संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ६१

विष्णुधर्माः - अध्याय ६१

विष्णुधर्माः


अथैकषष्टितमोऽध्यायः ।
भगवानुवाच ।
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति सङ्ग्रामे यदवाप्नुयात् १

इति यज्ञविदः प्राहुर्यज्ञकर्मविशारदाः ।
तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम् २

धर्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च ।
यः शूरो वध्यते युद्धे विमृदन्परवाहिनीम् ।
तस्य धर्मार्थकामाश्च यज्ञाश्चैवाप्तदक्षिणाः ३

परं ह्यभिमुखं हत्वा तद्यानं योऽधिरोहति ।
विष्णुक्रान्तं स यजत एवं युध्यन्रणाजिरे ।
अश्वमेधानवाप्नोति चतुरस्तेन कर्मणा ४

यस्तु शस्त्रमनुत्सृज्य वीर्यवान्वाहिनीमुखे ।
सम्मुखो वर्तते शूरः स स्वर्गान्न विवर्तते ५

राजानं राजपुत्रं वा सेनापतिमथापि वा ।
हन्यात्क्षत्रेण यः शूरस्तस्य लोकोऽक्षयो ध्रुवः ६

यावन्ति तस्य शस्त्राणि भिन्दन्ति त्वचमाहवे ।
तावतो लभते लोकान्सर्वकामदुघोऽक्षयान् ७

वीरासनं वीरशय्या वीरस्थानस्थितिः स्थिरा ।
गवार्थे ब्राह्मणार्थे वा स्वाम्यर्थे तु कृतं च यैः ।
ते गच्छन्त्यमलं स्थानं यथा सुकृतिनस्तथा ८

अभग्नं यः परं हन्याद्भग्नं च परिरक्षति ।
यस्मिन्स्थिते पलायन्ति सोऽपि प्राप्नोति स्वर्गतिम् ९

ऊर्ध्वं तिर्यक् च यश्चार्वाक् प्राणान्सन्त्यजते युधि ।
हताश्वश्च पतेद्युद्धे स स्वर्गान्न निवर्तते १०

यस्य चिह्नीकृतं गात्रं शरशक्त्यृष्टितोमरैः ।
देवकन्यास्तु तं वीरं रमयन्ति रमन्ति च ११

वराप्सरःसहस्राणि शूरमायोधने हतम् ।
त्वरितान्यभिधावन्ति मम भर्ता ममेति च १२

हतस्याभिमुखस्याजौ पतितस्यानिवर्तिनः ।
ह्रियते यत्परैर्द्रव्यं नरमेधफलं तु तत् १३

भूयो गतिं प्रवक्ष्यामि रणे येऽभिमुखा हताः ।
शक्यं त्विह समृद्धैस्तु यष्टुं क्रतुशतैर्नरैः ।
आत्मदेहं तु विप्रार्थे त्यक्तुं युद्धे सुदुष्करम् १५

यां यज्ञसङ्घैस्तपसा च विप्राः स्वर्गैषिणस्तत्र चयैः प्रयान्ति ।
क्षणेन तामेव गतिं प्रयान्ति महाहवे स्वां तनुं सन्त्यजन्तः १६

सर्वांश्च वेदान्सह षड्भिरङ्गैः ।
साङ्ख्यं च योगं च वने च वासम् ।
एतान्गुणानेक एवातिशेते ।
सङ्ग्रामधाम्न्यात्मतनुं त्यजेद्यः १७

इमां गिरं चित्रपदां शुभाक्षरां ।
सुभाषितां वृतभिदां दिवौकसाम् ।
चमूमुखे यः स्मरते दृढस्मृतिर् ।
न हन्यते हन्ति च सोऽरणे रिपून् १८

एष पुण्यतमः स्वर्ग्यः सुयज्ञः सर्वतोमुखः ।
सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः १९

भूयश्चैव प्रवक्ष्यामि भीष्मवाक्यमनुत्तमम् ।
यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत् २०

आततायिनमायान्तमपि वेदान्तगं रणे ।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् २१

हताश्वश्च न हन्तव्यः पानीयं यश्च याचते ।
व्याधितो दुर्बलश्चैव रथहीनस्तथैव च २२

भग्नधन्वाच्छिनगुणः प्राणेप्सुः कृपणं ब्रुवन् ।
विमुक्तकेशो धावेद्यो यश्चोन्मत्ताकृतिर्भवेत् २३

पर्णशाखातृणग्राही तवास्मीति च यो वदेत् ।
ब्राह्मणोऽस्मीति यश्चाह बालो वृद्धो नपुंसकः २४

तस्मादेतान्परिहरेद्यथोद्दिष्टान्रणाजिरे ।
हतो न हन्यते सद्भिर्हता एव हि भीरवः २५

इति विष्णुधर्मेषु सङ्ग्रामप्रशंसा ।
N/A

N/A

References : N/A
Last Updated : February 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP