संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ५०

विष्णुधर्माः - अध्याय ५०

विष्णुधर्माः


अथ पञ्चाशोऽध्यायः ।
युधिष्ठिर उवाच ।
त्रैलोक्य कृष्ण भूतानां सर्वलोकात्मको ह्यसि ।
नॄणां यदुवरश्रेष्ठ तुष्यसे केन कर्मणा १

भगवानुवाच ।
ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः ।
निर्भर्त्सितैश्च निर्भग्नस्तस्याहं सर्वकर्मसु २

विप्रापरा गतिर्मह्यं यस्तान्पूजयते नृप ।
तमहं तेन रूपेण प्रपश्यामि युधिष्ठिर ३

काणाः कुब्जाश्च खञ्जाश्च दरिद्राव्याधिताश्च ये ।
नावमन्येद्द्विजान्प्राज्ञो मम रूपं हितं तथा ४

बहवोऽपि न जानन्ते नरा ज्ञानबहिष्कृताः ।
यथाहं द्विजरूपेण चरामि पृथिवीतले ५

ये केचित्सागरान्तायां पृथिव्यां कीर्तिता द्विजाः ।
तद्रूपं हि परं मह्यं योऽर्चयेदर्चयेत्तु सः ६

तद्रूपान् घ्नन्ति ये विप्रान्विकर्मसु च युञ्जन्ति ।
अप्रेषणे प्रेषयन्तो दासत्वं कारयन्ति हि ७

मृतांस्तान्करपत्त्रेन यमदूता महाबलाः ।
निकृन्तन्ति यथा काष्ठं सूत्रमार्गेण शिल्पिनः ८

ये चैवाश्लक्ष्णया वाचा तर्जयन्ति नराधमाः ।
वदन्ति क्रोधनिःस्पर्शं पादेनाभिहनन्ति च १

मृतांस्तान्यमलोकेषु निहत्य धरणीतले ।
उरः पादेन चाक्रम्य क्रोधसंरक्तलोचनः ।
अग्निवर्णैश्च सन्दंशैर्जिह्वामुद्धरते यमः १०

पापाश्च नारके वह्नौ धास्यन्ते यमकिङ्करैः ।
ये तु विप्रान्निरीक्षन्ति पापाः पापेन चक्षुषा ।
अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः ११

तेषां घोरा महाकाया वज्रतुण्डा भयानकाः ।
उद्धरन्ति मुहूर्तेन चक्षुः काका यमाज्ञया १२

यस्ताडयति विप्रांस्तु क्षतं कुर्यात्सशोणितम् ।
अस्थिभङ्गं च यःकुर्यात्प्राणैर्वापि वियोजयेत् १३

ब्रह्मघ्नः सोऽनुपूर्वेण नरके वसुधाधिप ।
कीलैर्विनिहतः पापो मीरायां पच्यते भृशम् १४

सुबहूनि सहस्राणि वर्षाणां क्लेशभाग्भवेत् ।
रवान्मुञ्चति दुर्बुद्धिर्न तस्मै निष्कृतिः स्मृता १५

तस्माद्विप्रा नरश्रेष्ठ नमस्कार्याश्च नित्यशः ।
अन्नपानप्रदानैस्तु पूजार्हाः सततं द्विजाः १६

आमन्त्रयित्वा यो विप्रान्गन्धैर्माल्यैश्च मानवः ।
तर्पयेच्छ्रद्धया युक्तः स मामर्चयते सदा ।
स मां प्रसादयेच्चैव स च मां परितोषयेत् १७

तपोदमान्वितेष्वेव नित्यं पूजां प्रयोजयेत् ।
ये ब्राह्मणाः सोऽहमसंशयं नृप तेष्वर्चितेष्वर्चितोऽहं यथावत् ।
तेष्वेव तुष्टेष्वहमेव तुष्टो वैरं च तैर्यस्य ममापि वैरम् १८

सुगन्धिधूपादिभिरभ्यर्च्य विप्रं तमच्युतं नार्चयते सदैव ।
यो भक्षतोयादिभिरन्नपानैरनुलेपाचमनप्रदानैः ।
यः पूजयेद्भोजयित्वा द्विजाग्र्यान्सम्पूजयित्वा परितोषयेच्च ।
अर्घ्यादिना येऽभिपूज्य पूजयन्ति सदाच्युतम् ।
तेनैव मामेव सदा पूजयन्ति न संशयः ।
विरूपाश्च सुरूपाश्च विजनान्निष्कलानपि ।
कृपया भावितात्मानो येऽर्चयन्ति द्विजोत्तमान् ।
अनसूया हितात्मानो विप्रानाराधते क्वचित् ।
असंशयं सदा भक्त्या मामेवार्चयते हि सः ।
ततः पवित्रमतुलं न पुण्यमधिकं ततः ।
यश्चन्दनैः सागरुगन्धमाल्यैरभ्यर्चयेद्दारुमयीं ममार्चाम् ।
नासौ ममार्चामर्चयतेऽर्चयन्वै विप्रार्चनादर्चित एव चाहम् १९

विप्रप्रसादान्मध एव चाहं विप्रप्रसादादसुराञ्जयामि ।
विप्रप्रसादात्पुरुषोत्तमत्वं विप्रप्रसादादजितोऽस्मि नित्यम् २०

इति विष्णुधर्मेषु विप्रबाधाफलम् ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP