संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ४३ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ४३ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ४३ Translation - भाषांतर अथ त्रिचत्वारिंशोऽध्यायः ।शुक्र उवाच ।इति दाल्भ्यः पुलस्त्येन यथावत्प्रतिबोधितः ।आराधयामास हरिं लेभे कामांश्च वाञ्छितान् १तथा त्वमपि दैत्येन्द्रकेशवाराधनं कुरु ।आराध्य तं जगन्नाथं न कश्चिदवसीदति २वसिष्ठ उवाच ।इति शुक्रवचः श्रुत्वा प्रह्लादो मधुसूदनम् ।आराध्य प्राप्तवान्कृत्स्नं त्रैलोकैश्वर्यमूर्जितम् ३एतन्मयोक्तं सकलं तव भूमिप पृच्छतः ।अनाराध्याच्युतं देवं कः कामान्प्राप्नुते नरः ४शौनक उवाच ।अम्बरीसो नरपतिर्विष्णोर्माहात्म्यमुत्तमम् ।श्रुत्वा बभूव सततं केशवार्पितमानसः ५एवं त्वमपि कौरव्य यदि मुक्तिमभीष्यसि ।भोगान्वा विलुपान्देवात्तस्मादाराधयाच्युतम् ६ददाति वाञ्छितान्कामान्सकामैरर्चितो हरिः ।मुक्तिं ददाति गोविन्दो निष्कामैरभिपूजितः ७शतानीक उवाच ।भगवानवतीर्णोऽभून्मर्त्यलोकं जनार्दनः ।भारावतरणार्थाय भुवो भूतपतिर्हरिः ८मानुषत्वे च गोविन्दो मम पूर्वपितामहैः ।चकार प्रीतिमतुलां सामान्यपुरुषो यथा ९सारथ्यं कृतवांश्चैव तेषां सर्वेश्वरो हरिः ।निस्तीर्णो येन भीष्मौघो कुरुसैन्यमहोदधिः १०उपकारी महाभागः स तेषां सर्ववस्तुषु ।केशवः पाण्डुपुत्राणां सुतानां जनको यथा ११धन्यास्ते कृतपुण्याश्च मम पाण्डुसुता मताः ।विविशुर्ये परिष्वङ्गे गोविन्दभुजपञ्जरम् १२राज्यहेतोररीञ्जघ्नुरकस्मात्पाण्डुनन्दनाः ।सप्तलोकैकनाथेन येऽभवन्नेकशायिनः १३आत्मानमवगच्छामि भगवन्धूतकल्मषम् ।जातं निर्धूतपापेऽस्मिन्कुले विष्णुपरिग्रहे १४एवं देववरस्तेषां प्रसादसुमुखो हरिः ।पृच्छतां कच्चिदाचष्टे किञ्चिद्गुह्यं महात्मनाम् १५गुह्यं जनार्दनं यांस्तु धर्मपुत्रो युधिष्ठिरः ।पप्रच्छ धर्मानखिलांस्तन्ममाख्यातुमर्हसि १६धर्मार्थकाममोक्षेषु यद्गुह्यं मधुसूदनः ।तेषामवोचद्भगवाञ्श्रोतुमिच्छामि तत्त्वहम् १७शौनक उवाच ।बहूनि धर्मगुह्यानि धर्मपुत्राय केशवः ।पुरा प्रोवाच राजेन्द्रप्रसादसुमुखो हरिः १८शरतल्पगताद्भीष्माद्धर्माञ्श्रुत्वा युधिष्ठिरः ।पृष्टवान्यज्जगन्नाथं तन्मे निगदतः शृणु १९इति विष्णुधर्मेषु पुलस्त्यदाल्भ्यसंवादः । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP