संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ८१

विष्णुधर्माः - अध्याय ८१

विष्णुधर्माः


N/Aअथैकाशीतितमोऽध्यायः ।
प्रह्लाद उवाच ।
स्थापितां प्रतिमां विष्णोः सम्यक् सम्पूज्य मानवः ।
यं यं प्रार्थयते कामं तं तमाप्नोत्यसंशयम् १

यः स्नापयति देवस्य घृतेन प्रतिमां हरेः ।
प्रस्थे प्रस्थे द्विजाग्र्याणां स ददाति गवां शतम् २

गवां शतस्य विप्राणां यद्दत्तस्य भवेत्फलम् ।
घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानोपयोगिना ३

भूरिद्युम्नेन सम्प्राप्ता सप्तद्वीपा वसुन्धरा ।
घृताढकेन गोविन्दप्रतिमास्नापनात्किल ४

प्रतिमासं सिताष्टम्यां घृतेन जगतः पतिम् ।
स्नापयित्वा समस्तेभ्यः पापेभ्यो विप्रमुच्यते ५

द्वादश्यां पञ्चदश्यां च गव्येन हविषा हरेः ।
स्नापनं दैत्यशार्दूल महापातकनाशनम् ६

ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ।
तत्क्षालयति सन्ध्यायां घृतेन स्नापयन्हरिम् ७

सर्वयज्ञमयो विष्णुर्हव्यानां परमं घृतम् ।
तयोरशेषपापानां क्षालकः सङ्गमोऽसुर ८

येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः ।
तांल्लोकान्पुरुषा यान्ति क्षीरस्नानकरा हरेः ९

आह्लादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपताम् ।
सप्त जन्मान्यवाप्नोति क्षीरस्नानकरो हरेः १०

दध्यादीनां विकाराणां क्षीरतः सम्भवो यथा ।
तथैवाशेषकामानां क्षीरस्नापनतो हरेः ११

यथा च विमलं ज्ञानं यथा निर्वृतिकारकम् ।
तथास्य निर्मलं ज्ञानं भवत्यतिफलप्रदम् १२

ग्रहानुकूलतां पुष्टिं प्रियत्वं चाखिले जने ।
करोति भगवान्विष्णुः क्षीरस्नापनतोषितः १३

सर्वोऽस्य स्निग्धतामेति दृष्टमात्रः प्रसीदति ।
घृतक्षीरेण देवेशे स्नापिते मधुसूदने १४

अत्राप्युदाहरन्तीमं संवादं केशवाश्रितम् ।
शाण्डिल्या सह कैकेय्याः सुमनायाः सुरालये १५

स्वर्गेऽतिशोभनां दृष्ट्वा कैकेयीं पतिना सह ।
ब्राह्मणी शाण्डिली नाम पर्यपृच्छत विस्मिता १६

शाण्डिल्युवाच ।
शतशः सन्ति कैकेयि देवाः स्वर्गनिवासिनः ।
देवपत्न्यस्तथैवैताः सिद्धाः सिद्धाङ्गनास्तथा १७

न तेषामीदृशो गन्धो न कान्तिर्न सुरूपता ।
न वाससां च शोभेयं यथा ते पतिना सह १८

नैवाभरणजातानि तेषां भ्राजन्ति वै तथा ।
यथा तव यथा पत्युस्तव स्वर्गनिवासिनः १९

स्वस्थता चेतसश्चेयं युवयोरतिरिच्यते ।
शक्राद्यानामपीसानां क्षयातिशयवर्जितः २०

तपःप्रभावो दानं वा कर्म वा होमसञ्ज्ञितम् ।
युवयोर्यन्ममाचक्ष्व तत्सर्वं वरवर्णिनि २१

सुमनोवाच ।
यज्ञैर्यज्ञेश्वरो विष्णुरावाभ्यां यत्तु तोषितः ।
स्वर्गप्राप्तिरियं तस्य कर्मणः फलमुत्तमम् २२

सुरूपतां मनःप्रीति पश्यतां चारुवेषताम् ।
यत्पृच्छसि महाभागे तदप्येषा वदामि ते २३

तीर्थोदकैस्तथा स्नानैः स्नापितोऽयं जनार्दनः ।
तेन कान्तिरतीत्यैतान्देवांस्त्रिभुवनेश्वरान् २४

मनःप्रसादः सौम्यत्वं शारीरा या च निर्वृतिः ।
यत्प्रियत्वं च सर्वस्य तद्घृतस्नानजं फलम् २५

यान्यभीष्टानि वासांसि यच्चाभीष्टं विभूषणम् ।
रत्नानि यान्यभीष्टानि यत्प्रियं चानुलेपनम् २६

ये धूपा यानि माल्यानि दयितान्यभवंस्तदा ।
मम भर्तुस्तथैवास्य मम राज्यं प्रशासतः २७

तानि सर्वाणि सर्वज्ञे सर्वकर्तरि केशवे ।
दत्तानि तत्समुत्थोऽयं गन्धभूषात्मको गुणः २८

आहारा दयिता ये च पवित्राश्च निवेदिताः ।
ते लोककर्त्रे क्षृणाय तृप्तिस्तद्गुणसम्भवा २९

स्वर्गकामेन मे भर्त्रा मया च शुभदर्शने ।
कृतमेतदतो नाभूदावयोर्भवसङ्क्षयः ३०

ये त्वकामां नराः सम्यगेतत्कुर्वन्ति शोभने ।
तेषां ददाति विश्वेशो भगवान्मुक्तिमच्युतः ३१

प्रह्लाद उवाच ।
एवमभ्यर्च्य गोविन्दं सर्वभूतेश्वरेश्वरम् ।
प्राप्नोत्यभिमतान्कामान्दैत्याह सुमना यथा ३२

चन्दनागरुकर्पूरकुङ्कुमोशीरपद्मकैः ।
अनुलिप्तो हरिर्भक्त्या वरान्भोगान्प्रयच्छति ३३

कालेयकं तुङ्गकं च पद्मचन्दनमेव च ।
नॄणां भवन्ति रोगाय दत्तानि पुरुषोत्तमे ३४

तस्मादेभिर्न गोविन्दः पूजनीयो महासुर ।
यान्यात्मनः सदेष्टानि तानि शस्तान्युपाकुरु ३५

तथैव शुभगन्धा ये धूपास्ते जगतः पतेः ।
वासुदेवस्य धर्मज्ञैर्निवेद्या दानवेश्वर ३६

न शल्लकीजं नाक्षौलं न शुक्तासवसम्भृतम् ।
दद्यात्कृष्णाय धर्मज्ञो धूपानाराधनोद्यतः ३७

मालती मल्लिका चैव यूथिकाथातिमुक्तका ।
पाटला करवीरश्च जवा पारन्तिरेव च ३८

कुब्जकस्तगरश्चैव कर्णिकारः कुरण्टकः ।
चम्पको रोतकः कुन्दो बाणो वर्वरमालिकाः ३९

अशोकतिलका रोध्रास्तथा चैवाटरूषकः ।
अमी पुष्पप्रकारास्तु शस्ताः केशवपूजने ४०

बिल्वपत्रं शमीपत्रं पत्रं भृङ्गारकस्य च ।
तमालपत्रं च बले सदैव भगवत्प्रियम् ४१

तुलसीकालतुलसीपत्रं भृङ्गरजस्य च ।
केतकीपत्रपुष्पं च सद्यस्तुष्टिकरं हरेः ४२

पद्मान्यम्बुसमुत्थानां रक्तनीले तथोत्पले ।
सितोत्पलं च कृष्णस्य दयितानि सदासुर ४३

नार्कं नोन्मत्तकं काञ्चित्तथैव गिरिकर्णिकाम् ।
न कण्टकारिकापुष्पमच्युताय निवेदयेत् ४४

कौटजं शाल्मलीपुष्पं शैरीषं च जनार्दने ।
निवेदिते भयं रोगं निःवतां च प्रयच्छति ४५

येषां न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च ।
तानि पुष्पाणि देयानि विष्णवे प्रभविष्णवे ४६

सुगन्धैश्च सुरामांसीकर्पूरागरुचन्दनैः ।
तथान्यैश्च शुभैर्द्रव्यैरर्चयेज्जगतः पतिम् ४७

दुकूलपटुकौशेयवार्क्षकर्पासिकादिभिः ।
वासोभिः पूजयेद्विष्णुं दैतेयेन्द्रात्मनः प्रियैः ४८

भक्ष्याणि यान्यभीष्टानि भोज्यान्यभिमतानि च ।
फलं च वल्लभं यत्स्यात्तत्तद्देयं जनार्दने ४९

सुवर्णमणिमुक्तादि यच्चान्यदतिवल्लभम् ।
तत्तद्देवातिदेवाय केशवाय निवेदयेत् ५०

आत्मानं केशवं मत्वा यद्यत्तस्यैव रोचते ।
तत्तदव्यक्तरूपाय केशवाय निवेदयेत् ५१

इति विष्णुधर्मेषु पुष्पादिविभागः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP