संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ४५

विष्णुधर्माः - अध्याय ४५

विष्णुधर्माः


अथ पञ्चचत्वारिंशोऽध्यायः ।
शौनक उवाच ।
कौतूहलसमाविष्टः पप्रच्छेदं युधिष्ठिरः ।
यमलोकस्य चाध्वानमन्तरं मानुषस्य च १

कीदृशं किम्प्रमाणं वा कथं वान्तं जनार्दन ।
तरन्ति पुरुषाः कृष्ण केनोपायेन संशमे २

तस्य तद्वचनं श्रुत्वा विस्मितो मधुसूदनः ।
प्रत्युवाच महात्मानं धर्मपुत्रं युधिष्ठिरम् ३

भगवानुवाच ।
साधु साधुरयं प्रश्नः श्रूयतां भो युधिष्ठिर ।
षडशीतिसहस्राणि योजनानां नराधिप ४

यमलोकस्य चाध्वानमन्तरं मानुषस्य च ।
ताम्रपात्रमिवातप्तं शूलव्यामिश्रकण्टकम् ५

द्वादशादित्यसङ्काशं भैरवं दुरतिक्रमम् ।
न तत्र वृक्षा न च्छाया पानीयं केतनानि च ६

यत्र विश्रमते श्रान्तः पुरुषोऽध्वानको नृप ।
याम्यैर्दूतैर्नीयमानो यमस्याज्ञाकरैर्बलात् ७

अवश्यं च महाराज स गन्तव्यो महापथः ।
नरैः स्त्रीभिस्तथा तिर्यैः पृथिव्यां जीवसञ्ज्ञकैः ८

एकविंशच्च नरका यमस्य विषये स्मृताः ।
ये तु दुष्कृतकर्माणस्ते पतन्ति पृथक् पृथक् ९

नरको रौरवो नाम महारौरव एव च ।
क्षुरधारा महारौद्रः! सूकरस्ताल एव च १०

वज्रकुम्भो महाघोरः शाल्मलोऽथ विमोहनः ।
कीटादः कृमिभक्षश्च शाल्मलिश्च महाद्रुमः ११

तथा पूयवहः पापा रुधिरान्धो महत्तमः ।
अग्निज्वालो महानादः सन्दांशः शुनभोजनः ।
तथा वैतरणी चोष्णा असिपत्त्रवनं तथा १२

विष्णोस्तद्वचनं श्रुत्वा पपात भुवि पाण्डवः ।
स सञ्ज्ञश्च मुहूर्तेन भूयः केशवमब्रवीत् १३

युधिष्ठिर उवाच ।
भीतश्चास्मि महाबाहो श्रुत्वा मार्गस्य विस्तरम् ।
केनोपायेन तं मार्गं तरन्ति पुरुषाः सुखम् १४

भगवानुवाच ।
ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव ।
यो दद्याच्छ्रद्धया युक्तः सुखं याति महापथम् १५

उपानहप्रदा यान्ति सुखं छायासु च्छत्त्रदाः ।
न तेषामशुभं किञ्चिच्छूलादि न च कण्टकाः १६

उपानहौ यो ददाति पात्रभूते द्विजोत्तमे ।
अश्वतर्यः प्रदातारमुपतिष्ठन्ति तं नरम् १७

वितृष्णाश्चाम्बुदातारस्तर्पिताश्चान्नदास्तथा ।
औप्रावृता वस्त्रदाश्च नग्ना वै यान्त्यवस्त्रदाः १८

हिरण्यदाः सुखं यान्ति पुरुषाः स्वाभ्यलङ्कृताः ।
गोप्रदा यान्ति च सुखं विमुक्ताः सर्वकिल्बिषैः १९

भूमिदाः सुखमधन्ते सर्वकामैः सुतर्पिताः ।
यान्ति चैवापरिक्लिष्टा नराः शय्यासनप्रदाः २०

ततः सुखतरं यान्ति विमानेषु गृहप्रदाः ।
क्षीरप्रदा हि दिव्याभिः ससर्पिभिस्तथैव च २१

गोप्रदाता लभेत्तृप्तिं तस्मिन्देशे सुदुर्लभाम् ।
आरामरोपी च्छायासु शीतलासु सुखं व्रजेत् २२

सुगन्धिगन्धिनो यान्ति गन्धमाल्यप्रदा नरः ।
अदत्तदाना गच्छन्ति पद्भ्यां यानेन यानदाः ।
दीपप्रदाः सुखं यान्ति दीपयन्तश्च तत्पथम् २३

विमानैर्हंसयुक्तैस्तु यान्ति मासोपवासिनः ।
चक्रवाकप्रयुक्तेन पञ्चरात्रोपवासिनः ।
ततो बर्हिणयुक्तेन षड्रात्रमुपवासिनः २४

त्रिरात्रमेकभक्तेन क्षपयेद्यस्तु पाण्डव ।
अनन्तरं च योऽश्नीयात्तस्य लोका यथा मम २५

पनीयं परलोकेषु पावनं परमं स्मृतम् ।
पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती ।
पानीयस्य गुणा दिव्याः प्रेतलोके सुखावहाः २६

तत्र पुण्योदका नाम नदी तेषां प्रवर्तते ।
शीतलं सलिलं तत्र पिबन्ति ह्यमृतोपमम् २७

ये च दुष्कृतकर्माणः पूयं तेषां प्रवर्तते ।
एषा नदी महाराज सर्वकामदुघा शुभा २८

अध्वनि खिन्नगात्रस्तु द्विजो यः क्षुत्तृष्णान्वितः ।
पृच्छन्सदान्नदातारमभ्येति गृहमाशया ।
तं पूजय प्रयत्नेन सोऽतिथिर्ब्राह्मणः स्मृतः २९

पितरो देवताश्चैव ऋषयश्च तपोधनाः ।
पूजिताः पूजिते तस्मिन्निराशे तु निराशकाः ।
तमेव गच्छन्तमनुव्रजन्ति देवाश्च सर्वे पितरस्तथैव ।
तस्मिन्द्विजे पूजिते पूजितास्ते गते निराशे प्रतियान्ति नाशम् ३०

अहन्यहनि दातव्यं ब्राह्मणेभ्यो युधिष्ठिर ।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ३१

इति विष्णुधर्मेषु याम्याख्यानकम् ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP