संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ३१

विष्णुधर्माः - अध्याय ३१

विष्णुधर्माः


अथैकत्रिंशोऽध्यायः ।
दाल्भ्य उवाच ।
रूपसम्पत्समाख्याता स्त्रीपुंसां जायते शुभा ।
समुपोष्य जगन्नाथं नक्षत्रपुरुषं हरिम् १

वासोऽतिशोभनं चारुवस्त्राद्याभरणोज्ज्वलम् ।
गृहं सर्वगुणोपेतमशेषोपस्करान्वितम् २

कर्मणा येन विप्रर्षे तोषितो मधुसूदनः ।
ददाति भगवान्कर्म तन्नो विस्तरतो वद ३

पुलस्त्य उवाच ।
यन्मां पृच्छसि दाल्भ्य त्वं गृहोपस्करभूषणम् ।
नराणां जायते येन तत्सर्वं कथयामि ते ४

नन्दा भद्राजया रिक्ता पूर्णा च द्विजसत्तम ।
तिथयो वै समाख्याताः प्रतिपत्क्रमसञ्ज्ञया ५

पञ्चमी दशमी चैव तथा पञ्चदशी तिथिः ।
पूर्णा एताः समाख्यातास्तिथयो मुनिसत्तम ६

मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा ।
ष्णोरायतने तासु यः करोत्युपलेपनम् ७

प्रवातावातगुणवद्वर्षास्वतिमनोरमम् ।
अनुलिप्तं शुभाकारं सुगृहं लभते मुने ८

पूर्णं धान्यहिरण्याद्यैर्मणिमुक्ताफलोज्ज्वलम् ।
प्रत्यासन्नजलाभोगं गृहमाप्नोति शोभनम् ९

साम्नतस्वजनानां यत्सर्वेषामुत्तमोत्तमम् ।
तदाप्नोति गृहं ब्रह्मन्ननुलेपनकृन्नरः १०

येनानुलिप्ते तिष्ठन्ति विष्ण्वायतनभूतले ।
ब्राह्मणक्षत्रियविशः शूद्राः! साध्व्यस्तथा स्त्रियः ।
तस्य पूण्यफलं दाल्भ्य श्रूयतां यत्प्रजायते ११

अप्सरोगणसङ्कीर्णं मुक्ताहारगणोज्ज्वलम् ।
श्रेष्ठं सर्वविमानानां स्वर्गे धिष्ण्यमवाप्नुते १२

यावत्यस्तिथयो लिप्तं दिव्याब्दांस्तावतो द्विज ।
तस्मिन्विमाने स नरः स्त्री वा तिष्ठति सत्तम १३

सुगन्धगन्धसद्वस्त्रसर्वभूषणभूषितः ।
गन्धर्वाप्सरसां सम्भैः पूज्यमानः स तिष्ठति १४

लिप्तं च यावतो हस्तान्विष्णोरायतनं द्विज ।
तावद्योजनविस्तीर्णस्वर्गस्थानाधिपो हि सः १५

पूज्यमानः सुरगणैः शीतोष्णादिविवर्जितः ।
मनोज्ञगात्रो विप्रेन्द्रस्तिष्ठत्यस्ताघसंहतिः १६

च्युतस्तस्मादिहागम्य विशिष्टे जायते कुले ।
ततोऽस्य सद्गृहवरं मर्त्यलोकेऽभिजायते १७

न तत्र तावद्दारिद्रयं! नोपसर्गा न वा कलिः ।
न चापि मृतनिष्क्रान्तिर्यावज्जीवत्यसौ द्विज १८

विष्णुः समस्तभूतानि ससर्जैतानि यानि वै ।
तेषां मध्ये जगद्धातुरतीवेष्टा वसुन्धरा १९

कृते सम्मार्जने तस्यास्तथैवोपरिलेपने ।
प्रयाति परमं तोषं वैष्णवीयं मही यतः २०

दाल्भ्य उवाच ।
ब्रह्मन्येन विधानेन देवागारोपलेपलम् ।
कर्तव्यं पुरुषैः सम्यक् स्त्रीभिर्वा तदुदीरय २१

पुलस्त्य उवाच ।
रिक्तायास्तु तिथेर्मध्ये कुर्यात्सङ्कल्पमात्मनः ।
उपलेपनकृद्विप्रो विष्णोरायतने भुवि २२

द्वितीयेऽह्नि ततो देवं प्रणम्य यतमानसः ।
धरणीपितरं विष्णुमिदं वाक्यमुदीरयेत् २३

त्वं सर्वभूतप्रभवो जगत्पते त्वय्येतदीशेश जगत्प्रतिष्ठितम् ।
त्वमेव भूतानि यतस्ततोऽहं त्वां पूजयाम्यद्य महीस्वरूपम् २४

त्वं मही जगतां नाथ सर्वनाथ नमोऽस्तु ते ।
शुश्रूषितः प्रसीदेश भुवो लेपनकर्मणा २५

इत्युच्चार्य क्षितौ क्षिप्त्वा प्रथमं धारनीतले ।
पुष्पाणि वा द्विजश्रेष्ठ यः करोत्यनुलेपनम् ।
न तस्य जायते भङ्गो गार्हस्थ्यस्य कदाचन २६

या च नारी करोत्येवं यथावदनुलेपनम् ।
नाप्नोति सा च वैधव्यं गृहभङ्गं कदाचन २७

कृत्वोपलेपनं भूयः प्रणिपत्य जनार्दनम् ।
स्नातो विष्णुं समभ्यर्च्य इदं वाक्यमुदीरयेत् २८

प्रसीद भूधरानन्त मया यदुपलेपनम् ।
कृतं तेन समस्तं मे नाशमभ्येतु पातकम् २९

एवं सम्पूज्य भुईयादपराह्ने द्विजोत्तम ।
स्वनुलिप्ते महाभागे भुक्त्वा लिम्पेच्च तत्पुनः ३०

पक्षे पक्षे त्रिरात्रं तु यः करोत्युपलेपनम् ।
सर्वपापविनिर्मुक्तः स्वर्गं गच्छत्यसंशयम् ३१

तत्क्षयात्स्वर्गेलोके तु जातो गृहवरं यथा ।
समाप्नोति यथाख्यातं तत्सर्वं तव सत्तम ३२

सर्वाभरणसम्पूर्णं सर्वोपस्करधान्यवत् ।
गोमहिष्यादिसम्भोगं गृहमाप्नोति मानवः ३३

तस्मादभीप्सता सम्यग्गार्हस्थ्यमविखण्डितम् ।
विष्णोरायतने कार्यं सर्वदैवोपलेपनम् ३४

सप्तद्वीपवतीं कृत्स्नां यथेन्द्रस्त्रिदिवं तथा ।
अल्पोपलेपनाद्यस्य मान्धाता सकलां महीम् ।
अवाप विष्ण्वायतनं नोपलिम्पेत को हि तत् ३५

इति विष्णुधर्मेषु देवगृहलेपनविधिः ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP