संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
सप्तषष्टितमोऽध्यायः

मार्कण्डेयपुराणम् - सप्तषष्टितमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


स्वारोचिषमन्वन्तरवर्णनम्
मार्कण्डेय उवाच
ततः स्वारोचिषं नाम्ना द्युतिमन्तं प्रजापतिम् ।
मनुं चकार भगवांस्तस्य मन्वन्तरं शृणु ॥१॥
तत्रान्तरे तु ये देवा मुनयस्तत्सुताश्च ये ।
भूपालाः क्रौष्टुके ये तान्गदतस्त्वं निशामय ॥२॥
देवाः पारावतास्तत्र तथैव तुषिता द्विज ।
स्वारोचिषेऽन्तरे चेन्द्रो विपश्चिदिति विश्रुतः ॥३॥
ऊर्जस्तम्बस्तथा प्राणो दत्तोऽलिर्ऋषभस्तथा ।
निश्चरश्चार्ववीरश्च तत्र सप्तर्षयोऽभवम् ॥४॥
चैत्रकिंपुरुषाद्याश्च सुतास्तस्य महात्मनः ।
सप्तासन्सुमहावीर्याः पृथिवीपरिपालकाः ॥५॥
तस्य मन्वन्तरं यावत्तावत्तद्वंशविस्तरे ।
भुक्तेयमवनिः सर्वा द्वितीयं वै तदन्तरम् ॥६॥
स्वरोचिषस्तु चरितं जन्म स्वारोचिषस्य च ।
निशम्य मुच्यते पापैः श्रद्धधानो हि मानवः ॥७॥
इति श्रीमार्कण्डेयपुराणे स्वारोचिषसमाप्तिर्नाम सप्तषष्टितमोऽध्यायः

N/A

References : N/A
Last Updated : March 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP