संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १९

विष्णुधर्माः - अध्याय १९

विष्णुधर्माः


अथैकोनविंशोऽध्यायः ।
पुलस्त्य उवाच ।
फाल्गुनामलपक्षस्य एकादश्यामुपोषितः ।
नरो वा यदि वा नारी समभ्यर्च्य जगद्गुरुम् १

हरेर्नाम जपेद्भक्त्या सप्त वारान्नरेश्वर ।
उत्तिष्ठन्प्रस्वपंश्चैव हरिमेवानुकीर्तयेत् २

ततोऽन्यदिवसे प्राप्ते द्वादश्यां प्रयतो हरिम् ।
स्नात्वा सम्यक् तमभ्यर्च्य दद्याद्विप्राय दक्षिणाम् ३

हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः ।
प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत् ४

पातालसंस्था वसुधा यं प्रसाद्य मनोरथान् ।
अवाप वासुदेवोऽसौ प्रददातु मनोरथान् ५

यमभ्यर्च्यादितिः प्राप्ता सकलांश्च मनोरथान् ।
पुत्रांश्चैवेप्सितान्देवः प्रददातु मनोरथान् ६

भ्रष्टराज्यश्च देवेन्द्रोयमभ्यर्च्य जगत्पतिम् ।
मनोरथानवापाग्र्यान्स ददातु मनोरथान् ७

एवमभ्यर्च्य पूजां च निष्पाद्य हरये ततः ।
भुञ्जीत प्रयतः सम्यघविष्यं मनुजर्षभ ८

फाल्गुनं चैत्रवैशाखौ ज्येष्ठमासं च पार्थिव ।
चतुर्भिः पारणं मासैरेभिर्निष्पादितं भवेत् ९

रक्तपुष्पैस्तु चतुरो मासान्कुर्वीत चार्चनम् ।
दहेच्च गुग्गुलं प्राश्य गोशृङ्गक्षालनं जलम् १०

हविष्यान्नं च नैवेद्यमात्मनश्चैव भोजनम् ।
ततश्च श्रूयतामन्यदाषाढादौ तु या क्रिया ११

जातीपुष्पाणि धूपश्च शस्तः सर्जरसो नृप ।
प्राश्य दर्भोदकं चात्र शाल्यन्नं च निवेदनम् १२

स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत् ।
कार्त्तिकादिषु मासेषु गोमूत्रं कायशोधनम् १३

सुगन्धं चेच्छया धूपं पूजाभृङ्गारकेण च ।
कासारं चात्र नैवेद्यमश्नीयात्तच्च वै स्वयम् १४

प्रतिमासं च विप्राय दातव्या दक्षिणा तथा ।
प्रीणनं चेच्छया विष्णोः पारणे पारणे गते १५

यथाशक्ति यथाप्रीति वित्तशाठ्यं विवर्जयेत् ।
सद्भावेनैव गोविन्दः पूजितः प्रीयते यतः १६

पारणान्ते यथाशक्त्या स्नापितः पूजितो हरिः ।
प्रीणितश्चेप्सितान्कामान्ददात्यव्याहतान्नृप १७

एषा धन्या पापहरा द्वादशी फलमिच्छताम् ।
यथाभिलषितान्कामान्ददाति मनुजेश्वर १८

पूरयत्यखिलान्भक्त्या यतश्चैषा मनोरथान् ।
मनोरथद्वादशीयं ततो लोकेषु विश्रुता १९

उपोष्यैतां त्रिभुवनं प्राप्तमिन्द्रेण वै पुरा ।
अदित्या चेप्सिताः पुत्रा धनं चोशनसा नृप २०

धौम्येन चाप्यध्ययनमन्यैश्चाभिमतं फलम् ।
राजर्षिभिस्तथा विप्रैः स्त्रीभिः शूद्रैश्च भूपते २१

यं यं काममभिध्यायेद्व्रतमेतदुपोषितः ।
तं तमाप्नोत्यसन्दिग्धं विष्णोराराधनोद्यतः २२

अपुत्रो लभते पुत्रमधनो लभते धनम् ।
रोगाभिभूतश्चारोग्यं कन्या प्राप्नोति सत्पतिम् २३

समागमं प्रवसितैरुपोष्यैतामवाप्नुते ।
सर्वान्कामानवाप्नोति मृतः स्वर्गे च मोदते २४

नापुत्रो नाधनो नेष्टवियोगी न च निर्गुणः ।
उपोष्यैतद्व्रतं मर्त्यः स्त्री जनो वापि जायते २५

य एव व्रतसञ्चीर्णो विष्णुलोके महीयते ।
स्वर्गलोके सहस्राणि वर्षाणां मनुजाधिप ।
भोगानभिमतान्भुक्त्वा स्वर्गलोकेऽभिकाङ्क्षितान् २६

इह पुण्यवतां नॄणां धनिनां साधुशीलिनाम् ।
गृहेषु जायते राजन्सर्वव्याधिविवर्जितः २७

इति विष्णुधर्मेषु मनोरथद्वादशीकल्पः ।

N/A

References : N/A
Last Updated : February 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP