संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ३६

विष्णुधर्माः - अध्याय ३६

विष्णुधर्माः


अथ षट्त्रिंशोऽध्यायः ।
पुलस्त्य उवाच ।
एवं स्तुतस्ततः प्राह प्रीतिमांस्तं जनार्दनः ।
परिष्वज्य महाबाहुं समाश्वास्य च फाल्गुनम् १

प्रोवाच भगवान्देवः प्रहृष्टेनान्तरात्मना ।
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु ।
अभेदेनात्मना वेद्मी त्वामहं पाण्डुनन्दन २

ममांशत्वं महाबाहो जगतः पालनेच्छया ।
भुवो भारावतारार्थं पृथक् पार्थ मया कृतम् ३

देवदैत्योरगा यक्षा गन्धर्वाः किन्नराप्सराः ।
राक्षसाश्च पिशाचाश्च पशुपक्षिसरीसृपाः ४

वृक्षगुल्मादयः शैलाः सर्वभूतानि चार्जुन ।
ममैवांशानि भूतानि विद्धि सर्वाण्यरिन्दम ५

अर्जुन उवाच ।
भगवन्सर्वभूतात्मन्सर्वभूतेषु वै भवान् ।
परमात्मस्वरूपेण स्थितं वेद्मि तदव्ययम् ६

क्षेत्रेषु येषु येषु त्वं चिन्तनीयो मयाच्युत ।
चेतसः प्रणिधानार्थं तन्ममाख्यातुमर्हसि ७

यत्र यत्र च यन्नाम प्रीतये भवतः स्तुतौ ।
प्रसादसुमुखो नाथ तन्ममाशेषतो वद ८

भगवानुवाच ।
सर्वगः सर्वभूतोऽहं न हि किञ्चिद्मया विना ।
चराचरे जगत्यस्मिन्विद्यते कुरुसत्तम ९

तथापि येषु स्थानेषु चिन्तनीयोऽहमर्जुन ।
स्तोतव्यो नामभिर्यैस्तु श्रूयतां तद्वदामि ते १०

पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम् ।
लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम् ११

क्ष्वामाच्ये कुमारं नेपाले लोकभावनम् ।
राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम् ।
वृन्दावने च गोविन्दं मा स्तुवन्पुण्यभाग्भवेत् १२

मन्दोदपाने वैकुण्ठं माहन्त्रे चाच्युतं विभुम् ।
जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे ।
वाराहं कर्दमाले तु काश्मीरे चक्रपाणिनम् १३

जनार्दनं च कुब्जाम्रे मथुरायां च केशवम् ।
कुब्जके श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम् १४

शालग्रामे महायोगिं हरिं गोवर्धनाचले ।
पिण्डारके चतुर्बाहुं शङ्खोद्धारे च शङ्खिनम् १५

वामनं च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।
वनमालं च किष्किन्धाआं देवं रैवतके द्विज ।
काशीजले महायोगं देवं चामिततेजसम् ।
वैशाखयूपे अजितं विरजायां विप्रक्षयम् ।
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे १६

श्वेतद्वीपपतिं चापि गङ्गासागरसङ्गमे ।
भूधरं देविकानद्यां प्रयागे चैव माधवम् १७

नरनारायणाख्यं च तथा बदरिकाश्रमे ।
समुद्रेदक्षिणे स्तव्यं पद्मनाभेति फाल्गुन १८

द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम् ।
रामं नाम महेन्द्राद्रौहृषीकेशं तथार्बुदे १९

अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले ।
नृसिंहं कृतसौचे च विपाशायां द्विजप्रियम् २०

नैमिषे यज्ञपुरुषं जम्बूमार्गे तथाच्युतम् ।
अनन्तं सैन्धवारण्ये दण्डके शाङ्गधारिणम् २१

उत्पलावर्तके शौरिं नर्मदायां श्रियः पतिम् ।
दामोदरं रैवतके नन्दायां जलशायिनम् २२

सर्वयोगेश्वरं चैव सिन्धुसागरसङ्गमे ।
सह्याद्रौदेवदेवेशं वैकुण्ठं मागधे वने २३

सर्वपापहरं विन्ध्ये उड्रेषु पुरुषोत्तमम् ।
हृदये चापि कौन्तेय परमात्मानमात्मनः २४

वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् ।
पर्वते पर्वते रामं सर्वत्र मधुसूदनम् २५

नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम् ।
वासुदेवं च सर्वत्र संस्मरञ्ज्योतिषां पतिम् २६

अर्चयन्प्रणमंस्तु त्वं संस्मरंश्च धनञ्जय ।
एतेष्वेतानि नामानि नरः पापैः प्रमुच्यते २७

स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणनं नरः ।
द्विजानां प्रीणनं कृत्वा स्वर्गलोकेऽभिजायते २८

नामान्येतानि कौन्तेय स्थानान्येतानि चात्मवान् ।
जयं वै पञ्चपञ्चाशत्त्रिसन्ध्यं मत्परायणः २९

त्रीणि जन्मानि यत्पापमवस्थात्रितये कृतम् ।
तत्क्षालयत्यसन्दिग्धं जायते च सतां कुले ३०

द्विष्कालं वा जपन्नेव दिवारात्रौ च यत्कृतम् ।
तस्माद्विमुच्यते पापात्सद्भावपरमो नरः ३१

जप्तान्येतानि कौन्तेय सकृच्छ्रद्धासमन्वितम् ।
मोचयन्ते नरं पापाद्यत्तत्रैव दिने कृतम् ३२

धन्यं यशस्यमायुष्यं जयं कुरु कुलोद्वह ।
ग्रहानुकूलतां चैव करोत्याशु न संशयः ३३

उपोषितो मत्परमः स्थानेष्वेतेषु मानवः ।
कृतायतनवासश्च प्राप्नोत्यभिमतं फलम् ३४

उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते ।
अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम् ३५

यस्तु मत्परमः कालं करोत्येतेषु मानवः ।
देवानामपि पूज्योऽसौ मम लोके महीयते ३६

इति विष्णुधर्मेषु पञ्चपञ्चाशन्नामानि ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP