संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ५२

विष्णुधर्माः - अध्याय ५२

विष्णुधर्माः


अथ द्विपञ्चाशोऽध्यायः ।
भगवानुवाच ।
पुराणं मानवा धर्माः साङ्गो वेदश्चिकित्सितम् ।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ।
हत्वा ह्येतानि सम्मूढः कल्पं तमसि पच्यते १

न ब्राह्मणं परीक्षेत श्राद्धकाले ह्युपस्थिते ।
सुमहान्परिवादो हि ब्राह्मणानां परीक्षणे २

काणाः कुण्ठाश्च षण्डाश्च दरिद्राव्याधितास्तथा ।
सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः ।
अक्षयं तु भवेच्छ्राद्धमेतद्धर्मविदो विदुः ३

ब्राह्मणो हि महद्भूतं जन्मना सह जायते ।
लोका लोकेश्वराश्चापि सर्वे ब्राह्मणपूजकाः ४

ब्राह्मणाः कुपिता हन्युर्भस्म कुर्युश्च तेजसा ।
लोकानन्यान्सृजेयुश्च लोकपालांस्तथापरान् ५

ब्राह्मणा हि महात्मानो विरजाः स्वर्गसङ्क्रमाः ।
ब्राह्मणानां परीवादादसुराः सलिलेशयाः ६

अपेयः सागरो यैस्तु कृतः कोपान्महात्मभिः ।
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ७

एते स्वर्गस्य नेतारो भूमिदेवाः सनातनाः ।
एभिश्चाधिकृतः पन्था देवयानः स उच्यते ८

ते पूज्यास्ते नमस्कार्यास्तेषु सर्वं प्रतिष्ठितम् ।
ते वै लोकानिमान्सर्वान्धारयन्ति परस्परम् ९

प्रमाणं सर्वलोकानां नियता ब्रह्मचारिणः ।
तानपाश्रित्य तिष्ठन्ते त्रयो लोकाः सनातनाः १०

गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः ।
विद्यास्नाता व्रतस्नाता अनपाश्रित्यजीविनः ११

आशीविषा इव क्रुद्धा उपचर्या हि ब्राह्मणाः ।
तपसा दीप्यमानास्ते दहेयुः सागरानपि १२

ब्राह्मणेषु च तुष्टेषु तुष्यन्ते सर्वदेवताः ।
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते ।
ब्राह्मणानां परीवादात्पतेयुरपि देवताः १३

धुरि ये नावसीदन्ति प्रणीते यज्ञवह्नयः ।
भोजनाच्छादनैर्दानैस्तारयन्ति तपोधनाः १४

ते गतिः सर्वभूतानामध्यात्मगतिचिन्तकाः ।
आदिमध्यावसानानां ज्ञानानां छिन्नसांशयाः १५

परापरविशेषज्ञा नेतारः परमां गतिम् ।
अवध्या ब्राह्मणास्तस्मात्पापेष्वपि रताः सदा १६

यश्च सर्वमिदं हन्याद्ब्राह्मणं वापि तत्समम् ।
सोऽग्निः सोऽर्को महातेजा विषं भवति कोपितः ।
भूतानां अग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः १८

न स्कन्दते न व्यथते न च नश्यति कर्हिचित् ।
वरिष्ठमग्निहोत्राद्धि ब्राह्मणस्य मुखे हुतम् ११

अविद्यो वा सविद्यो वा ब्राह्मणो मम दैवतम् ।
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् २०

एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत् ।
श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ।
हव्यकव्यव्यपेतोऽपि ब्राह्मणो नैव दुष्यति २१

सर्वथा ब्राह्मणाः पूज्याः सर्वथा दैवतं महत् ।
तस्मात्सर्वप्रयत्नेन रक्षेदापत्सु ब्राह्मणान् ।
शक्रोऽपि हि द्विजेन्द्राणां बिभेति विबुधाधिपः २२

इति विष्णुधर्मेषु विप्रमाहात्म्यम् ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP