संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
लक्ष्म्यष्टोत्तरशतनाम्स्तोत्रम्

लक्ष्म्यष्टोत्तरशतनाम्स्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


प्रक्रुतिं विकृतिं विद्यां सर्वभूतहितप्रदां
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकां ॥१-८॥
वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधां
धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीं ॥९-२०॥
अदितिं च दितिं दीप्तां वसुधां वसुधारीणीं
नमामि कमलां कान्तां कामाक्षीं क्रोधसंभवां ॥२१-२९॥
अनुग्रहप्रदां बुद्धिं अनघां हरिवल्लभां
अशोकाममृतां दीप्तां लोकशोकविनाशिनीं ॥३०-३७॥
नमामि धर्मनिलयां करुणां लोकमातरं
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीं ॥३८-४४॥
पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमां
पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीं ॥४५-५२॥
पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभां
नमामि चन्दवदनां चन्द्रां चन्द्रसहोदरीं ॥५३-५९॥
चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलां
आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीं ॥६०-६८॥
विमलां विश्वजननीं तुष्टिम् दारिद्र्यनाशिनीं
प्रीतिपुष्करिणीं शान्तां शुक्लमाल्यांबरां श्रियं ॥६९-७६॥
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीं
वसुन्धरामुदारांगां हरिणीं हेममालिनीं ॥७७-८४॥
धनधान्यकरीं सिद्धिं स्त्रैणसौम्यां शुभप्रदां
नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रादां ॥८५-९१॥
शुभां हिरण्यप्राकारां समुद्रतनयां जयां
नमामि मंगलां देवीं विष्णुवक्षःस्थलस्थितां ॥९२-९७॥
विष्णूपत्नीं प्रसन्नाक्षीं नारायणसमाश्रितां
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीं ॥९८-१०३॥
नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकां
त्रिकालज्ञान्संपन्नां नमामि भुवनेश्वरीं ॥१०४-१०८॥
मंगला देवी इत्येकं नाम सविशेषणम्

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP