संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ८६

विष्णुधर्माः - अध्याय ८६

विष्णुधर्माः


अथ षडशीतितमोऽध्यायः ।
वसिष्ठ उवाच ।
तिलधेनुं प्रवक्ष्यामि केशवप्रीणनाय या ।
दत्ता भवति यश्चास्या नरेन्द्रविधिरुत्तमः १

फलमाप्नोति राजेन्द्रतद्वद्वा विधिवत्तदा ।
यां दत्त्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः ।
आगारदाही गरदः सर्वपापरतोऽपि वा २

महापातकयुक्तो यो युक्तो यश्चोपपातकैः ।
स मुच्यतेऽखिलैः पापैर्विष्णुलोकं स गच्छति ३

स्वनुलिप्ते महीपृष्टे वस्त्राजिनसमावृते ।
धेनुं तिलमयीं कृत्वा सर्वरत्नैः समन्विताम् ४

सुवर्णशृङ्गीं रौप्यखुरां गन्धघ्राणवतीं शुभाम् ।
मृष्टान्नजिह्वां कुर्वीत गुडास्यां सूत्रकम्बलाम् ५

इक्षुपादां ताम्रपृष्ठां कुर्यान्मुक्ताफलेक्षणाम् ।
प्रशस्तपत्रश्रवणां फलदन्तवतीं शुभाम् ६

स्रग्दामपुच्छां कुर्वीत नवनीतस्तनान्विताम् ।
फलैर्मनोहरैर्भक्षैर्मणिमुक्ताफलान्विताम् ।
तिलद्रोणेन कुर्वीत आढकेन तु वत्सकम् ७

शुभवस्त्रयुगच्छन्नां चारुच्छत्त्रसमन्विताम् ।
ईदृक्संस्थानसम्पन्नां कृत्वा श्राद्धसमन्वितः ।
कांस्योपदोहनां दद्यात्केशवः प्रीयतामिति ८

सम्यगुच्चार्य विधिना दत्त्वैतेन नराधिप ।
सर्वपापविनिर्मुक्तः पितरं सपितामहम् ९

प्रपितामहं तथा पूर्वं पुरुषाणां चतुष्टयम् ।
आत्मानं तनयं पौत्रं तदधस्तु चतुष्टयम् ।
तारयत्यवनीपाल तिलधेनुप्रदो नरः १०

यश्च गृह्णाति विधिवत्तस्याप्येवंविधान्कुलान् ।
चतुर्दश तथा चैव ददतश्चानुमोदकाः ११

दीयमानां प्रपश्यन्ति तिलधेनुं च ये नराः ।
तेऽप्यशेषाघनिर्मुक्ताः प्रयान्ति परमां गतिम् १२

प्रशान्ताय सुशीलाय तथामत्सरिणे बुधः ।
तिलधेनुं नरो दद्याद्वेदस्नाताय धर्मिणे १३

त्रिरात्रं यस्तिलाहारस्तिलधेनुं प्रयच्छति ।
दत्त्वैकरात्रं च पुनस्तिलानत्ति नरेश्वर १४

दातुर्विशुद्धपापस्य तस्य पुण्यवतो नृप ।
चान्द्रायणादभ्यधिकं शस्तं तत्तिलभक्षणम् १५

इति विष्णुधर्मेषु तिलधेनुविधिः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP