संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
चतुस्त्रिंशदधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - चतुस्त्रिंशदधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


श्रवणपठनवर्णनम्
पक्षिण ऊचुः
एवमुक्त्वा जैमिनेयं मार्कण्डेयो महामुनिः ।
विसृज्य क्रौष्टुकिमुनिं चक्रे माध्याह्निकीं क्रियाम् ॥१॥
अस्माभिश्च श्रुतं तस्माद्यत्ते प्रोक्तं महामुने ।
अनादिसिद्धमेतद्धि पुरा प्रोक्तं स्वयंभुवा ॥२॥
मार्कण्डेयाय मुनये यत्तेऽस्माभिरुदाहृतम् ।
पुण्यं पवित्रमायुष्यं धर्मकामार्थसिद्धिदम् ॥३॥
पठतां शृण्वतां सद्यः सर्वपापप्रमोचनम् ।
आदावेव कृता ये च प्रश्नाश्चत्वार एव हि ॥४॥
पितुः पुत्रस्य संवादस्तथा सृष्टिः स्वयंभुवः ।
तथा मनूनां स्थितयो राज्ञां च चरितं मुने ॥५॥
अस्माभिरेतत्ते प्रोक्तं किमद्य श्रोतुमिच्छसि ।
एतान्सर्वान्नरः श्रुत्वा पठते वा सभासु च ॥६॥
विधूय सर्वपापानि ब्रह्मणोऽन्ते लयं व्रजेत् ।
अष्टादशपुराणानि यानि प्राह पितामहः ॥७॥
तेषां तु सप्तमं ज्ञेयं मार्कर्ण्डेयं सुविश्रुतम् ।
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥८
तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् ।
आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा ॥९॥
दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम् ।
वाराहं द्वादशं प्रोक्तं स्कन्दमत्र त्रयोदशम् ॥१०॥
चतुर्दशं वामनं च कौर्मं पञ्चदशं तथा ।
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ॥११॥
अष्टादशपुराणानां नामधेयानि यः पठेत् ।
त्रिसन्ध्यं जपते नित्यं सोऽश्वमेधफलं लभेत् ॥१२॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥१३॥
चतुःप्रश्नसमोपेतं पुराणं ह्येतदुत्तमम् ।
श्रुत्वा पुनश्च ते पापं कल्पकोटिशतैः कृतम् ॥१४॥
ब्रह्महत्यादिपापानि यान्यन्यान्यशुभानि च ।
तानि सर्वाणि नश्यन्ति तृणं वातहतं यथा ॥१५॥
पुष्करे दानजं पुण्यं श्रवणादस्य जायते ।
सर्ववेदाधिकफलं समाप्त्या चाधिगच्छति ॥१६
यः श्रावयेत्पूजयेत्तं यथा देवं पितामहम् ।
गन्धपुष्पैस्तथा वस्त्रैर्ब्राह्मणानां च तर्पणैः ॥१७॥
यथाशक्त्या च दातव्यं नृपैर्ग्रामादिवाहनम् ।
एतत्पुराणमखिलं वेदार्थैरुपबृंहितम् ॥
धर्मशास्त्रैकनिलयं श्रुत्वा सर्वार्थमाप्नुयात् ॥१८॥
श्रुत्वा पुराणमखिलं व्यासं सम्पूजयेद्बुधः ।
धर्मार्थकाममोक्षाणां यथोक्तफलहेतवे ॥१९॥
दद्याद्गां गुरवे स्वर्णवस्त्रालङ्कारसंयुताम् ।
श्रवणस्य फलावाप्त्यै दानैः संतोषयेद्गुरुम् ॥२०॥
अपूज्य पाठकर्तारं श्लोकमेकं शृणोति यः ।
नासौ पुण्यमवाप्नोति शास्त्रचोरः स्मृतो हि सः ॥२१॥
न तस्य देवाः प्रीणन्ति पितरो नैव पुत्रकान् ।
दत्तं श्राद्धं तथेच्छन्ति तीर्थस्नानफलं न च ॥२२॥
लभेत शास्त्रचोरश्च निन्दां सज्जनसंसदि ।
अवज्ञया न श्रोतव्यं शास्त्रमेतद्विचक्षणैः ॥२३॥
पठ्यमाने त्ववज्ञाते साधुभिः शास्त्र उत्तमे ।
मूको भवति जन्मानि सप्त मूर्खः प्रजायते ॥२४॥
श्रुत्वा तत्पूजयेद्यस्तु पुराणं सप्तमं पुनः ।
सर्वपापविनिर्मुक्तः पुनात्येव निजं कुलम् ॥२५॥
पूतो याति न सन्देहो विष्णुलोकं सनातनम् ।
च्युतस्ततः पुनर्नैव स भविष्यति मानवः ॥२६॥
पुराणश्रवणादेव परमयोगमवाप्नुयात् ।
नास्तिकाय न दातव्यं वृषले वेदनिन्दके ॥२७॥
गुरुद्विजातिनिन्दाय तथा भग्नव्रताय च ।
मातापित्रोर्निन्दकाय वेदशास्त्रादिनिन्दिने ॥२८॥
भिन्नमर्यादिने चैव तथा वै ज्ञातिकोपिने ।
एतेषां नैव दातव्यं प्राणैः कण्ठगतैरपि ॥२९॥
लोभाद्वा यदि वा मोहाद्भयाद्वापि विशेषतः ।
पठेद्वा पाठयेद्वापि स गच्छेन्नरकं ध्रुवम् ॥३०॥
मार्कण्डेय उवाच
एतत्सर्वमुपाख्यानं धर्म्यं स्वर्गापवर्गदम्।
यः शृणोति पठेद्वापि सिद्धं तस्य समीहितम् ॥३१॥
आधिव्याधिजदुःखेन कदाचिन्नाभियुज्यते ।
ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः ॥३२
सन्तः स्वजनमित्राणि भवन्ति हितबुद्धयः ।
नारयः सम्भविष्यन्ति दस्यवो वा कदाचन ॥३३॥
सदर्थो मिष्टभोगी च दुर्भिक्षैर्नावसीदति ।
परदारपरद्रव्यपरहिंसादिकिल्बिषैः ॥३४॥
मुच्यतेऽनेकदुःखेभ्यो नित्यं चैव द्विजोत्तम ।
ऋद्धिर्वृद्धिः स्मृतिः शान्तिः श्रीः पुष्टिस्तुष्टिरेव च ॥
नित्यं तस्य भवेद्विप्र यः शृणोति कथामिमाम् ॥३५॥
मार्कण्डेयपुराणमेतदखिलं शृण्वन्नशोच्यः
पुमान्यो वा सम्यगुदीयरयेद्रसमयं शोच्यो न सोऽपि द्विज ।
योगज्ञानविशुद्धसिद्धिसहितः स्वर्गादिलोकेऽप्यसौ
शक्राद्यैश्च सुरादिभिः परिवृतः स्वर्गे सदा पूज्यते ॥३६॥
पुराणमेतच्छ्रुत्वा च ज्ञानविज्ञानसंयुतम् ।
विमानवरमारुह्य स्वर्गलोके महीयते ॥३७॥
पुराणाक्षरसंख्या च प्रख्याता तत्त्वबुद्धिना ।
श्लोकानां षट्सहस्राणि तथा चाष्टशतानि च ॥३८॥
श्लोकास्तत्र नवाशीतिरेकादशसमाहिताः ।
कथिता मुनिना पूर्वं मार्कण्डेयेन धीमता ॥३९॥
जैमिनिरुवाच
भारतेनाभवद्यन्मे संशयस्फोटनं द्विजाः ।
तद्भवद्भिः कृतं यन्न कश्चिदद्य करिष्यति ॥४०॥
यूयं दीर्घायुषः स्यात प्रज्ञाबुद्धिविशारदाः ।
सांख्ययोगे तथा चास्तु बुद्धिरव्यभिचारिणी ॥४१॥
पितृशापकृताद्दुःखाद्दौर्मनस्यं व्यपेतु वः ।
एतावदुक्त्वा वचनं जगाम स्वाश्रमं मुनिः ॥
चितयन्परमोदारं पक्षिणां वाक्यमीरितम् ॥४२॥
इति श्रीमार्कण्डेयमहापुराणे एतत्पुराणमाहात्म्यश्रवणपठनफलं
नाम चतुस्त्रिंशदधिकशततमोऽध्यायः । १३४ ।

सम्पूर्णमिदं मार्कण्डेयमहापुराणम् ॥
श्रीशः पायात्॥  
      

N/A

References : N/A
Last Updated : April 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP