांस्तथा भर्तुरात्मनश्च यथेप्सितान् ।
सकलं पूरयत्यस्तं पापं नयति चाखिलम् २८

आत्मनश्चैव भर्तुश्च नारी परमिकां गतिम् ।
ददात्याराध्य गोविन्दं सपुत्रा विधवा च या २९

तस्मादेभिर्विधानैस्तु सर्वकालं तु योषितः ।
केशवाराधनं कार्यं लोकद्वयफलप्रदम् ३०

ये नरा मृतपत्निकास्तैरप्येतदशेषतः ।
पूर्तधर्माश्रितं कार्यं नित्यकर्म च केवलम् ३१

पुत्रैश्वर्यस्थितैः सम्यग्ब्रह्मचर्यगुणान्वितैः ।
विष्णोराराधनं कार्यं तीर्थस्थैरथवा गृहे ३२

ब्राह्मणः क्षत्रियो वैश्यः स्त्री शूद्रश्च वरानने ।
अनाराध्य हृषीकेशं नाप्नोति परमां गतिम् ३३

ऐश्वर्यं सन्ततिं श्रेष्ठामारोग्यं द्रव्यसम्पदम् ।
ददाति भगवान्विष्णुर्गतिमग्र्यां सुतोषितः ३४

पुलस्त्य उवाच ।
एवं शैलसुता प्रोक्ता स्वयं देवेन शम्भुना ।
पृष्टेन सम्यक् कथितं भवतोऽपि महामुने ३५

सर्ववर्णैस्तथा स्त्रीभिरन्यैरपि जनैर्हरिः ।
आराधनीयो नातुष्टे विष्णौ सम्प्राप्यते गतिः ३६

न दुर्गतिं रौरवादीन्नरकांश्च न गच्छति ।
यमाराध्येश्वरं वन्द्यं कस्तं विष्णुं न पूजयेत् ३७

तस्मादमुष्मिकान्क्लेशान्नरके याश्च यातनाः ।
सदैवोद्विजता दाल्भ्य समाराध्यो जनार्दनः ३८

इति विष्णुधर्मेषु स्त्रीधर्मः ।

N/A

References : N/A
Last Updated : February 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP