संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ३५

विष्णुधर्माः - अध्याय ३५

विष्णुधर्माः


अथ पञ्चत्रिंशोऽध्यायः ।
दाल्भ्य उवाच ।
अनन्तस्याप्रमेयस्य व्यापिनः परमात्मनः ।
नाम्नां नक्षत्रभेदेन तिथिभेदेन वा द्विज १

दानभेदेन चाख्यातो विभिन्नफलदस्त्वया ।
विशेषः क्षेत्रभेदेन कथ्यतां यदि विद्यते २

यथ र्क्षतिथिभेदेन तेषामेव पुनः पुनः ।
विशेषः कथितो नाम्नां विशेषफलदायकः ।
तथा क्षेत्रविशेषेण भेदं नामकृतं वद ३

पुलस्त्य उवाच ।
शृणु दाल्भ्य यथाख्यातमर्जुनाय महात्मने ।
प्रणिपातप्रसन्नेन विष्णुना प्रभविष्णुना ४

कृते भारावतरणे निवृत्ते भारते रणे ।
आगम्य शिबिरं विष्णू रथस्थः प्राह फाल्गुनम् ५

इषुधीगाण्डिवं चैव समादाय त्वरान्वितः ।
अवतीर्य रथाद्वीर दूरे तिष्टः धनञ्जय ६

अवरोक्ष्याम्यहं पश्चादवतीर्णे ततस्त्वयि ।
एतत्कुरु महाबाहो मा विलम्बस्व फाल्गुन ७

पुलस्त्य उवाच ।
एवमुक्तस्तथा चक्रे वाक्यं पार्थो गदाधृतः ।
अवारोहत्ततः पश्चात्स्वयमेव जनार्दनः ८

अवतीर्णे जगन्नाथे स्वसमुत्थेन वह्निना ।
जज्वाल स रथः सद्यो भस्मीभूतश्च तत्क्षणात् ।
सोपस्करपताकोऽथ सध्वजः सह वाजिभिः ९

सच्छत्त्रो वह्निना सद्यो रथो भस्मलवीकृतः ।
वह्निना च यथा काष्ठं सद्यो भस्मलवीकृतम् १०

तदद्भुतं महद्दृष्ट्वा पार्थः पप्रच्छ केशवम् ।
हृष्टरोमा द्विजश्रेष्ठ भयविस्मयगद्गदः ११

अर्जुन उवाच ।
आश्चर्यं पुरुषव्याघ्र किमेतन्मधुसूदन ।
विनाग्निना रथोऽयं मे दग्धस्तृणचयो यथा १२

भगवानुवाच ।
भीष्मद्रोणकृपादीनां कर्णादीनां च फाल्गुन ।
दग्धोऽस्त्रैर्विविधैरेष पूर्वमेव रथस्तव १३

मदधिष्ठितत्वात्कौन्तेय न शीर्णोऽयं तदाभवत् ।
प्रत्यहन्निशि चक्रेण मया न्यस्तेन रक्षितः १४

सोऽयं दग्धो महाबाहो त्वय्यद्य कृतकर्मणि ।
मयावतारिते चक्रे मा पार्थ कुरु विस्मयम् १५

अर्जुन उवाच ।
कं भवन्तमहं विद्यामतिमानुषचेष्टितम् ।
कर्मणात्यद्भुतेनाग्निर्धूमेनैवेह सूचितः १६

भगवानुवाच ।
पूर्वमेव यथाख्यातं रणारम्भे तवार्जुन ।
कालोऽस्मि लोकनाशाय प्रवृत्तोऽहं यथाधुना १७

तन्मया साधितं कार्यं त्रिदशानां तथा भुवः ।
भारावतरणार्थाय मम जन्म महीतले १८

पुलस्त्य उवाच ।
एवमुक्तोऽर्जुनः सम्यक् प्रणिपत्य जनार्दनम् ।
तुष्टाव वाग्भिरिष्टाभिरुद्भूतपुलकस्ततः १९

अर्जुन उवाच ।
नमोऽस्तु ते चक्रधरोग्ररूप ।
नमोऽस्तु ते शार्ङ्गधरारुणाक्ष ।
नमोऽस्तु तेऽभ्युद्यतखड्ग रौद्र । नमोऽस्तु विभ्रान्तगदान्तकारिन् २०

भयेन सन्नोऽस्मि सवेपथेन नाङानि मे देव वशं प्रयान्ति ।
वाचः समुच्चारयतः स्खलन्ति केशा हृषीकेश समुच्छ्वसन्ति २१

कालो भवान्कालकरालकर्मा येनैतदेवं क्षयमक्षयात्मन् ।
क्षत्रं समुद्भूतरुषा समस्तं नीतं भुवो भारविरेचनाय २२

प्रसीद कर्तर्जय लोकनाथ प्रसीद सर्वस्य च पालनाय ।
स्थितौ समस्तस्य च कालरूप कृतोद्यमेशान जयाव्ययात्मन् २३

न मे दृगेषा तव रूपमेतद्द्रष्टुं समर्था क्षुभितोऽस्मि चान्तः ।
पूर्वस्वभावस्थितविग्रहोऽपि संलक्ष्यसेऽत्यन्तमसौम्यरूप २४

स्मरामि रूपं तव विश्वरूपं यद्दर्शितं पूर्वमभून्ममैव ।
यस्मिन्मया विश्वमशेषमासीद्दृष्टं सयक्षोरगदेवदैत्यम् २५

सा मे स्मृतिर्दर्शनभाषनादिप्रकुर्वतो नाथ गता प्रणाशम् ।
कालोऽहमस्मीत्युदिते त्वया तु समागतेयं पुनरप्यनन्त २६

कर्ता भवान्कारणमप्यशेषं कार्यं च निष्कारण कर्तृरूप ।
आदौ स्थितौ संहरणे च देव विश्वस्य विश्वं स्वयमेव च त्वम् २७

ब्रह्मा भवान्विश्वसृगादिकाले विश्वस्य रूपोऽसि तथा विसृष्टौ ।
विष्णुः स्थितौ पालनबद्धकक्षो रुद्रोभवान्संहरणे प्रजानाम् २८

एभिस्त्रिभिर्नाथ विभूतिभेदैर्यश्चिन्त्यते कारणमात्मनोऽपि ।
वेदान्तवेदोदितमस्ति विष्णोः पदं ध्रुवं तत्परमं त्वमेव २९

यन्निर्गुणं सर्वविकल्पहीनमनन्तमस्थूलमरूपगन्धम् ।
परं पदं वेदविदो वदन्ति त्वमेव तच्छब्दरसादिहीनम् ३०

यथा हि मूले विटपी महाद्रुमः प्रतिष्टितस्कन्धवरोग्रशाखः ।
तथा समस्तामरमर्त्यतिर्यग्व्योमादिशब्दादिमयं त्वयीदम् ३१

मुञ्चामि यावत्परमायुधानि वैरिष्वनन्ताहवदुर्मदेषु ।
दृष्ट्वा हि तावत्सहसा पतन्तो नूनं तवैवाच्युत स प्रभावः ३२

हता हतास्ते भवतो दृशैव मया पुनः केशव शस्त्रपूगैः ।
काः कर्णभीष्मप्रमुखान्विजेतुं युष्मत्प्रसादेन विना समर्थः ३३

त्रिशूलपाणिर्मम यः पुरस्तान्निषूदयन्वैरिबलं जगाम ।
ज्ञातं मया साम्प्रतमेतदीश तव प्रसादस्य हि सा विभूतिः ३४

यमेन्द्रवित्तेशजलेशवह्निसूर्यात्मको यश्च ममास्त्रपूअः ।
नाशाय नाभूत्पतितोऽपि काये त्वत्सन्निधानस्य हि सोऽनुभावः ३५

बाल्ये भवान्यानि चकार देव कर्माण्यसह्यानि सुरासुराणाम् ।
तैरेव जानीम न यत्परं त्वां दोषः स निर्दोषो मनुष्यतायाः ३६

तालोच्छ्रिताग्रं गुरुभारसारमायामविस्तारवदद्यजातः ।
पादाग्रविक्षेपविभिन्नभाण्डं चिक्षेप कोऽन्यः शकटं यथा त्वम् ३७

अन्येन केनाच्युत पूतनायाः प्राणैः समं पीतमसृग्विमिश्रम् ।
त्वया यथा स्तन्यमतीवबाल्ये गोष्ठे च भग्नौ यमलार्जुनौ तौ ३८

विषानलोष्णाम्बुनिपातभीममास्फोट्य को वा भुवि मनुषोऽन्यः ।
ननर्त पादाब्जनिपीडितस्य फणं समारुह्य च कालियस्य ३९

सुरेशसन्देशविरोधवत्सु वर्षत्सु मेघेषु गवान्निमित्तम् ।
दिनानि सप्तास्ति च कस्य शक्तिर्गोवर्धनं धारयितुं करेण ४०

प्रलम्बचाणूरमुखान्निहत्य कंसासुरं यस्य बिभेति शक्रः ।
तमष्टवर्षो निजघान कोऽन्यो निरायोधो नाथ मनुष्यजन्मा ४१

बाणार्थमभ्युद्यतमुग्रशूलं निर्जित्य सङ्ख्ये त्रिपुरारिमेकः ।
सकार्त्तिकेयज्वरमस्त्रबाहुं करोति को बाणमनच्युतोऽन्यः ४२

कः पारिजातं सुरसुन्दरीणां सदोपभोग्यं विजितेन्द्रसैन्यः ।
स्वर्गान्महीमुच्छ्रितवीर्यधैर्यः समानयामास यथा प्रभो त्वम् ४३

हत्वा हयग्रीवमुदारवीर्यं निशुम्भशुम्भौ नरकं च कोऽन्यः ।
जग्राह कन्यापुरमात्मनोऽर्थं प्राग्ज्योतिषाख्ये नगरे महात्मन् ४४

स्थितौ स्थितस्त्वं परिपासि विश्वं तैस्तैरुपायैरविनीतभीतैः ।
मैत्री न येषां विनयाय तांस्तान्सर्वान्भवान्संहरतेऽव्ययात्मन् ४५

हिताय तेषां कपिलादिरूपिणा त्वयानुशस्ता बहवोऽनुजीवाः ।
येषां न मैत्री हृदि ते न नेया विश्वोपकारी वध एव तेषाम् ४६

इत्थं भवान्दुष्टवधेन नूनं विश्वोपकाराय विभो प्रवृत्तः ।
स्थितौ स्थितं पालनमेव विष्णुः करोति हन्त्यन्तगतोऽन्तरुद्रः! ४७

एतानि चान्यानि च दुष्कराणि दृष्टानि कर्माणि तथापि सत्यम् ।
मन्यामहे त्वां जगतः प्रसूतिं किं कुर्म माया तव मोहनीयम् ४८

त्वं सर्वमेतत्त्वयि सर्वमेतत्त्वत्तस्तथैतत्तव चैतदीश ।
एतत्स्वरूपं तव सर्वभूतं विभूतिभेदैर्बहुभिः स्थितस्य ४९

प्रसीद कृष्णाच्युत वासुदेव जनार्दनानन्त नृसिंह विष्णो ।
मनुष्यसामान्यधिया यदीश दृष्टो मया तत्क्षमस्वादिदेव ५०

न वेद्मि सद्भावमहं तवाद्य सद्भावभूतस्य चराचरस्य ।
यो वै भवान्कोऽपि नतोऽस्मि तस्मै मनुष्यरूपाय चतुर्भुजाय ५१

देवदेव जगन्नाथ सर्वपापहरो भव ।
हेतुमात्रस्त्वहं तत्र त्वयैतदुपसंहृतम् ५२

प्रसीदेश हृषीकेश अक्षौहिण्या दशाष्ट च ।
त्वया ग्रस्ता भुवो भूत्यै हेतुभूता हि मद्विधाः ५३

वयमन्ये च गोविन्द नराः क्रीडनकास्तव ।
मद्विधैः करणैर्देव करोषि स्थितिपालनम् ५४

यदत्र सदसद्वापि किञ्चिदुच्चारितं मया ।
भक्तिमानिति तत्सर्वं क्षन्तव्यं मम केशव ५५

इति विष्णुधर्मेष्वर्जुनस्तवो नाम पञ्चत्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP