संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ५४ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ५४ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ५४ Translation - भाषांतर अथ चतुष्पञ्चाशोऽध्यायः ।भगवानुवाच ।अध्यायं तपसो वक्ष्ये तन्मे निगदतः शृणु ।तपसो हि परं नास्ति तपसा विन्दते फलम् १ऋषयस्तप आस्थाय मोदन्ते दैवतैः सह ।तपसा प्राप्यते स्वर्गं तपसा प्राप्यते यशः २आयुःप्रकर्षं भोगांश्च तपसा विन्दते नरः ।ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् ३तपसा लभ्यते सर्वं मनसा यद्यदिच्छति ।नातप्ततपसो यान्ति ब्रह्मलोकं कदाचन ४यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः ।सर्वं तत्समवाप्नोति परत्रेह च मानवः ५सुरापः पारदारी च भ्रूणहा गुरुतल्पगः ।तपसा तरते सर्वं सर्वतश्च विमुच्यते ६अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः ।ब्रह्मा हुताशनः शक्रस्तपस्यन्ति सनातनाः ७षडशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।तपसा दिवि मोदन्ते समेता दैवतैः सह ८तपसा प्राप्यते राज्यं शक्रः सर्वसुरेश्वरः ।तपसा पालयन्सर्वमहन्यहनि वृत्रहा ९सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ ।तपसैव प्रकाशेते नक्षत्राणि ग्रहास्तथा १०न चास्ति तत्सुखं लोके यद्विना तपसा किल ।तपसैव सुखं सर्वमिति धर्मविदो विदुः ११विश्वामित्रश्च तपसा ब्राह्मणत्वमुपागतः ।सर्वं च तपसाभ्येति सर्वं च सुखमश्नुते ।तपस्तप्यति योऽरण्ये मुनिर्मूलफलाशनः ।ऋचमेकां अपि पठन्स याति परमां गतिम् १२भगवानुवाच ।तस्मात्तपः समास्थाय प्रार्थयेद्यदभीप्सितम् १३इति विष्णुधर्मेषु तपःप्रशंसा । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP