संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ६०

विष्णुधर्माः - अध्याय ६०

विष्णुधर्माः


अथ षष्टितमोऽध्यायः ।
भगवानुवाच ।
भूदानेन समं दानं न भूतं न भविष्यति ।
इति धर्मविदः प्राहुस्तन्मे निगदतः शृणु १

षष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः ।
आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् २

अतिदानं तु सर्वेषां भूमिदानमिहोच्यते ।
अचला ह्यक्षया भूमिः सर्वान्कामान्प्रयच्छति ३

भूमिदः स्वर्गमारुह्य शाश्वतीरेधति समाः ।
पुनश्च जन्म सम्प्राप्य भवेद्भूमिपतिर्ध्रुवम् ४

यथा भूमिः सदा देवी दातारं कुरुते पतिम् ।
एवं सदक्षिणा दत्ता कुरुते गौर्जनाधिपम् ५

अपि पापकृतं प्राप्य प्रतिगृह्णीत भूमिदम् ।
महीं ददन्पवित्री स्यात्पुण्या हि जगती यतः ६

नाम वै प्रियदत्तेति गुह्यमेतत्सनातनम् ।
तदस्याः सततं प्रीत्यै कीर्तनीयं प्रयच्छता ७

यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्षितः ।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ८

सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च ।
सर्वानेतान्महाप्राज्ञ ददाति वसुधां ददन् ९

तपो यज्ञाः श्रुतं शीलमलोभः सत्यवादिता ।
गुरुदैवतपूजा च नातिक्रमन्ति भूमिदम् १०

भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः ।
ब्रह्मलोकगताः सन्तो नातिक्रामन्ति भूमिदम् ११

फलकृष्टां महीं दत्त्वा सोदकां सफलान्विताम् ।
सोदकं वापि शरणं प्राप्नोति मम सम्पदम् १२

रत्नोपकीऋणां वसुधां यो ददाति द्विजातये ।
मुक्तः स कलुषैः सर्वैः स्वर्गलोके महीयते १३

इक्षुभिः सन्ततां भूमिं यवगोधूमशाड्बलाम् ।
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् १४

सर्वकामदुघां धेनुं सर्वसस्यसमुद्भवाम् ।
यो ददाति द्विजेन्द्राय ब्रह्मलोकं स गच्छति १५

भूमिदानं नरः कुर्वन्मुच्यते महतो भयात् ।
न भूयो भूमिदानाद्धि दानमन्यद्विशिष्यते १६

पुण्यां सर्वरसां भूमिं यो ददाति नरर्षभ ।
न तस्य लोकाः क्षीयन्ते भूमिदस्य महात्मनः १७

यथा जनित्री पुष्णाति क्षीरेण स्वसुतं नृप ।
एवं सर्वगुणा भूमिर्दातारमनुपुष्यति १८

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
न तत्फलं अवाप्नोति यद्दत्त्वा वसुधां नृप १९

मृत्योर्हि किङ्करा दण्डा ह्यग्नितापाः सुदारुणाः ।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् २०

पितरः पितृलोकस्था देवलोके दिवौकसः ।
सन्तर्पयन्ति दातारं भूमेः प्रभवतां वर २१

कृशाय कृशभृत्याय वृत्तिक्षीणाय सीदते ।
भूमिं वृत्तिकारीं दत्त्वा सत्त्री भवति मानवः २२

सिंहासनं तथा च्छत्त्रं वराश्वा वरवारणाः ।
भूमिदानस्य पुष्पाणि फलं स्वर्गं तथैव च २३

आदित्या इव दीप्यन्ते तेजसा दिवि मानवाः ।
ये प्रयच्छन्ति वसुधां ब्राह्मणायाहिताग्नये २४

यथा बीजानि रोहन्ति प्रकीर्णानि महीतले ।
तथा कामाधिरोहन्ति भूमिदानगुणार्जिताः २५

आस्फोटयन्ति पितरः प्रवल्गन्ति पितामहाः ।
भूमिदो नः कुले जातः स नः सन्तारयिष्यति २६

आदित्या वसवो रुद्राह्यश्विनौ वसुभिः सह ।
शूलपाणिश्च भगवानभिनन्दन्ति भूमिदम् २७

स नः कुलस्य पुरुषः स नो बन्धुः स नो गतिः ।
स दाता स च विक्रान्तो यो ददाति वसुन्धराम् २८

दातारमनुगृह्णाति यथा दत्तेन रोचते ।
पूर्वदत्तां हरन्भूमिं नरकायोपपद्यते २९

विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः ।
कृष्णसर्पा हि जायन्ते ये हरन्ति वसुन्धराम् ३०

पतन्त्यश्रूणि रुदतां दीनानामवसीदताम् ।
ब्राह्मणानां हृतं क्षेत्रं हन्यात्त्रिपुरुषं कुलम् ३१

साधुभ्यो भूमिमाक्षिप्य न भूतिं विन्दते क्वचित् ।
दत्त्वा हि भूमिं साधुभ्यो विन्दते भूतिमुत्तमाम् ३२

पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष युधिष्ठिर ।
महीं महीभृतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् ३३

यत्रैषः पठ्यते श्राद्धे भूमिदानस्य संस्तवः ।
न तत्र रक्षसां भागो नासुराणां कथञ्चन ३४

अक्षयं तु भवेच्छ्राद्धं पितॄणां नात्र संशयः ।
तस्माद्विश्रावयेदेनं श्राद्धेषु ब्राह्मणान्सदा ३५

एवमेतद्यथोद्दिष्टं पितॄणां दत्तमक्षयम् ।
भूमिदानं महाराज सर्वपापापहं शुभम् ३६

इति विष्णुधर्मेषु भूमिदानमतुलफलम् ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP