संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीबालात्रिपुरसुन्दर्यष्टोत्तरशतनामस्तोत्रम् २

श्रीबालात्रिपुरसुन्दर्यष्टोत्तरशतनामस्तोत्रम् २

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


ॐ ऐं ह्रीं श्रीं -
अणुरूपा महारूपा ज्योतिरूपा महेश्वरी ।
पार्वती वररूपा च परब्रह्मस्वरूपिणी ॥१॥

लक्ष्मी लक्ष्मीस्वरूपा च लक्षा लक्षस्वरूपिणी ।
गायत्री चैव सावित्री सन्ध्या सरस्वती श्रुतिः ॥२॥

वेदबीजा ब्रह्मबीजा विश्वबीजा कविप्रिया ।
इच्छाशक्तिः क्रियाशक्तिः आत्मशक्तिर्भयङ्करी ॥३॥

कालिका कमला काली कङ्काली कालरूपिणी ।
उपस्थितिस्वरूपा च प्रलया लयकारिणी ॥४॥

हिङ्गुला त्वरिता चण्डी चामुण्डा मुण्डमालिनी ।
रेणुका भद्रकाली च मातङ्गी शिवशाम्भवी ॥५॥

योगिनी मङ्गला गौरी गिरिजा गोमती गया ।
कामाक्षी कामरूपा च कामिनी कामरूपिणी ॥६॥

योगिनी योगरूपा च योगज्ञाना शिवप्रिया ।
उमा  कात्यायनी चण्डी अम्बिका त्रिपुरसुन्दरी ॥७॥

अरुणा तरुणी शान्ता सर्वसिद्धिः सुमङ्गला ।
शिवा च सिद्धमाता च सिद्धिविद्या हरिप्रिया ॥८॥

पद्मावती पद्मवर्णा पद्माक्षी पद्मसम्भवा ।
धारिणी धरित्री धात्री च अगम्या गम्यवासिनी ॥९॥

विद्यावती मन्त्रशक्तिः मन्त्रसिद्धिपरायणा ।
विराड् धारिणी धात्री च वाराही विश्वरूपिणी ॥१०॥

परा पश्याऽपरा मध्या दिव्यनादविलासिनी ।
नादबिन्दुकलाज्योतिः विजया भुवनेश्वरी ॥११॥

ऐङ्कारी च भयङ्कारी क्लीङ्कारी कमलप्रिया ।
सौःकारी शिवपत्नी च परतत्त्वप्रकाशिनी ॥१२॥

ह्रीङ्कारी आदिमाया च मन्त्रमूर्तिः परायणा ॥१३॥

इति श्रीबालात्रिपुरसुन्दर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP