संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ७

विष्णुधर्माः - अध्याय ७

विष्णुधर्माः


अथ सप्तमोऽध्यायः ।
पुलस्त्यो उवाच ।
शृणु दाल्भ्य परं काम्यं व्रतं सन्ततिदं नृणाम् ।
यमुपोष्य न विच्छेदः पितृपिण्डस्य जायते १

कृष्णाष्टम्यां चैत्रमासे स्नातो नियतमानसः ।
कृष्णमभ्यर्च्य पूजां च देवक्याः कुरुते तु यः २

निराहारो जपन्नाम कृष्णस्य जगतः पतेः ।
उपविष्टो जपस्नानक्षुतप्रस्खलितादिषु ३

पूजायां चापि कृष्णस्य सप्त वारान्प्रकीर्तयेत् ।
पाषण्डिनो विकर्मस्थान्नालपेच्चैव नास्तिकान् ४

प्रभाते तु पुनः स्नातो दत्त्वा विप्राय दक्षिणाम् ।
भुञ्जीत कृतपूजस्तु कृष्णस्यैव जगत्पतेः ५

वैशाखज्येष्ठयोश्चैव पारणं हि त्रिमासिकम् ।
उपोष्य देवदेवेशं घृतेन स्नापयेद्धरिम् ६

आषाढे श्रावणे चैव मासे भाद्रपदे तथा ।
उपोषिते द्वितीयं वै पारणं पूर्ववत्तु तत् ७

तथैवाश्वयुजं चादिं कृत्वा मासत्रयं बुधः ।
उपोष्य स्नापयेद्देवं हविषा पारणे गते ८

पौषे माघे फाल्गुने च नरस्तद्वदुपोषितः ।
चतुर्थे पारणे पूर्णे घृतेन स्नापयेद्धरिम् ९

एवं कृतोपवासस्य पुरुषस्य तथा स्त्रियः ।
न सन्ततेः परिच्छेदः कदाचिदभिजायते १०

कृष्णाष्टमीमिमां यस्तु नरो योषिदथापि वा ।
उपोष्यतीह साह्लादं नृलोके प्राप्य निर्वृत्तिम् ११

पुत्रपौत्रसमृद्धिं च मृतः स्वर्गे महीयते ।
इत्येतत्कथितं दाल्भ्य मया कृष्णाष्टंईव्रतम् १२

प्रावृट्काले तु नियमाञ्शृणु काम्यानिमान्मम १३

प्रावृट्काले यदा शेते वासुदेवः पयोनिधौ ।
भोगिभोगे निजां मायां योगनिद्रां! च मानयन् १४

विशिष्टा न प्रवर्तन्ते तदा यज्ञादिकाः क्रियाः ।
देवानां सा भवेद्रात्रिर्दक्षिणायनसञ्ज्ञिता १५

यदा स्वपिति गोविन्दो यस्तु मासं चतुष्टयम् ।
अधःशायी ब्रह्मचारी केशवार्पितमानसः १६

नमो नमोऽस्तु कृष्णाय केशवाय नमो नमः ।
नमोऽस्तु नरसिंहाय विष्णवे च नमो नमः १७

इति प्रातस्तथा सायं जपेद्देवक्रियापरः ।
शमयत्यतिदुष्पारं दुरितं जन्मसञ्चितम् १८

मधु मांसं च यो मासाञ्चतुरस्तान्निरस्यति ।
देवक्रियारतिर्विष्णोरनुस्मरणतत्परः १९

सोऽपि स्वर्गं समभ्येति च्युतस्तस्मात्तु जायते ।
अरोगी धनधान्याढ्यः कुलसन्ततिमान्नरः २०

समस्तमन्दिराणां च यः सुप्ते मधुसूदने ।
निर्वृत्तिं कुरुते सोऽपि देवो वैमानिको भवेत् २१

अनेनैव विधानेन नरो विष्णुक्रियापरः ।
एकाहारो भवेद्यस्तु सर्वपापैः प्रमुच्यते २२

सुप्ते च सर्वलोकेशे नक्तभोजी भवेत्तु यः ।
सर्वपापविनिर्मुक्तः स्वर्गलोकेऽमरो भवेत् २३

शस्तं त्वनन्तरं पुंसां ततश्चैवेकभोजनम् ।
नक्तभोजनतुल्यं तु नोपवासफलं क्वचित् २४

तैलाभङ्गं च यो मासांश्चतुरस्तान्निरस्यति ।
सोऽप्यङ्गलावण्यगुणमारोग्यं च नरो लभेत् २५

यस्त्वेतानि समस्तानि मासानेतान्नरश्चरेत् ।
स विष्णुलोकमासाद्य विष्णोरनुचरो भवेत् २६

चतुर्भिः पारणं मासैर्निष्पाद्यं हरितत्परैः ।
ब्राह्मणान्भोजयेद्दद्यात्ततस्तेभ्यश्च दक्षिणाम् २७

पूजयेच्च जगन्नाथं सर्वपापहरं हरिम् ।
प्रीयस्व देव गोविन्देत्येवं चैव प्रसादयेत् २८

इति दाल्भ्य समाख्यातं चातुर्मास्ये हि यद्व्रतम् ।
देवदेवस्य सुप्तस्य द्वादशीं शृणु चापराम् ।
यस्यामनन्तस्मरणादनन्तफलभाग्भवेत् २९

इति विष्णुधर्मेषु वर्षामासव्रतम् ।

N/A

References : N/A
Last Updated : February 07, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP