संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ४६ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ४६ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ४६ Translation - भाषांतर अथ षट्चत्वारिंशोऽध्यायः ।भगवानुवाच ।न तथा हविषो होमैर्न पुष्पैर्नानुलेपनैः ।अग्नौ वा सुहुते राजन्यथा ह्यतिथिपूजने १कपिलायां तु दत्तायां यत्फलं ज्येष्ठपुष्करे ।तत्फलं पाण्डवश्रेष्ठ विप्राणां पादशौचने २द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ।तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् ३देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम् ।श्रान्तसंवाहनं चैव दीनस्य परिपालनम् ।एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते ४पादशौचं तथाभ्यङ्गं दीपमन्नं प्रतिश्रयम् ।ददन्ति ये महाराज नोपसर्पन्ति ते यमम् ५स्वागतेनाग्नयः प्रीता आसनेन शतक्रतुः ।पितरः पादशौचेन अन्नाद्येन प्रजापतिः ६अभयस्य प्रदानेन भवेत्प्रीतिर्ममातुला ।येषां तडागानि बहूदकानि प्रपाश्च कूपाश्च प्रतिश्रयाश्च ।अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्वचना भवन्ति ७सवृषं गोशतं तेन दत्तं भवति शाश्वतम् ।पापं कर्म च यत्किञ्चिद्ब्रह्महत्यासमं भवेत् ।शोछयेत्कपिलां दत्त्वा एतद्वै नात्र संशयः ९प्रासादा यत्र सौवर्णा वसोर्धारा च स्यन्दते ।गन्धर्वाप्सरसो यत्र तत्र गच्छन्ति गोप्रदाः १०प्रयच्छते यः कपिलां सवत्सां कांस्योपदोहां कनकाग्रशृङ्गीम् ।यान्यान्हि कामानभिवाञ्छतेऽसौ तांस्तानवाप्नोत्यमलांश्च लोकान् ११यावद्वत्सस्य द्वौ पादौ शिरश्चैव प्रदृश्यते ।तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ।तस्मिन्काले प्रदातव्या विधिना या मयोदिता १२अन्तरिक्षगतो वत्सो यावद्योन्यां प्रदृश्यते ।आवद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति १३यावन्ति तस्य रोमाणि तावद्वर्षाणि मानवः ।हंसयुक्तेन यानेन युक्तेनाप्सरसां गणैः ।गन्धर्वाप्सरसोद्गीतैः स्वर्गलोके महीयते १४तिलधेनुं प्रवक्ष्यामि यश्चास्या विधिरुत्तमः ।सुवर्णनाभिं यः कृत्वा सुखूरं कृष्णमार्गणाम् १५कुतपप्रस्तरस्थां तु तिलां कृत्वा प्रयत्नतः ।तिलैः प्रस्थादि तां दद्यात्सर्वरत्नैरलङ्कृताम् १६ससमुद्रद्रुमा चैव सशैलवनकानना ।चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः १७कृष्णाजिने तिलां कृत्वा कृष्णां वा यदि वेतराम् ।राजतेषु तु पात्रेषु कोणेषु मधुसर्पिषी ।प्रीयतां धर्मराजेति यद्वा मनसि वर्तते ।यावज्जीवकृतं पापं तेन दानेन पूयते १८इति विष्णुधर्मेषु गोप्रदानमिश्रदानम् । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP