संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय २० विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय २० विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय २० Translation - भाषांतर अथ विंशोऽध्यायः ।पुलस्त्य उवाच ।अशोकपूर्णिमां चान्यां शृणुश्व वदतो मम ।यामुपोष्य नरः शोकं नाप्नोति स्त्री तथापि वा १फाल्गुनामलपक्षस्य पूर्णिमास्यां नरेश्वर ।मृज्जलेन नरः स्नात्वा दत्त्वा शिरसि वै मृदम् २मृत्प्राशनं तथा कृत्वा कृत्वा च स्थण्डिलं मृदा ।पुष्पैः पत्रैस्तथाभ्यर्च्य भूधरं नान्यमानसः ।धरणीं च तथा देवीमशोकेत्यभिधीयते ३यथा विशोकां धरणीं कृतवांस्त्वं जनार्दनः ।तथा मां सर्वपापेभ्यो मोचयाशेषधारिणि ४यथा समस्तभूतानां धारणं त्वय्यवस्थितम् ।तथा विशोकं कुरु मां सकलेच्छाविभूतिभिः ५ध्यातमात्रे यथा विष्णौ स्वास्थ्यं यातासि मेदिनि ।तथा मनः स्वस्थतां मे कुरु त्वं भूतधारिणि ६एवं स्तुत्वा तथाभ्यर्च्य चन्द्रायार्घ्यं निवेद्य च ।उपोषितव्यं नक्तं वा भोक्तव्यं तैलवर्जितम् ७अनेनैव प्रकारेण चत्वारः फाल्गुनादयः ।उपोष्या नृपते मासाः प्रथमं तत्तु पारणम् ८आषाढादिषु मासेषु तद्वत्स्नानं मृदम्बुना ।तदेव प्राशनं पूजा तथैवेन्दोस्तथार्हणम् ९चतुर्ष्वन्येषु चैवोक्तं तथा वै कार्त्तिकादिषु ।पारणं त्रितयं चैव चातुर्मासिकमुच्यते १०प्रथमं धरणी नाम स्तुत्यै मासचतुष्टयम् ।द्वितीये मेदिनी वाच्या तृतीये च वसुन्धरा ११पारणे पारणे वस्त्रपूजया पूजयेन्नृप ।धरणीं देवदेवं च घृतस्नानेन केशवम् १२वस्त्राभावे तु सूत्रेण पूजयेद्धरणीं तथा ।घृताभावे तथा क्षीरं शस्तं वा सलिलं हरेः १३पातालमूलगतया चीर्णमेतन्महाव्रतम् ।धरण्या केशवप्रीत्यै ततः प्राप्ता समुन्नतिः १४देवेन चोक्ता धरणी वराहवपुषा तदा ।उपवासप्रसन्नेन समुद्धृत्य रसातलात् १५व्रतेनानेन कल्याणि प्रणतो यः करिष्यति ।तस्य प्रसादमप्यहम् करोमि तव मेदिनि ।तथैव कुरुते पूजां भक्त्या मम शुभो जनः ।तथैव तव कल्याणि प्रणतो यः करिष्यति ।व्रतमेतदुपाश्रित्य पारणं च यथाविधि १६सर्वपापविनिर्मुक्तः सप्त जन्मान्तराण्यसौ ।विशोकः सर्वकल्याणभाजनो मतिमाञ्जनः १७सर्वत्र पूज्यः सततं सर्वेषामपराजितः ।यथाहमेवं वसुधे भविता निर्वृतेः पदम् १८तथा त्वमपि कल्याणि भविष्यसि न संशयः ।पुलस्त्य उवाच ।एवमेतन्महापुण्यं सर्वपापोपशान्तिदम् ।विशोकाख्यं व्रतं धन्यं तत्कुरुष्व महीपते १९इति विष्णुधर्मेषु अशोकपूर्णमासीव्रतम् । N/A References : N/A Last Updated : February 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP