संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्री सीता अष्टोत्तरशतनामस्तोत्रम्

श्री सीता अष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


सीता पतिव्रता देवी मैथिली जनकात्मजा ।
अयोनिजा वीर्यशुल्का शुभा सुरसुतोपमा ॥१॥
विद्युत्प्रभा विशालाक्षी नीलकुञ्चितमूर्धजा ।
अभिरामा महाभागा सर्वाभरणभूषिता ॥२॥
पूर्णचन्द्रानना रामा धर्मज्ञा धर्मचारिणी ।
पतिसम्मानिता सुभ्रूः प्रियार्हा प्रियवादिनी ॥३॥
शुभानना शुभापाङ्गी शुभाचारा यशस्विनी ।
मनस्विनी मत्तकाशिन्यनघा च तपस्विनी ॥४॥
धर्मपत्नी च वैदेही जानकी मदिरेक्षणा ।
तापसी धर्मनिरता नियता ब्रह्मचारिणी ॥५॥
मृदुशीला चारुदती चारुनेत्रविलासिनी ।
उत्फुल्ललोचना कान्ता भर्तृवात्सल्यभूषणा ॥६॥
स्वभावतनुका साध्वीपद्माक्षी पङ्कजप्रिया ।
विचक्षणाऽनवद्याङ्गी मृदुपूर्वाभिभाषिणी ॥७॥
अक्लिष्टमाल्याभरणा वरारोहा वराङ्गना ।
सती कमपत्राक्षी मृगशावनिभेक्षणा ॥८॥
महाकुलीना बिम्बोष्ठी पीतकौशेयवासिनी ।
वीरपार्थिवपत्नी च विशुद्धा विनयान्विता ॥९॥
सुकुमारी सुमध्या च सुभगा सुप्रतिष्ठिता ।
सर्वांगगुणसंपन्ना सर्वलोकमनोहरा ॥१०॥
तरुणादित्यसङ्काशा तप्तकाञ्चनभूषणा ।
सत्यव्रतपरा चैव वरा हरिणलोचना ॥११॥
श्यामा विशुद्धभावा च रामपादानुवर्तिनी ।
यशोधना उदारशीला विमला क्लेशनाशिनी ॥१२॥
अनिन्दिता सुवृत्ता च रामस्य हृदयप्रिया ।
आर्या च सुविभक्ताङ्गी विनाभरणशोभिनी ॥१३॥
मान्या कान्तस्मिता चैव कल्याणी रुचिरप्रभा ।
स्निग्धपल्लवसङ्काशा जाम्बूनदसमप्रभा ॥१४॥
अमला शीलसंपन्ना इक्ष्वाकुकुलनन्दिनी ।
भद्रा शुद्धसमाचारा वरार्हा तनुमध्यमा ॥१५॥
प्रियकाननसञ्चारा सुकेशी चारुहासिनी ।
हेमाभा राजमहिषी शोभना राघवप्रिया ॥१६॥
अष्टोत्तरशतं देव्याः सीतायाः स्तोत्रमुत्तमम् ।
यः पठेच्छृणुयाद्वापि सर्वान्कामानवाप्नुयात् ॥१७॥

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP